________________
षड्दर्शनसमुच्चये
[का. १.६२८२८. एतेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या-पुण्यापुण्यवजितशेषजीवाजीवादिपदार्थसप्तकन्यासः, तस्य चाधः प्रत्येकं स्वपरविकल्पोपादानम्, असत्स्वादात्मनो नित्यानित्यविकल्पो न स्तः, कालावीनां पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते। इह यहच्छावादिनः सर्वेऽप्यक्रियावादिनस्ततःप्राग्यदृच्छा नोपन्यस्ता ततै एवं विकल्पाभिलापः-'नास्ति जीवः स्वतः कालतः' इत्येको विकल्पः । अयं भावः-इह पदार्थानां लक्षणतः सत्ता निश्चीयते कार्यतो वा । न चात्मनस्तादृगस्ति लक्षणं येन तत्सत्तां प्रतिपद्येमहि । नापि कार्यमणूनामिव महीध्रादि संभवति, अतो को भूति अर्थात् उत्पत्ति या एक क्षण स्थायिनी सत्ता ही क्रिया है और इसी भूतिको ही कारण या कारक कहते हैं।"
६२८. इनके चौरासो भेद इस प्रकार होते हैं-पुण्य और पापको छोड़कर जीवादि सात पदार्थों को स्व और पर इन दोसे तथा काल, ईश्वर, आत्मा, नियति, स्वभाव और यदृच्छा इन छहसे गुणा करनेपर चौरासी भेद हो जाते हैं । अक्रियावादी आत्मा आदि नित्य पदार्थोंका असत्त्व मानते हैं अतः इनमें नित्य और अनित्य ये दो विकल्प नहीं होते हैं। जितने यदृच्छावादी हैं वे सब अक्रियावादी हैं अतः क्रियावादियोंकी भेद गणनामें यदृच्छा विकल्पको नहीं गिनाया है। अक्रियावादियोंका प्रथम विकल्प 'नास्ति जोवः स्वतः कालतः' अर्थात् 'जीव स्वतः नहीं है कालकी दृष्टिसे' इस प्रकारका होता है। इसका तात्पर्य यह है कि-पदार्थोकी सत्ताका निश्चय या तो लक्षण अर्थात असाधारण स्वरूपसे होता है या फिर उसका कार्य देखकर। परन्त आत्माका कोई भी ऐसा असाधारण लक्षण नहीं है जिससे उसकी सत्ता साधी जा सके। जगत्में पर्वत आदि स्थूल कार्योंको देखकर उनके उत्पादक सूक्ष्म परमाणुरूप जगत् में कारणोंका अनुमान किया जाता है; पर
१. "तेषामपि जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्तपदार्थाः स्वपरभेदद्वयन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षभिश्चिन्त्यमानाश्चतुरशीति विकल्पा भवन्ति । तद्यथा-'नास्ति जीवः स्वतः कालतः, नास्ति जीवः परतः कालतः' इति कालेन द्वौ लब्धौ। एवं यदच्छानियत्यादिष्वपि द्वौ द्वौ भेदी प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिषु प्रत्येकं द्वादश एते सप्तद्वादशकाः चतुरशीतिरिति ।" -आचा. शों. १।११।४। सूत्र. शी. ११३। नन्दि. मलय. पृ. २१५AI स्था. अम. १४५। "णत्थि सदो परदो वि य सत्त पयत्था य पुण्णपाऊणा । कालादियादिभंगा सत्तरि चदुपंति संजादा ॥णत्थि य सत्तपदत्था णियदीदो कालदो तिपतिभवा । चोइस इदि णत्थित्ते अक्किरियाणं च चुलसीदी।"-गो. कर्म. गा. ७८४-८५। २. "अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति । इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा। न चात्मनस्तादगस्ति किंचिल्लक्षणं येन सत्तां प्रतिपद्येमहि । नापि कार्यमणूनामिव महीघ्रादि संभवति । यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव वियदिन्दीवरवत, तस्मानास्त्यात्मेति । द्वितीयविकल्पोऽपि-यच्च स्वतो नात्मानं विति गगनारविन्दादिकं तत् परतोऽपि नास्त्येव । अथवा सर्वपदार्थानामेव परभागादर्शनात् सर्वाग्भिागसूक्ष्मत्वाच्चोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते। उक्तं च-यावद् दृश्यं परस्तावद्भागः स च न दृश्यते ।' इत्यादि । तथा यदृच्छातोऽपि नास्तित्वमात्मनः । का पुनर्यदृच्छा ? अनभिसंधिपूर्विका अर्थप्राप्तिर्यदृच्छा। 'अकितोपस्थितमेव"......."वृथाभिमानः ॥ सत्यं पिशाचाः स्म वने वसामो भेरी करागैरपि न स्पृशामः । यदृच्छया सिद्धयति लोकयात्रा भेरी पिशाचाः परिताडयन्ति ।। यथा काकतालीयमबुद्धिपूर्वकम्, न काकस्य बुद्धिरस्ति मयि तालं पतिष्यति, नापि तालस्याभिप्रायः काकोपरि पतिष्यामि, अथ च तत्तथैव भवति । एवमन्यदपि अकितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकोयमित्यादि द्रष्टव्यम् । एवं जातिजरामरणादिकं लोके यादच्छिकं काकतालीयादिकल्पमवसेयमिति ।"आचा.शी.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org