________________
-का० ३, ६४२]
दर्शनानां नामानि। ६४१. अथ षण्णां वर्शनानां नामान्याह
बौद्धं नैयायिकं सांख्यं जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ $ ४२. बुद्धाः सुगतास्ते च स भवन्ति -३ विपश्यी, २ शिखी, ३ विश्वभूः, ४ क्रकुच्छन्दः, ५ काञ्चनः, ६ काश्यपः, ७ शाक्यसिंहश्चेति । तेषामिदं दर्शनं बौद्धम् । न्यायं न्यायतर्कमक्षपादर्षिप्रणीतं ग्रन्थं विदन्त्यधीयते वेति नैयायिकास्तेषामिदं दर्शनं नैयायिकम् । संख्यां प्रकृतिप्रभृतितत्त्वपञ्चविंशतिरूपां विदन्त्यधीयते वा सांख्याः। यद्वा तालव्यादिरपि शाख्यध्वनिरस्तीति वृद्धाम्नायः। तत्र शङ्खनामा कश्चिवाद्यः पुरुषविशेषस्तस्यापत्यं पौत्रादिरिति गैर्गादित्वात् यजप्रत्यये शांख्यास्तेषामिदं दर्शनं सांख्यं शांख्यं वा। जिना ऋषभादयश्चतुविशतिरहन्तस्तेषामिदं दर्शनं जैनम्। एतेन चतुर्विशतेरपि जिनानामेकमेव वर्शनमजनिष्ट, न पुनस्तेषां मियो मतभेदः कोऽप्यासीदित्या
४१. अब उन छह मूल दर्शनोंके नाम कहते हैं
अये शिष्यो, बौद्ध, नैयायिक, सांख्य, जैन, वैशेषिक और जैमिनीय ये छह मूल दर्शनोंके नाम हैं ॥३॥
४२. बुद्ध-सुगत सात होते हैं-१ विपश्यी, २ शिखी, ३ विश्वभू, ४ क्रकुच्छन्द, ५ काञ्चन (कोणागमन), ६ काश्यप, ७ शाक्यसिंह । बुद्धोंके दर्शनको बौद्धदर्शन कहते हैं। जो न्याय-न्यायतर्क अर्थात् अक्षपाद ऋषिके द्वारा प्रणीत ग्रन्थको जानते अथवा अध्ययन करते हैं वे नैयायिक हैं। नैयायिकोंके दर्शनको नैयायिक ही कहते हैं। जो संख्या-प्रकृति आदि तत्त्वोंकी पचीस संख्याको जानते अथवा अध्ययन करते हैं वे सांख्य हैं। कहीं 'शांख्य' ऐसा तालव्यशकारवाला पाठ भी वृद्धपरम्परासे सुना जाता है। शांख्य-शंखनामके आदि पुरुषको सन्तान-दरसन्तान-पुत्र
-पत्रपौत्रादि (गर्गादित्वात या प्रत्यय करनेपर) सांख्य कही जाती है। इनके दर्शनको शांख्य या सांख्य कहते हैं। ऋषभ आदि महावीर पर्यन्त चौबीस अरहन्त-तीर्थकरोंको जिन कहते हैं। 'जिन'के दर्शनको 'जैन' कहते हैं। इससे यह सूचित होता है कि-चौबीसों ही जिनोंका एक ही
१. दीघनिकायादिषु सप्त एव तथागताः स्मृताः । तथाहि-"सप्त तथागताः । तद्यथा-विपश्यी, शिखो, विश्वभः, कुच्छन्दः, कनकमुनिः, काश्यपः, शाक्यमुनिश्चेति ।"-धर्मसं. पृ. २। दीघ, महापदानसुत्त, आटानाटियसुत्त । "बुद्धाः स्युः सप्त ते त्वमी ॥ विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥" अमिधान. २०१४९-५० । जातकादिषु अष्टाविंशतिर्बुद्धाः संसूचिताः, तथाहि-तण्हंकरो मेधंकरो अयोऽपि सरणंकरो। दीपंकरो च संबुद्धो कोण्डयो दिपदुत्तमो । मंगलो च सुमनो च रेवतो सोभितो मुनी। अनोमदस्सी पनो नारदो पात्तरो॥ सुमेषो च सुजातो च पियदस्सी महायसो । अत्थदस्सी धम्मदस्सी सिद्धत्थो लोकनायको ॥ तिस्सो फुस्सो च संबुद्धो विपस्सी सिखी विस्सभू । ककुसंधो कोणागमणो कस्सपो चापि नायको ॥ ऐते आहेसुं संबुद्धा वीतरागा समाहिता। सतरंसीव उप्पन्ना महातमविनोदना ॥ जलिम्ता अग्गिखम्दाभ विश्वुता ते ससावका" जातक, निदानकथा, बुद्धवंसो पि. २७ । २. “न्यायः पञ्चावयववाक्यादिः तं वेत्त्यधीते वा नैयायिकः ।"
-अमिधान. १९२६ । ३. "पञ्चविंशतेस्तत्त्वानां संख्यानं संख्या, तदधिकृत्य कृतं शास्त्रं सांख्यं तद्वेत्ति अधीते वा सांख्यः।" अमिधान. १५२६ । “सांख्यं संख्यात्मकत्वाच्छ कपिलादिभिरुच्यते।" मारस्यपु. अ.। "अस्य च सांख्यसंज्ञा सान्वया-संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते । तत्त्वानि च चतुविशत् तेन सांख्याः प्रकीर्तिताः ॥ इत्यादिभ्यः भारतादिवाक्येभ्यः । संख्या सम्यगविवेकेन आत्मकथनमित्यर्थः।"-सांख्यप्र. पृ.५। ४. संख-म.२ ५. "गर्गादेर्यन"-हैम. १७१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org