________________
-का० ५८.६४५५] जैनमतम्।
४०५ ६४५५. श्वेताम्बराणां संमतिनंयचक्रवालः स्याद्वावरत्नाकरो रत्नाकरावतारिका तत्त्वार्थप्रमाणवात्तिकं प्रमाणमीमांसा न्यायावतारोऽनेकान्तजयपताकानेकान्तप्रवेशो धर्मसंग्रहणी प्रमेयरत्नकोशश्चेत्येवमादयोऽनेके तर्कग्रन्थाः। दिगम्बराणां तु प्रमेयकमलमार्तण्डो न्यायकुमुदचन्द्र आप्तपरीक्षाष्टसहस्री सिद्धान्तसारो न्यायविनिश्चयटीका चेत्यादयः ॥५८॥
इति श्रीतपागणनभोङ्गणदिनमणिश्रीदेवसुन्दरसूरिपदपद्मोपजीविश्री गुणरत्नसूरिविरचितायां तर्करहस्य
दीपिकायां षड्दर्शनसमुच्चयटीकायां जैनमतस्वरूपनिर्णयो नाम चतुर्थोऽधिकार: ॥
६४५५. श्वेताम्बरोंके सन्मतितर्क, नयचक्रवाल, स्याद्वादरत्नाकर, रत्नाकरावतारिका, तत्त्वार्थप्रमाणवातिक, प्रमाणमीमांसा, न्यायावतार, अनेकान्तजयपताका, अनेकान्तप्रवेश, धर्मसंग्रहणी, प्रमेयरत्नकोश इत्यादि अनेकों तर्कग्रन्थ हैं। दिगम्बरोंके प्रमेयकमलमार्तण्ड, न्यायकुमुदचन्द्र, आप्तपरीक्षा, अष्टसहस्रो, सिद्धान्तसार तथा न्यायविनिश्चय टोका आदि प्रमुख तर्कग्रन्थ हैं ।।५८॥
इति श्री तपागगरूपी आकाशके सूर्य श्री देवसुन्दर सूरिके चरण सेवक श्री गुणरत्नसूरिके द्वारा रची गयी षड्दर्शन समुच्चयकी तर्करहस्य दीपिका नामकी टीकामें
जैनमतके स्वरूपका निर्णय करनेवाला चौथा अधिकार पूर्ण हआ।
१.-कान्त जयप्र-म. २ । २. संग्रहणी आ., क., म. १, प.१,२। ३. इति श्रीमत्तपोगणगगनांगणतरणिश्रीदेवसुन्दरसूरिक्रमकमलोपजीविश्रीगुणरत्नाचार्य भ. २।४.-यां स्याद्वादसुधाकुंडो नाम चतुर्थः प्रकाशः म. २ । ५. पुष्पिकेयं प. १,२ प्रत्योः नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org