________________
नैयायिक मतम् ।
- का० १९. $ २६ ]
त्वाच्च प्रत्यक्ष फलं न भवतीति ज्ञापितम् ।
२४. नन्वेवमपि ज्ञानपदमनर्थकमन्त्य विशेषणाभ्यां ज्ञानस्य लब्धत्वात्, न धर्मिप्रतिपादनार्थत्वादस्य, ज्ञानपदोपात्तो हि धर्मोन्द्रियार्थसन्निकर्षजत्वादिभिर्विशेष्यते । अन्यथा धर्म्यभावे काव्यभिचारादीन् धर्मास्तत्पदानि प्रतिपादयेयुः ।
$ २५. केचित्पुनरेवं व्याचक्षते - अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्पकसविकल्पकभेदेन प्रत्यक्षस्य द्वैविध्यमाह, शेषाणि तु ज्ञानविशेषणानीति ।
$ २६. अत्र च सूत्रे फलस्वरूप सामग्रीविशेषणपक्षास्त्रयः संभवन्ति । तेषु स्वरूपविशेषणपक्षो न युक्तः । यथोक्तविशेषणं ज्ञानं प्रत्यक्षमिति हि तत्रार्थः स्यात् । तथा चाकारकस्य ज्ञानस्थ प्रत्यक्षत्वप्रसक्तिः, न चाकारकस्य प्रत्यक्षत्वं युक्तम् असाधकतमत्वात्साधकतमस्यैव च प्रमाणत्वात् । संशयज्ञानकी व्यावृत्ति सूचित की गयी है। ऐसा अनिश्चयात्मक संशयज्ञान प्रत्यक्षका फल नहीं हो
सकता ।
८९
२४. शंका - जब अव्यभिचारि तथा व्यवसायात्मक इन दो विशेषणोंसे ही ज्ञानका बोध हो जाता है तब ज्ञान पदका ग्रहण करना व्यर्थ ही है ?
समाधान - ज्ञानपदका ग्रहण धर्मीका प्रतिपादन करनेके लिए है । ज्ञानरूप धर्मी ही तो इंन्द्रियार्थसन्निकर्षजत्व आदि विशेषणोंवाला होगा । यदि धर्मी ही न हो तब ये अव्यभिचार आदि धर्म कहां रहेंगे ? अतः अव्यभिचारि आदि पदोंके द्वारा जिसमें अव्यभिचार आदि धर्मोका कथन किया जाता है उस आधारभूत ज्ञानका कथन करना उचित ही है ।
$ २५. कोई व्याख्याकार अव्यपदेश्य तथा व्यवसायात्मक पदोंसे क्रमशः प्रत्यक्षके निर्विकल्पक तथा सविकल्पक इन दो प्रकारोंका प्रतिपादन हुआ है ऐसा कहते हैं। बाकी अव्यभिचारि आदि पदोंको ज्ञानके विशेषण ही मानते हैं ।
$ २६, इस सूत्र में इन्द्रियार्थसन्निकर्षजत्व आदि विशेषणोंके विषयमें फलविशेषण, स्वरूपविशेषण तथा सामग्रीविशेषण रूपसे तीन पक्ष सम्भव हैं। इनमें स्वरूपविशेषण पक्ष तो ठीक नहीं है क्योंकि स्वरूपविशेषण पक्षमें 'उक्त विशेषणोंसे विशिष्ट ज्ञान प्रत्यक्ष है' यह अर्थ होता है । इस स्वरूपविशेषण पक्षमें प्रमाणताकी प्रयोजक साधकतम रूपसे कारकता द्योतित नहीं होती, अतः इस पक्ष में अकारक ज्ञान भी प्रत्यक्ष हो सकेगा । परन्तु अकारकको प्रत्यक्ष मानना उचित
१. कानि व्यभिचारादीन् धर्मा-भ. २ । २ - कल्पकस विकल्पभे - प., १, २, ३ भ. १ । - कल्पसविकल्पभे -भ. २ । ३. " अत्र चोदयन्ति - इन्द्रियार्थ संनिकर्षोत्पन्नत्वादिविशेषणैः स्वरूपं वा विशिष्यते सामग्री वा फलं वा, तत्र स्वरूपविशेषणपक्षे यदेवंस्वरूपं ज्ञानं तत्प्रत्यक्षमिति तत्स्वरूपस्य विशेषितत्वात्फलविशेषणानुपादानाच्च लक्षणमव्याप्त्यतिव्याप्तिभ्यामुपहतं स्यात् । नापि सामग्रीविशेषणपक्षः तत्र हीन्द्रियार्थ - संनिकर्षोत्पन्नमिति इन्द्रियार्थसंनिकर्षोपपन्नं सामग्रयमिति व्याख्यातव्यम्, अव्यपदेशमव्यभिचारि व्यवसायात्मकं ज्ञानमिति च तज्जनकत्वादुपचारेण तथा साकल्यं वर्णनीयमिति क्लिष्टकल्पना, फलविशेषणपक्षोऽपि न संगच्छते, ज्ञानप्रत्यक्षयोः फलकरणवाचिनोः सामानाधिकरण्यप्रसङ्गात् प्रमाणलक्षणप्रस्तावात्प्रत्यक्षं प्रमाणमुच्यते तच्च करणमिति वर्णितम्, ज्ञानं तु तदुपजनितं फलमिति कथमैकाधिरण्यं तस्मात्पक्ष त्रयस्याप्य युक्तियुक्तत्वात्पक्षान्तरस्याप्य संभवादयुक्तं सूत्रमिति । अत्रोच्यते, स्वरूपसामग्रीविशेषणपक्षौ तावद्यथोक्तदोषोपहतत्वान्नाभ्युपगम्येते, फलविशेषणपक्षमेव संमन्यामहे, तत्र च यद्वैयधिकरण्यं चोदितं तद्यतः शब्दाध्याहारेण परिहरिष्यामः, यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति सूत्रार्थः इत्थं च न क्वचिदव्याप्तिरतिव्यातिर्वा न काचित् क्लिष्टकल्पना यतः शब्दाध्याहारमात्रेण निरवद्य लक्षणोपवर्णन समर्थ सूत्रपदसंगति संभवात् ।" न्यायम. प्रमा. पृ. ६१ ।
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org