________________
परिशिष्टम् ३ कारिकानुक्रमणिका
[अ ]
एवं सांख्यमतस्यापि ४४।१५८ तथा भव्यत्वपाकेन । ५४।३०९ अक्षपादमते देवः १३१७८
[क]
तस्मादतीन्द्रियार्थानां ६९।४३४ अजीवः स समाख्यातः ४९।२१३ कृत्स्नकर्मक्षयं कृत्वा ४६।१६२ तस्मादृष्टपरित्यागात् ८५।४५९ अत एव पुरा कार्यः ७०।४३५ ।। क्षणिकाः सर्वसंस्काराः ७।४३ त्रिरूपाल्लिङ्गतो लिङ्गि १०६६ अर्थापत्तिरभावश्च ७२।४३९ कार्याकारणानुमानम् २१०१०३
[द ] अर्थोपलब्धिहेतुः स्यात् १६२८२ कालदिगात्ममनांसि च ६१।४०७ - दृष्टार्थानुपपत्त्या तु ७५।४४२ अन्यस्त्वकर्ता विगुणश्च भोक्ता किमेतदिति संदिग्धः २५।१०९ दृष्टान्तस्तु भवेदेषः २६।११०
४१११४८ क्रियते यद् बलेनासौ ७५१४४२ दृष्टान्तोऽप्यथ सिद्धान्तः १५४८२ अन्धानि पञ्च रूपादि ३९।१४६
द्रव्यं गुणस्तथा कर्म ६०/४०७ अन्योऽन्यानुगमात्मा तु ५१२७५ चतुर्णामार्यसत्यानाम् ४।३६ द्वेषः स्नेहगुरुत्वे ६३।४१२ अनन्तधर्मकं वस्तु ५५.३१२ चैतन्यलक्षणो जीवः ४९।२१३ दर्शनानि षडेवात्र अनन्तधर्मकं वस्तु ५७।३४७
दुखं संसारिणः स्कन्धाः ५।४० अपरोक्षतयार्थस्य ५६१३३५ __ जातयो दूषणाभासाः ३१।११७
देवतातत्त्वभेदेन
॥३४ अभिधेयतात्पर्यार्थः ८७:४६० जातयो निग्रहस्थान- १६०८२ देवताविषयो भेदः ५९।४०६ अवयवाः पञ्च तर्क: २७।११२ जिनेन्द्रो देवता तत्र ४५।१६२
देवो न विद्यते कोऽपि ६८।४३२ अहंकारस्तोऽपि स्यात् ३७।१४५ जीवाजीवौ तथा
[ध ] . [ आ ]
४७।२११
धर्माधर्मों न विद्यते ८०१४५२ आचार्गशिष्ययोः पक्ष- २९।११४ जैनदर्शनसंक्षेपः ४४।१५८
धर्मायतनमेतानि ८५० आत्मनो बुद्धिजन्म ७३।४३९ जैनदर्शनसंक्षेपः ५८।३९२
[न] आत्मात्मीयभावाख्यः ६।४२ जैमिनीयमतस्यापि ७७।४४९ न मन्यन्ते मते तेषाम् ७८।४४९ आत्यन्तिको वियोगस्तु ५२।२५८ जैमिनीयाः पुनः प्राहुः ६८।४३२ न हि भीरु गतं निवर्तते आधारो भूमिरेतेषाम् ८३।४५७ __ जैमिनीयं च नामानि ३३५
८२।४५५ [उ ]
निग्रहस्थानमाख्यातम् ३२।१२९ उत्क्षेपावक्षेपावाकुञ्चनकम्
तत्र ज्ञानादिधर्मेभ्यः ४८०२१३ । नित्येभ्यो वेदवाक्येभ्यः ६९।४३४
६४।४१९ तत्र द्रव्यं नवधा ६११४०७ निरर्था सा मते तेषाम् ८६।४५९ उपमानं समाख्यातम् २३।१०५ तत्र प्रत्यक्षमक्षाणाम् ७३।४३९ निश्चयतो नित्यद्रव्य- ६५।४२० ऊवं संदेहतकाम्याम् २८।११२ । तत्र परं सत्ताख्यम् ६५।४२० नैयायिकमतस्यतः १२१७६ __ [ए]
तत्र बौद्धमते तावत् । ४।३६ नैयायिकमतस्यैषः ३३॥१३८ एतानि नव तत्त्वानि ५३१३०९ तत्राद्यं कारणात्कार्य १९८५ नैयायिकमतादन्ये ७८०४४९ एतावानेव लोकोऽयम् ८।४५२ तत्रेन्द्रियार्थसंपर्क १७१८५ नोदनालक्षणो धर्मो ७१।४३६ एतेषां या समावस्था ३६।१४५ तत्त्वानि षोडशामुत्र १४।८२ . [प] एवमास्तिकवादानाम् ७७।४४९
ततो धर्मस्य जिज्ञासा ७०।४३५ पृथ्व्यादि भूतसंहत्या ८४१४५८ एवं चतुर्विशति तत्त्वरूपम्
ततः संजायते बुद्धिः ३७।१४५ पृथ्वी जलं तथा तेजः ८३।४५७ ४१११४८ तथाविधनदीपूरात् २१।१०३ प्रकृतिवियोगो मोक्षः ४३।१५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org