________________
-- का० ३७.६११]
सांख्यमतम् । एतेषां या समावस्था सा प्रकृतिः किलोच्यते ।
प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥३६॥ $१०. व्याख्या-एतेषां सत्त्वादिगुणानां या समा-तुल्यप्रमाणा अवस्था-अवस्थानं, सा सत्त्वादीनां समावस्थैव प्रकृतिरुच्यते । किलेति पूर्ववार्तायाम्। सत्त्वरजस्तमसां गुणानां क्वचिद्देवादौ कस्यचिदाधिक्येऽपि मिश्रः प्रमाणापेक्षया त्रयाणामपि समानावस्था प्रकृतिः कोयंत इत्यर्थः । प्रधानाव्यक्तशब्दाभ्यां वाच्या। सा च प्रकृतिः प्रधानमव्यक्तं चोच्यते नामान्तराभ्याम् । नित्यम-अप्रच्युतानत्पन्नस्थिरैकस्वभावं कटस्थं स्वरूपं यस्याः सा नित्यस्वरूपिकाविचलितस्वरूपेत्यर्थः । अत एव सानवयवा साधारण्यशब्दास्पर्शारसारूपागन्धाव्यया चोच्यते।
___मौलिक्यसांख्या ह्यात्मानमात्मानं प्रति पृथक् पृथक् प्रधानं वदन्ति, उत्तरे तु सांख्याः सर्वात्मस्वप्येकं नित्यं प्रधानमिति प्रतिपन्नाः ॥३६॥ ११. प्रकृत्यात्मसंयोगात्सृष्टिर्जायते । अतः सृष्टिक्रममेवाह ।
ततः संजायते बुद्धिर्महानिति यकोच्यते ।
अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ॥३७॥ इन गुणोंको साम्यावस्थाका ही नाम प्रकृतितत्त्व है। इसे प्रधान तथा अव्यक्त शब्दसे भी कहते हैं । प्रकृति नित्य है ॥३६॥
१०. इन सत्त्वादि गुणोंकी सम-न्यूनाधिकतासे रहित तुल्य स्थिति ही प्रकृति कही जाती है। 'किल' शब्द पहले कही हुई बातकी ओर संकेत करता है । यद्यपि देव आदिमें सत्त्व, रज और तम इन तीन गुणोंमें-से किसी एक गुणकी अधिकता अर्थात् प्रधानता बतायी है फिर भी प्रमाण अर्थात् मिकदारकी अपेक्षा जब ये तीनों गुण परस्पर समान अवस्थाको प्राप्त होते हैं तब उनकी वह साम्यावस्था प्रकृति कही जाती है। प्रधान और अव्यक्त शब्द प्रकृतिके पर्यायवाची हैं। यह नित्य है। इसके किसी रूपका नाश नहीं होता, इसमें कोई नया स्वभाव उत्पन्न नहीं होता, इसीलिए यह स्थिर एकरूप कूटस्थ नित्य है। नित्यस्वरूपका सौधा अर्थ है अविचलितस्वरूप । नित्य होनेके कारण ही यह निरवयव है, साधारण है, शब्दशून्य है, स्पर्शरहित है, रस, गन्ध तथा रूपसे भी शून्य है । बिलकुल अव्यय--अविनाशिनी है।
मूल सांख्य तो हरएक आत्माके साथ सम्बन्ध रखनेवाले प्रधानको भी जुदा-जुदा मानते हैं। इनके मतसे अनन्त पुरुषोंकी तरह प्रधान-प्रकृति भी अनन्त हैं। पर उत्तरकालीन सांख्य सभी आत्माओंसे सम्बन्ध रखनेवाला एक नित्य ही प्रधान मानते हैं ॥३६॥
११. प्रकृति और आत्माके संयोगसे ही सृष्टि उत्पन्न होती है, अतः सृष्टिक्रमका निरूपण करते हैं
१. "प्रधानं प्रकृतिः अव्यक्तमव्याकृतं चेत्यनर्यान्तरम् ।" -सख्यसू. वि. पृ. १०५। “सा च साम्यावस्थयोपलक्षितसत्त्वादित्रयरूपा।" -सांख्यसं. पृ. २। "प्रकरोतीति प्रकृतिः प्रधानं सत्त्वरजस्तमसां साम्यावस्था ।" -सांख्यतत्वको. का. ३ । तस्वमी. प. १.५। सांख्यसं. पृ. १४ । सौ. तत्त्वप्र. १५३ । २. साधारणा शब्दा म.२ । ३. “प्रकृतेमहांस्ततोऽहंकारस्तस्माद्गणव षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥" "प्रकृतिः प्रधानमधिकुरुते । ब्रह्म अव्यक्तं बहुधानकं मायेति पर्यायाः । तस्याः प्रकृतेर्महानुत्पद्यते प्रथमः कश्चित् । महान्, बुद्धिः, मतिः, प्रज्ञा, संवित्तिः, ख्यातिः, वितिः, स्मृतिरासुरी, हरिः, हरः, हिरण्यगर्भ इति पर्यायाः। ततोऽहंकारः। तस्मान्महतोऽहंकार उत्पद्यते ।। तस्य इमे पर्याय: वैकृतस्तेजसो भूतादिरभिमानोऽस्मिता इति ।"-सां.का. माठर. प. ३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org