________________
षड्दर्शनसमुच्चये भगवतोऽतिशयचतुष्टयमाक्षिप्तम् । सद्दर्शनमिति दर्शनज्ञानयोः' सहचारित्वोज्ज्ञानातिशयः । जिनं वीरमिति रागादिजेतृत्वात् अष्टकर्माद्यपानिराकर्तृत्वाच्च अपायापगमातिशयः । स्याद्वाददेशकमिति वचनातिशयः । ईदृग्विधस्य निरन्तरभक्तिभरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजातिशयः, इति प्रथमश्लोकार्थ ॥१॥ कानि तानि दर्शनानीति व्यक्तितस्तत्संख्यामाह
दर्शनानि षडेवात्र मूलभेदव्यपेक्षया ।
देवतातत्वभेदेन ज्ञातव्यानि मनीषिभिः ।।२।। अन्न जगति प्रसिद्धानि षडेव दर्शनानि । एवशब्दोऽवधारणे । यद्यपि भेदप्रभेदैतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तं सूत्रे--
"असियसय किरियाणं अकिरियवाईण हंति चुलसीई।
अनाणिय सत्तट्ठी वेणइआणं च वत्तीसं ॥"[ ] इति त्रिषष्टयधिका त्रिशती पाषण्डिकानाम् । बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः । जैमिनेश्च शिष्यकृता बहवो भेदाः ।
"उत्पलः कारिका वेत्ति तन्त्रं वेत्ति प्रभाकरः।
वामनस्तूमयं वेत्ति न किंचिदपि रेवणः ॥" अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्राभाकरादयो बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां देवतातत्त्वप्रमाणादिभिन्नतया बहुभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति सावधारणं पदम् । ननु संघटमानानियतो भेदानुपेक्ष्य किमर्थ षडेवेत्याह । मूलभेदग्यपेक्षया। मूलभेदास्तावत् षडेव 'षटसंख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः । तानि च दर्शनानि मनीषिभिः पण्डितैतिव्यानि बोद्धव्यानि । केन प्रकारेणेति । देवतातरवभेदेन । देवता दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधनानि रहस्यानि, तेषां भेदस्तेन पृथक्-पृथक् दर्शनदेवतादर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥ तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिक सांख्यं जेन वैशेषिक तथा।
जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥ अहो इति इष्टामन्त्रणे । दर्शनानां मतानाममूनि नामानीति संग्रहः । ज्ञेयानीति क्रिया, अस्तिभवत्यादिवदनुक्ताप्यवगन्तव्या। तत्र बौद्धमिति बुद्धो देवतास्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् । तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति 'व्युत्पत्तिः । सांख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं संज्ञा । जैनमिति जिनो देवतास्यति जैनमार्हतं दर्शनम् । वैशेषिकम् इति काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्रया विशिष्टमिति वैशेषिकम् । जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥३॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्बौद्धदर्शनमेवादावाचष्टे
तत्र बौद्धमते तावद्देवता सुगतः किल। चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥
१. दर्शनज्ञानयोः प. १, मु..। २.-रित्वेन ज्ञा-प.२ । ३.-भेदेन ब-म.१।४. पाषण्डिनां प. १,२।
५. तानि द-म., म. १, २, प.२। ६. इदं चिन्त्यम् । इत्थं हि न्याय्यमिति स्यात् । नैयायिकेति पदं 'तूक्थादिगणघटकन्यायशब्दादध्यववेदित्रन्यतरार्थकठका निष्पद्यते । मु. टि. । ७. -यस्पर्शकः प. १, २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org