SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १३ -का० १. $ १९] मङ्गलम् । प्रकल्पितविकल्पनिबन्धनत्वात्परसमयानाम, विकल्पानां चासंख्यत्वात् । अयं भावः-यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव, स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वादिति । तदेवं गणनातिगाः परसमया भवन्ति । १८. अथवा सूत्रकृदाख्ये द्वितीयेऽङ्ग परप्रवादुकानां त्रीणि शतानि त्रिषष्टयधिकानि परिसंख्यायन्ते। तदर्थसंग्रहगाथेयम् "असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणि अ सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥" [ सूत्रकृ. नि. गा. ११९] ६ १९. अस्या व्याख्या-अशीत्यधिक शतम्, "किरियाणं ति" क्रियावादिनाम् । तत्र क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनः', मरीचिकुमारकपिलोलूकमाठरप्रभृतयः। ते सृष्टि होती है तथा विकल्प असंख्य होते हैं । तात्पर्य यह है कि-लोकमें जितने एक-एक धर्मोके अवधारण करनेवाले शब्द प्रयोग हो सकते हैं उतने ही परदर्शन होते हैं। चूंकि काल्पनिक विकल्प अपरिमित हैं अतः उनसे उत्पन्न होनेवाले प्रवाद भी उतने ही होते हैं। इस तरह परसमय अनगिनत होते हैं। १८. अथवा, सूत्रकृत नामके दूसरे अंगमें परवादियोंके ३६३ प्रकारोंका इस गाथामें संग्रह किया है-"क्रियावादियोंके १८०, अक्रियावादियोंके ८४, अज्ञानवादियोंके ६४, तथा विनयवादियोंके ३२ प्रकार होते हैं।" $ १९. व्याख्या-क्रियावादियोंके १८० भेद हैं। क्रिया अर्थात् जीवादि पदार्थों के अस्तित्वको १. -कृताख्ये प. १, २, भ. १, २ । २. "चउविहा समोसरणा पण्णता, तं जहा-किरियावादी, अकिरियावादी, अण्णाणिवादी, वेणइयवादी।"-मग. ३० स्था. ४५ सर्वार्थसि. था। -"अत्थि त्ति किरियवाई वयंति नत्थि ति किरियवाइओ। अण्णाणिय अण्णाणं वेणइया विणयवायंति।" सूत्र. नि. गा. ११८। “असियसयं किरियाणं अक्किरियाणं च होइ चुलसीती। अन्नाणि य सत्तट्ठी वेणइयाणं च बत्तीसा।" सूत्र. नि. गा. १९९ । तुलना-"सूअगडे णं असीअस्स किरियावाइसयस्स चउरासीइए अकिरिआवाईणं सत्तट्रीए अण्णाणिअवाईणं बत्तीसाए वेण इअवाईणं तिण्हं तेसट्राणं पासंडिअसयाणं।"-नन्दीसू. ४६। “असियसयं किरियाणं अकिरियवाईण होई चुलसीई।..."-आचा. शी. ॥१।१३। “असियसयं किरियवाई अक्किरियाणं च होड चुलसीदी। सत्तट्ठी अण्णाणी वेणेया होंति बत्तीसा।" मावप्रा. गा. १३५। "उक्तं च-असिदिसदं.."-सर्वार्थसि. ८1१। “असिदिसदं किरियाणं अक्किरियाणं च आह चुलसीदी। सत्तट्ठण्णाणोणं देणयियाणं तु बत्तीसं ॥"-गो. कर्म. गा. ८७१। ३. तुलना-"कौत्कलं काण्डेविद्धि कौशिक-हरिश्मश्र-मांछयिक-रोमस-हारीत-मुण्डाश्वलायनादीनां क्रियावाददृष्टीनामशीतिशतम् ।"-राजवा. पृ.५१। “जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं सावधारणक्रियाभ्युपगमो येषां ते अस्तीतिक्रियावादिनः ।"सूत्र. पी. ११२। "क्रिया की विना न संभवति, सा चात्मसमवायिनीति वदन्ति तच्छीलाश्च येते क्रियावादिनः । अन्ये त्वाहः-क्रियावादिनो ये ब्रवते । प्रधानं किं ज्ञानेन । अन्ये तु व्याख्यान्ति क्रियां जीवादिः पदार्थोऽस्तीत्यादिकां वदितु शीलं येषां ते क्रियावादिनः।"-मा. अभ. २०११। "क्रियां जीवाजीवादिरर्थोऽस्तीत्येवं रूपां वदन्तीति क्रियावादिनः आस्तिका इत्यर्थः।-स्था. अम. १०४३४५। "तत्र न करिमन्तरेण क्रिया पुण्यबन्धादिलक्षणा संभवति तत एवं परिज्ञाय ता क्रियाम् मांत्मसमवायिनी वदन्ति तच्छीलाश्च येते क्रियावादिनः।"-नन्दि. म. पृ. २१॥ B। ४. प्रस्तुतमें सूत्रकृतकी नियुक्ति भी सूत्रकृतांगमें सन्निविष्ट मानकर विधान है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy