SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३५६ षड्दर्शनसमुच्चये [का० ५७. ६३६६६३६६. ननु सत्त्वासत्त्वनित्यानित्याद्यनेकान्तो दुर्धरविरोधादिदोषविषमविषधरदष्टत्वेन कथं स्वप्राणान् धारयितुं धीरतां दधाति । तथाहि-यदेव वस्तु सत् तदेव कथमसत् । असच्चेत् सत्कथमिति विरोधः, सत्त्वासत्त्वयोः परस्परपरिहारेण स्थितत्वात् शीतोष्णस्पर्शवत्। यदि पुनः ६३६६. शंका-एक ही वस्तुमें सत्त्व-असत्त्व नित्य-अनित्य आदि विरोधी धर्मोका सद्भाव रूप अनेकान्तको तो विरोध आदि दोषरूपी काले नागने इस तरह डंस लिया है कि बिचारेको अपने प्राणोंका धारण करना ही कठिन हो रहा है। इस अनेकान्तमें विरोध आदि आठों दूषण आते हैं। जैसे जो वस्तु सत्-विद्यमान है वही असत् कैसे हो सकती है ? यदि असत् है; तो सत् कैसे हो सकती है ? इस तरह सत्त्व और असत्व एक साथ नहीं रहते। जहां सत्त्व होगा वहाँ असत्त्व नहीं रह सकता। जैसे शोत और उष्णता एक दूसरेका परिहार करके रहती हैं उसी तरह सत्त्व और असत्त्व भी एक दूसरेका परिहार-परहेज करके रहते हैं । यदि सत्त्व १. “अथोत्पादव्ययध्रौव्ययुक्तं यत्तत्सदिष्यते । एषामेव न सत्त्वं स्यात् एतद्भावावियोगतः ॥ यदा व्ययस्तदा सत्त्वं कथं तस्य प्रतीयते । पूर्व प्रतीते सत्त्वं स्यात् तदा तस्य व्ययः कथम् ॥ ध्रौव्येऽपि यदि नास्मिन् धीः कथं सत्त्वं प्रतीयते । प्रतीतेरेव सर्वस्य तस्मात्सत्त्वं कुतोऽन्यथा ॥ तस्मान्न नित्यानित्यस्य वस्तुनः संभवः क्वचित् । अनित्यं नित्यमथवास्तु एकान्तेन युक्तिमत् ॥" प्रमाणवार्तिकालं. पृ. १४२ । "ध्रौव्येण उत्पादव्यययोविरोधात्, एकस्मिन् धर्मिण्ययोगात् ।"हेतुवि. टी. पृ. १४६ । "भावस्स पत्थि णासो णत्थि अभावस्स चेव उप्पादा ॥१५॥" पंचास्तिकाय । "द्रव्यपर्यायरूपत्वाद् द्वैरूप्यं वस्तुनः किल । तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः ॥१॥ भेदाभेदोक्तदोषाश्च तयोरिष्टो कथं न वा । प्रत्येक ये प्रसज्यन्ते द्वयोर्भावे कथन ते ॥६२॥ न चैवं गम्यते तेन वादोऽयं जाल्मकल्पितः ॥४५॥-हेतुवि. टी. पृ. १०४-१०७। तत्वसं. पू. ४८६ । “तद्वति सामान्यविशेषवति वस्तुन्यभ्युपगम्यमाने अत्यन्तमभेदभेदो स्याताम् “अथ सामान्यविशेषयोः कथंचिद्भेद इष्यते । अत्राप्याह-अन्योन्यमित्यादि । सदृशासदशात्मनोः सामान्यविशेषयोः यदि कथंचिदन्योन्यं परस्परं भेदः तदैकान्तेन तयोर्भेद एव स्यात्... दिगम्बरस्यापि तद्वति वस्तुन्यभ्युपगम्यमाने अत्यन्तभेदाभेदौ स्याताम् । "मिथ्यावाद एव स्याद्वादः।" -प्र. वा. स्व. टी. ३३२-४३ । “सद्भूता धर्माः सत्तादिधर्मः समाना भिन्नाश्चापि यथा निर्ग्रन्थादीनाम् । तन्मतं न समञ्जसम् । कस्मात् । न भिन्नाभिन्नमतेऽपि पूर्ववत् भिन्नाभिन्नयोर्दोषभावात् " उभयोरेकस्मिन् असिद्धत्वात् ।"भिन्नाभिन्नकल्पना न सद्भूतं न्यायासिद्धं सत्याभासं गृहीतम् ।"विज्ञप्ति. परि. २ खं. २। "एक हीदं वस्तुपलभ्यते । तच्चेदभावः किमिदानीं भावो भविष्यति । तद्यदि पररूपतयाभावः, तदा घटस्य पटरूपता प्राप्नोति । यथा पररूपतया भावत्वेऽङ्गीक्रियमाणे पररूपानुप्रवेशः तथा अभावत्वेऽप्यङ्गीक्रियमाणे पररूपानुप्रवेश एव, ततश्च सर्व सर्वात्मकं स्यात् ।"-तत्वोप. पृ. ७४७९। "नित्यानित्ययोः विधिप्रतिषेधरूपत्वात् अभिन्ने धमिण्यभावः एवं सदसत्त्वादेरपीति ।" -प्रश. व्यो. प्र. २०। "नैकस्मिन्नसंभवात् २।२।२३ ।....न ोकस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति, शीतोष्णवत् । य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युनॆव वा तथा स्युः, इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवन्नाप्रमाणमेव स्यात् । अनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमहति । नेति ब्रूमः । निरङ्कशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात्, स्यादस्ति स्यान्नास्तीत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता स्याच्च पक्षे नास्तितेति । एवं सति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातप्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् ।"-ब्रह्मसू. शां. मा. २॥२॥३३ । विज्ञानामृत.-भ., श्रीकण्ठमा., अणुमा., निम्बार्कभा. २।२।३३॥ वेदान्तदो. प्र. १११। २. असच्च सत्कथम् म. २ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy