Page #1
--------------------------------------------------------------------------
________________
श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्कः ४७.
श्रीमच्छय्यम्भवसूरीश्वरसूत्रितं
धर्मती याकिनीपुत्र श्रीमद्धरिभद्रसूरिवर शिष्यबोधिनीसंज्ञकं विवरणयुतं
श्रीदशवैकालिकसूत्रम् ।
प्रसिद्धिकारकः
शाह - नगीनभाई घेला भाई जव्हेरी, अस्यैकः कार्यवाहकः ।
इदं पुस्तकं मुम्बय्यां - शाह नगीनभाई घेला भाई जव्हेरी, ४२६ जव्हेरी बाजार इत्यनेन निर्णयसागर मुद्रणालये कोलभाटवीध्यां २३ तमे आलये रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४४. विक्रमसंवत् १९७४. ( पण्यं सार्धं रूप्यकद्वयम् )
क्राईष्ट १९१८. प्रतयः १०००.
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnayasagar Press, No 23, Kolbhat Lane, Bombay.
Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar fund,
at the office of Shet Devchand Lalbbài Jain P. Fund, No 426 Javeri Bazar, Bombay.
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
श्रेष्ठिदेवचन्द्रलालभाइ-जैनपुस्तकोद्धारे ग्रन्थाङ्क:
॥अर्हम् ॥ श्रीमद्भद्रबाहुविरचितनियुक्तियुतं । श्रीमच्छय्यम्भवसूरिवर्यविहितं । श्रीहरिभद्रसूरिकृतबृहद्वृत्तियुतं । श्रीदशवैकालिकम् ।
6555555
masoom
जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलनासविरहितत्रिलोकचिन्तामणिवीरः॥१॥ इहार्थतोऽर्हत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसादिकटुकदुःखसंतानविनाशहेतोदेशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते-तत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्वारेणाशेषविघ्नविनायकापोहसमर्था परममङ्गलालयामिमां प्रतिज्ञागाथामाह नियुक्तिकार:
in Eduent an
For Private & Personel Use Only
mw.jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
मङ्गलम्
दशवैका हारि-वृत्तिः
. . सिद्धिगइमुवगयाणं कम्मविसुद्धाण सव्वसिद्धाणं । नमिऊणं दसकालियणिजुत्तं कित्तइस्सामि ॥१॥
व्याख्या-सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्तिं कीर्तयिष्यामीति क्रिया। तत्र सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकाग्रक्षेत्रलक्षणा, तथा चोक्तम्-"इह बोंदिं चइत्ता णं, तत्थ गंतूण सिज्झइ"। गम्यत इति गतिः, कर्मसाधन: सिद्धिरेव गम्यमानत्वाद्गतिः सिद्धिगतिस्तामुप-सामीप्येन गताःप्राप्तास्तेभ्यः, सकललोकान्तक्षेत्रप्राप्तेभ्य इत्यर्थः, प्राकृतशैल्या चतुथ्यर्थे षष्ठी, यथोक्तम्-“छट्ठीविभत्ती भण्णइ चउत्थी' । तत्र एकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तखरूपा भवत्यत आह–'कर्मविशुद्धेभ्यः क्रियते इति कर्म-ज्ञानावरणीयादिलक्षणं तेन विशुद्धा-वियुक्ताः कर्मविशुद्धाःकर्मकलङ्करहिता इत्यर्थः, तेभ्यः कर्मविशुद्धेभ्यः । आह-एवं तर्हि वक्तव्यं, न सिद्धिगतिमुपगतभ्यः, अव्यभिचारात्, तथाहि-कर्मविशुद्धाः सिद्धिगतिमुपगता एव भवन्ति, न, अनियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य, तथा चाहुरेके-"रागादिवासनामुक्तं, चित्तमेव निरामयम् । सदानियतदेशस्थं, सिद्ध इत्यभिधीयते ॥१॥” इत्यलं प्रसङ्गेन । ते च तीर्थादिसिद्धभेदादनेकप्रकारा भवन्ति, तथा चोक्तम्-"तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बु
१ इह बोन्दि त्यक्त्वा तत्र गत्वा सिध्यति. २ षष्ठीविभक्त्या भण्यते चतुर्थी. इ तीर्थसिद्धा अतीर्थसिद्धाः तीर्थकरसिद्धा अतीर्थकरसिद्धाः खयंबुद्धसिद्धाः प्रत्येकबुद्धसिद्धाः बुद्धबोधितसिद्धाः स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गासिद्धा नपुंसकलिङ्गसिद्धाः खलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धा एकसिद्धा अनेकसिद्धाः ।
--566
Jain Education
I
I
For Private & Personel Use Only
Page #5
--------------------------------------------------------------------------
________________
बोहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा" इत्यत आह-सर्वसिद्धेश्यः' सर्वे च ते सिद्धाश्चेति समासस्तेभ्यः, अथवा-सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा चोक्तमधिकृतनयमतानुसारिभिः-"गुणसत्त्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः॥१॥” व्यवच्छेदश्चैतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेश्यः४॥ इत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टैः"अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥” इत्यादि, व्यवच्छेदश्चैतेषां कर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धत्वानुपपत्तेरिति, 'सर्वसिद्धेभ्यः' इत्यनेन तु भङ्गयैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं प्रस्तुतनयाभिप्रायमतावलम्बिभिः-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥” व्यवच्छेदश्चास्य सर्वथा अद्वैते बहुवचनगर्भसर्वशब्दाभावात् [सिद्धिगतिगमनाभावात्। 'नत्वा प्रणम्येति, अनेन तु समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्त्वाप्रत्ययार्थानुपपत्तेः, तत्र नित्यैकान्तवादे है। तावदात्मन एकान्तनित्यत्वादप्रच्युतानुत्पन्नस्थिरैकखभावत्वाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैका
१ गुणाः सत्वरजस्तमोरूपाः सत्त्वमात्मा तयोरन्तरं विशेष इति वि. प.
Jain Education in
For Private Personal Use Only
Urjainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥२॥
Jain Education
न्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्च निर्युक्तिकारः, 'पित्रे सवित्रे च सदा नमामी त्येवमादिविचित्रप्रयोगदर्शनाच, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा किमित्याह - 'दशकालिकनिर्युक्तिं कीर्त्तयिष्यामि तत्र कालेन निर्वृत्तं कालिकं, प्रमाणकालेनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दलोपादशकालिकं, विशब्दार्थ तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरिति- निर्युक्तानामेव सूत्रार्थानां युक्ति:-परिपाठ्या योजनं निर्युक्तयुक्तिरिति वाच्ये युक्तशब्दलोपान्निर्युक्तिस्तां विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्त्तयिष्यामीति गाथार्थः ॥ शास्त्राणि चादिमध्याव सानमङ्गलभाञ्जि भवन्तीत्यत आह
आइमज्झवसाणे काउं मंगलपरिग्गहं विहिणा ।
व्याख्या - शास्त्रस्यादौ- प्रारम्भे मध्ये-मध्यविभागे अवसाने - पर्यन्ते, किं ? - कृत्वा मङ्गलपरिग्रहम्, कथम् ? - 'विधिना' प्रवचनोक्तेन प्रकारेण, आह- किमर्थं मङ्गलत्रयपरिकल्पनम् ? इति उच्यते, इहादिमङ्गलपरिग्रहः सकलविनापोहेनाभिलषितशास्त्रार्थ पारगमनार्थे, तत्स्थिरीकरणार्थे च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादव सेयौ - इति । सामान्यतस्तु सकलमपीदं शास्त्रं मङ्गलं, निर्जरार्थत्वात्तपोवत्, न चासिडो हेतुः, यतो वचनविज्ञान
मङ्गलत्रयम्
॥ २ ॥
w.jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
Jain Education
191949
रूपं शास्त्रं, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तम् - "जं गेरइओ कम्मं खवेइ बहुयाहिं वासको डीहिं । तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं ॥ १ ॥" इत्यादि । इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणाद्यवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागो निदर्शितः, अधुना सूत्रविभागेन निदर्श्यते तत्र चादिमङ्गलम् 'धम्मो मंगल' इत्यादिसूत्रं, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुन: 'णाणदंसणे' त्यादि सूत्र, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु 'णिक्खम्ममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थं विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति । आह-मङ्गलमिति कः शब्दार्थः १, उच्यते, 'अगिरगिलगिवगिमगीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" ( पा० ७-१-१८) रिति नुमि विहिते औणादिकालच्प्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेऽ|धिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानं, 'ला आदाने' अस्य धातोर्म उपपदे " आतोऽ नुपसर्गे कः” ( पा०३-२ - ३ ) इति कप्रत्ययान्तस्यानुबन्धलोपे कृते " आतो लोप इटि च” ( पा० ६-४-६४ ) क्ङिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गं लातीति मङ्गलं, धर्मोपादान१ यन्नैरयिकः कर्म क्षपयति बहुकाभिर्वर्ष कोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ १ ॥ २ मङ्गलखरूपत्वात् वि० प० ३ °करणभिक्षु० प्र०
Page #8
--------------------------------------------------------------------------
________________
दशवैका० हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधं, तद्यथा- मङ्गलहारि-वृत्तिः 8|नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति निक्षेपः श्रु अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार:
| तेऽनुयोनामाइमंगलंपिय चउब्विहं पन्नवेऊणं ॥ २॥
गा:४ व्याख्या-नामादिमङ्गलं चतुर्विधमपि 'प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह
. सुयनाणे अणुओगेणाहिगयं सो चउठिवहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले) य दविए य ॥ ३ ॥ व्याख्या-श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम्-"एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिटुंतो ॥१॥" तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च-"सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तई" तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि 'श्रुतज्ञानेऽनुयोगेनाधिकृत'मिति । 'सः'अनुयोग
१ अत्र पुनरधिकारः श्रुतज्ञानेन यतः श्रुतेनैव । शेषाणामात्मनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात् ) ॥ १ ॥ २ श्रुतज्ञानस्य उद्देशः समुद्देशः अनुज्ञात अनुयोगः प्रवर्तते.
SUSTUS
Join Education
For Private
Personel Use Only
w.jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
श्चतुर्विधोभवति, कथम्?-'चरणकरणानुयोगः' चर्यत इति चरणं-व्रतादि, यथोक्तम्-"वय संमणधम्मसंजम वेयावच्चं च बंभगुत्तीओ। णाणादितियं तव कोहनिग्गहाई चरणमेयं ॥१॥” क्रियते इति करणं-पिण्डविशुद्ध्यादि, उक्तं च-"पिंडविसोही समिई भावणे पडिमा य इंदियनिरोहो । पडिलेहँण गुत्तीओ अभिग्गंहा चेव करणं तु॥१॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कैयरे आगच्छइ दित्तरूवे” इत्यादि, 'धर्म' इति धर्मकथानुयोगः, 'काले' चेति कालानुयोगश्च गणितानुयोगश्चेत्यर्थः, 'द्रव्ये चेति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च-"कालियसुअंचल इसिभासियाइ तइया य सूरपन्नत्ती । सव्वोय दिहिवाओ चउत्थओ होइ अणुओगो ॥१॥” इति गाथार्थः॥ इह चार्थतोऽनुयोगो द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानुयोगो यत्रैकस्मिन्नेव सूत्रे सर्व 31 | एव चरणादयः प्ररूप्यन्ते, अनन्तगमपयोयत्वात्सूत्रस्य, पृथक्त्वानुयोगश्च यत्र कचित्सूत्रे चरणकरणमेव क
१व्रतानि श्रमणधर्मः संयमो यावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रयं तपः क्रोधनिग्रहादि चरणमेतत् ॥१॥ २ पिण्डविशुद्धिः समितयः भावनाः प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाश्चैव करणं तु॥१॥ ३ कतर आगच्छति दीप्तरूपः, ४ कालिकश्रुतं च ऋषिभाषितानि तृतीया (गणितानुयोगमयी) च सूर्यप्रज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थों भवत्यनुयोगः ॥१॥
यादीनिगश्च। तत्र कालिककथानुयोगः, कार मथमाद्वितीयागः सूत्रस्थानमा
LANDSAURUSOSANSAMROSAROSOCIRel
Jain Education
For Private Personal Use Only
w.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥४॥
Jain Education
चित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता 'जावंत अज्जवइरा अपुहुत्तं कालियाणुओगस्स । तेणारेण पुहृन्तं कालियसुय दिट्टिवाए य ॥ १ ॥" इत्यादेर्ग्रन्थादावश्यकविशेषविवरणाच्चावसेयेति ॥ इह पुनः पृथक्त्वा - नुयोगेनाधिकारः, तथा चाह नियुक्तिकारः
अपुहुत्तपुहुत्ताइं निद्दिसिउं एत्थ होइ अहिगारो । चरणकरणाणुओगेण तस्स द्वारा इमे हुंति ॥ ४ ॥
व्याख्या- 'अपृथक्त्वपृथक्त्वे' लेशतो निर्दिष्टखरूपे निर्दिश्य 'अत्र' प्रक्रमे भवत्यधिकारः, केन ? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य ' द्वाराणि' प्रवेशमुखानि 'अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति
गाथार्थः ॥
निक्खेवेगवनिरुत्तविही पवित्तीय केण वा कैस्स ? । तद्दारभेयलक्खेण तयरिपरिसा य सुत्तथो ॥ ५ ॥
व्याख्या - अस्याः प्रपञ्चार्थः आवश्यकविशेषविवरणादवसेयः, स्थानाशून्यार्थ तु सङ्क्षेपार्थः प्रतिपाद्यत इति, 'णिक्खेव' ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा-नामानुयोग इत्यादि, 'एगट्ठत्ति' तस्यैव एकार्थिकानि वक्तव्यानि तद्यथा - अनुयोगो नियोग इत्यादि, 'निरुत्त'त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'विहि'त्ति तस्यैव विधिर्वक्तव्यो वक्तः श्रोतुश्च तत्र वक्तुः 'सुत्तत्थो खलु पढमो १ यावदार्यवज्रा अपृथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् ( तत आरात् ) पृथक्त्वं कालिकश्रुते दृष्टिवादे च ॥ १ ॥ २ सूत्रार्थः खलु प्रथमो द्वितीयो निर्युक्तिमिश्रितो भणितः । तृतीयश्च निरवशेष एष विधिर्भवति अनुयोगे ॥ १ ॥
अनुयोगविधिद्वाराणि ११
॥४॥
Page #11
--------------------------------------------------------------------------
________________
बीओ णिज्जुत्तिमीसिओ भणिओ । तहओ य निरवसेसो एस विही होइ अणुओगे ॥ १ ॥” श्रोतुश्चायम्"भूयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा । तत्तो पसंगपारायणं च परिनि सत्तम ॥ १ ॥" 'पवित्ती य'त्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च- “णिंचं गुरू पमाई सीसा य गुरूण सीसगा तह य । अपमाह गुरू सीसा पमाइणो दोवि अपमाई ॥ १ ॥ पैढमे नत्थि पवित्ती बीए तइए य णत्थि थोवं वा । अत्थि चउत्थि पवित्ती एत्थं गोणीऍ दितो ॥ २ ॥ अप्पण्हुया उ गोणी णेव य दोद्धा समुज्जओ दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा सा उ ॥ ३ ॥ बितिऽवि णत्थि खीरं थोवं तह विज्जए व तइएवि । अस्थि चउत्थे खीरं एसुवमा आयरियसीसे ॥ ४ ॥ गोणिंसरिच्छो उ गुरू दोहा इव साहृणो समक्खाया। खीरं अत्थपवित्ती नत्थि तहिं पढमबितिसु ॥ ५ ॥ अहवा अणिच्छमाणं अवि किंचि उ जोगिणो पवत्तंति । तइए सारंतंमी होज पवित्ती गुणित्ते वा ॥ ६ ॥ अपमाई जत्थ गुरू सीसाविय
१ मूकं हुड्डा वा बाढंकारं प्रतिपृच्छा विमर्शः । ततः प्रसङ्गपारायणं परिनिष्ठा च सप्तमके ॥ १ ॥ २ वक्तव्या प्र० ३ नित्यं गुरुः प्रमादी शिष्या गुरुः न शिष्यास्तथा । अप्रामादी गुरुः शिष्याः प्रमादिनो द्वयेऽप्यप्रमादिनः ॥ १ ॥ ४ प्रथमे नास्ति प्रवृत्तिर्द्वितीये तृतीये च नास्ति स्तोका वा । अस्ति चतुर्थे प्रवृत्तिरत्र गोदृष्टान्तः ॥ १ ॥ ५ अप्रस्तुता गौर्नैव च दोग्धा समुद्यतो दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सा तु ॥ १ ॥ ६ द्वितीयेऽपि नास्ति क्षीरं स्तोकं तथा विद्यते भवेत् वा तृतीयेऽपि । अस्ति चतुर्थे क्षीरमेषोपमाऽऽचार्यशिष्ययोः ॥ १ ॥ ७ गोसदृशस्तु गुरुर्दोग्धेव साधवः समाख्याताः । क्षीरमर्थप्रवृत्तिर्नास्ति तत्र प्रथमद्वितीययोः ॥ १ ॥ ८ अथवा अनिच्छन्तमपि किचित्तु योगिनः प्रवर्त्तयन्ति । तृतीये सारयति भवेत् प्रवृत्तिर्गुणित्वे वा ॥ १ ॥ ९ अप्रमादी यत्र गुरुः शिष्या अपि च विनयग्रहणसंयुक्ताः । बाढं तत्र प्रवृत्तिः क्षीरस्यैव चरमभङ्गे ॥ १ ॥
Page #12
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्ति
॥ ५॥
Jain Education In
विणयगणसंजुत्ता । धणियं तत्थ पवित्ती खीरस्सव चरिमभंगंमि ॥ ७ ॥" "केणन्ति केनानुयोगः कर्त्तव्य इति वक्तव्यं, तत्र य इत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा - "देसकुलजाइरूवी संघयणधिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥ १ ॥ जियपरिसो जियनिदो मज्झत्थो देसकालभावन्नू । आ सन्नद्धपभो णाणाविहदेस भासन्नू ॥ २ ॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिष्णू । आहरणहेउ - कारणणयनिउणो गाहणाकुसलो ॥ ३ ॥ ससमयपरसमयविक गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुग्गो पवयणसारं परिकहेउं ||४|| ” आसामर्थः कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तु लेशत उच्यते-आर्यदेशोत्पन्नः सुखावबोधवाक्यो भवतीति देशग्रहणं, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जातिः तत्सम्पन्नो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानादिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाब्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचितग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशाथिनश्च शिष्यांश्चोदयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानवबुद्ध्याप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभो
अनुयोगविधिद्वाराणि ११
॥ ५ ॥
jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
वित् सुखं पर शवो मारिरोगाला योग्यः प्रवचन
जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थों भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, खसमयपरसमयवित् सुखं परमताक्षेपमुखेन खसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्पादयति, शिवो मारिरोगाद्युपद्रवविधातकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एवं गुणशतकलितो योग्यः प्रवचनम्-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च-"गुणसुटिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ । गुणहीणस्स न सोहइ णेहविहीणो जह पईवो ॥१॥” तथा चान्येनाप्युक्तम्"क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥२॥ शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा इमशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः। शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥४॥” 'क|.१ न्यायसूत्रे पञ्चमाध्यायाद्याहिके सविस्तर जातिखरूपम्, २ °पि कार्ये. ३ °तसमन्वितः प्र० ४ गुणसुस्थितस्य वचनं धृतमधुसिक्तः पावक इव भाति । गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः ॥१॥
For Private & Personel Use Only
Page #14
--------------------------------------------------------------------------
________________
*****
दशवैका०स्सत्ति कस्यानुयोग? इति वक्तव्यं, तत्र सकलश्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दश
दशवै० अहारि-वृत्तिः कालिकस्येति। अत्राह-ननु “दसकालियनिहुत्तिं कीत्तइस्सामित्ति” अस्मादेव वचनतः प्रकृतद्वारार्थस्थावगत
नुयोगात्वात् तदुपन्यासोऽनर्थक इति, न, अधिकृतनिक्षेपादिद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तहलेनैव च
रम्भः नियुक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादन्यत्राप्यादौ शास्त्राभिधानपूर्वक उपन्यासः क्रियत
इति भावना । व्याख्यातं लेशतो नियुक्तिगाथादलं, पश्चाद्धं त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतBास्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितड्दसूत्रादिलक्षणतदहपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयवादित्यलं प्रसङ्गेन । साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकारः
___ एयाइँ परूवेउं कप्पे वण्णियगुणेण गुरुणा उ । अणुओगो दसवेयालियस्स विहिणा कहेयन्वो ॥६॥ व्याख्या-'एतानि' निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वि-12 तेनेत्यर्थः । अनुयोगो दशवकालिकस्य विधिना' प्रवचनोक्तेन 'कथयितव्य' आख्यातव्य इति गाथार्थः॥सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानि? श्रुतस्कन्धः |श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलुका प्रयुज्यन्ते, तद्यथा-दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेपः कसेव्यः, तद्यथा-दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकार:
Jain Education in
E
For Private & Personel Use Only
jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
दश. २
Jain Education In
दसकालियंति नामं संखाए कालओ य निद्देसो । दसकालियसुअखंधं अज्झयणुद्देस निक्खिविडं ॥ ७ ॥
व्याख्या- 'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत् 'नाम' अभिधानं, इदं किम् ? - संख्यानं संख्या तया, तथा 'कालतश्च' कालेन चायं - 'निर्देश:' निर्देशनं निर्देशः, विशेषाभिधानमित्यर्थः, अस्य च निबन्धनं विशेषेण वक्ष्यामः 'मणगं पडुच' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'दसकालिय'ति कालेन निर्वृत्तं कालिकं | दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्ययनं 'उद्देशं' तदेकदेशभूतं किम् ? - निक्षेप्तुमनुयोगोऽस्य कर्त्तव्य इति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायादधिकृत शास्त्राभिधानोपयोगित्वाच्च दशशब्दस्यैवादो निक्षेपः प्रदर्श्यते-तत्र दशैकाद्यायत्ता वर्त्तन्ते, एकाद्यभावे दशानामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह
णामं ठवणा दविए माउयपयसंगकए चेव । पज्जवभावे य तहा सत्तेए एक्कगा होंति ॥ ८ ॥
व्याख्या - इहैक एव एककः, तत्र 'नामैककः' एक इति नाम 'स्थापनैककः' एक इति स्थापना, 'द्रव्यैकर्क' त्रिधा - सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, 'मातृकापदैककम् एकं मातृकापदं, तद्यथा - 'उपपन्ने इ वे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा - "उप्पन्ने इ वा विगमे इ वा धुवे इ वा" अमूनि च (वा) मातृकापदानि " अ आ इ ई" इत्येवमादीनि, सकल शब्दव्यवहारव्यापकत्वान्मात कापदानि इह चाभि
jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ७ ॥
Jain Education
धेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैककः' शालिरिति, अयमत्र भावार्थ:-सङ्ग्रहः - समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यौ, 'पर्यायैककः' एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्त श्रुतस्क - न्धवस्त्वपेक्षयेत्थं व्याचक्षते - अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकाख्य इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिका| भिधानत एवादेशसिद्धेः । 'भावैकैकः' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति ।
१ पदेष्वपि प्र० २ चूर्णौ – अणाइ दसगालियं आइ दुमपुप्फिअं सामण्णपुव्वियं एवमादि. ३ उदयभावेकगं दुविहं - अणाइनं उदइओ भावो आइ पसत्थमपसत्थं च तत्थ पसत्थेक्कगं तित्थगरनामगोत्तस्स कम्मस्स उदओ एवमादी, अपसत्येकगं कोहोदओ एवमादि । इयाणि उवसमियखइयखओवसमिया, ते तिष्णिवि भावेकगा णिच्छयणयस्स पसत्यगा चेव, एतेसि अपसत्यो पडिवक्लो णत्थि, कम्हा ?, जम्हा मिच्छद्दिहीणं केइ कम्मंसा खीणा केइ उवसंता, खओवसमेण य कल्लाणबुडी पाडवादिणो गुणा संतावि तेसिं विपरीयगाहित्तणेणं उम्मत्तवयणमिव अप्पमाणं चेव, तम्हा उवसमिअखइअखओवसमिभा भावा सम्मद्दिद्विणो चेव लब्भंति । परिणामिअभावेकगं दुविहं अणाइनं परिणामिओ भावो, आइनं दुविहं- सादिपरिणामिएक्कगं च अणाइपरिणामिएक्कगं च तत्थ साइपरिणामिएक्कगं जहा कसायपरिणओ एवमादी, अणाइपरिणामिएक्कगं जहा जीवो जीवभावेण निःश्चमेव परिणओ । एत्थ कयरेण एक्केण अहिगारो ?, भद्दियायरिओवएसेण – संगहेक्कगेण दत्तिलायरिओवएसेण भावेक्कगेणं अहिगारो, दोण्णिवि एते आएसा अविरुद्धा । इति चूर्णिः.
१ द्रुमपु
ष्पिका०
एककनि
क्षेपः
119 11
jainelibrary.org
Page #17
--------------------------------------------------------------------------
________________
सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया-अध्ययनविशेषाः सङ्ग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते-यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्तते तस्माद्भावैककेनाधिकार इति गाथार्थः॥ इदानीं यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाह
णाम ठवणा दविए खित्ते काले तहेव भावे अ । एसो खलु निक्खेवो दसगस्स उ छब्विहो होइ ॥९॥ व्याख्या-आह-किमिति द्यादीन् विहाय दशशब्दः उपन्यस्तः?, उच्यते, एतत्प्रतिपादनादेव यादीनां गम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थः वक्ष्यति च-'बाला किड्डा मंदे' त्यादिना, भावदशकं दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भावनीयाः, अथ चैत (वैत) एव विवक्षया दशाध्ययनविशेषा इति, 'एष एवंभूतः खलु |'निक्षेपों न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड्डिधो भवति, तत्र खलुशब्दोऽवधारणार्थः, एष एव प्रक्रान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्या-13॥ पीति गाथार्थः ॥ साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाह
बाला किड्डा मंदा बला य पन्ना य हायणि पवंचा । पन्भार मम्मुही सायणी य दसमा उ कालदसा ॥ १०॥ व्याख्या-बाला क्रीडा च मन्दा च बला (च) प्रज्ञा च हायिनी ईषत्प्रपश्चा प्रारभारा मृन्मुखी शायिनी
SAIRANCANGASASSASSAIGOSOSATEX
Jain Education
For Private Personal Use Only
ainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ८ ॥
Jain Education Int
तथा । एता हि दश दशाः - जन्त्ववस्थाविशेषलक्षणा भवन्ति । आसां च खरूपमिदमुक्तं पूर्वमुनिभिः- “जां- ४ १ द्रुमपुयमित्तस्स जंतुस्स, जा सा पढमिया दसा । ण तत्थ सुहदुक्खाई, बहुं जाणंति बालया ॥ १ ॥ बिइयं च ष्पिकाध्य० दसं पत्तो, णाणाकिड्डाहिं किड्डुइ । तत्थ कामभोगेहिं, तिब्वा उप्पज्जई मई ॥ २ ॥ तइयं च दसं पत्तो, पंच कामगुणे नरो । समत्थो जिउ भोए, जइ से अत्थि घरे धुवा ॥ ३ ॥ चउत्थी उबला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसिउँ, जइ होइ निरुवद्दवो ॥ ४ ॥ पंचमिं तु दसं पत्तो, आणुपुब्बीइ जो नरो । इच्छियत्थं विचिंतेह, कुटुंबं वाऽभिकखई ॥ ५ ॥ छुट्टी उ हायणी नाम, जं नरो दसमस्सिओ । विरज्जइ य कामेसु, इंदिएसु य हायई || ६ || सत्तमिं च दसं पत्तो, आणुपुत्र्वीइ जो नरो । निकुहइ चिक्कणं खेलं, खासइ य अभिक्खणं ॥ ७॥ संकुचियवलीचम्मो, संपत्तो अट्टमिं दसं । णारीणमणभिप्पेओ, जराए परिणामिओ ॥८॥ णवमी मम्मुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संतो, जीवो वसइ अकामओ ॥ ९ ॥ हीणभि
१ जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न तत्र सुखदुःखानि बहूनि जानन्ति बालकाः ॥ १ ॥ द्वितीयां च दशां प्राप्तो नानाक्रीडाभिः क्रीडते । न तत्र कामभोगेषु तीत्रोत्पद्यते मतिः ॥ २ ॥ तृतीयां च दशां प्राप्तः पञ्च कामगुणान्नरः । समर्थों भोक्तुं भोगान् यदि तस्य (सन्ति) गृहे ध्रुवाः ॥ ३ ॥ चतुर्थी तु बला नाम यां नरो दशामाश्रितः । समर्थों वलं दर्शयितुं यदि भवति निरुपद्रवः ॥ ४ ॥ पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः । ईप्सितार्थं विचिन्तयति कुटुम्बं वाऽ भिकाङ्क्षति ॥ ५ ॥ षष्ठी तु हायिनी नाम यां नरो दशामाश्रितः । विरज्यते च कामेभ्य इन्द्रियार्थेषु च हीयते ॥ ६ ॥ सप्तमीं च दशां प्राप्त आनुपूर्व्या यो नरः । निष्ठीवति चिक्कणं श्लेष्माणं कासति चाभीक्ष्णम् ॥ ७ ॥ | सङ्कुचितवलिचर्मा सम्प्राप्तोऽष्टमी दशाम् । नारीणामनभिप्रेतः जरया परिणामितः ॥ ८ ॥ नवमी मृन्मुखी नाम यां नरो दशामाश्रितः । जरागृहे विनश्यन् जीवो वसत्यकामः ॥ ९ ॥ हीनभि
दशादश
कम्
॥ ८ ॥
ainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
+ S
पर्सनादिलक्षणो नावाच्यः, तथा यायुष्क भेदन
ANSAR
नसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ सुवइ, संपत्तो दसमि दसं ॥१०॥" इत्यलं विस्तरेणेति गाथार्थः ॥ इदानीं कालनिक्षेपप्रतिपादनायाह
दृब्वे अद्ध अहाउअ उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ ११ ॥ व्याख्या-द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे'ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा 'यथायुष्ककालो' देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्रमकाल' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचार्यायुष्कभेदभिन्नो वाच्या, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरम्, ततश्चाभीष्टवस्त्ववास्यवसरः काल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, चः समुच्चये, तथा 'प्रमाणकाल' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, 'भावेत्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति । प्रकृतं तु 'भावेनेति भावकालेन, इह पुनर्दिवसप्रमाणकालेनाधिकारः, तत्रापि तृतीयपौरुष्या, तत्रापि बहतिक्रान्तयेति । आह-यदुक्तं-पगयं तु भावेणंति' तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले शय्यम्भवेन नियूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाण
१ नखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः खपिति संप्राप्तो दशमी दशाम् ॥ १० ॥
ForPrivate sPersonal use Only
Page #20
--------------------------------------------------------------------------
________________
***CA A
|१दुमपुष्पिकाध्य अभिधान
दशवैका०कालोऽपि भावकाल एव, तस्याद्धाकालखरूपत्वात्, तस्य च भावत्वादिति गाथासमुदायार्थः ॥ अवयवाहारि-वृत्तिःर्थस्तु सामायिकविशेषविवरणादवसेयः । तथा चाह नियुक्तिकारः
सामाइयअणुकमओ वण्णेउं विगयपोरिसीए ऊ । निजूढं किर सेजंभवेण दसकालियं तेणं ॥ १२ ॥ ॥९॥
| व्याख्या-सामायिकम्-आवश्यकप्रथमाध्ययनं तस्यानुक्रमः-परिपाटीविशेष: सामायिके वाऽनुक्रमः सामायिकानुक्रमः ततः सामायिकानुक्रमतः-सामायिकानुक्रमेण वर्णयितुम् , अनन्तरोपन्यस्तगाथाद्वाराणीति प्रक्रमाद् गम्यते, विगतपौरुष्यामेव, तुशब्दस्यावधारणार्थत्वात्, 'नियूढं' पूर्वगतादुद्धृत्य विरचितं, किलशब्दः परोक्षाप्तागमवादसंसूचकः शय्यम्भवेन चतुर्दशपूर्वविदा 'दशकालिकं' प्राग्निरूपिताक्षरार्थ 'तेन' कारणेनोच्यत इति गाथार्थः ॥ श्रुतस्कन्धयोस्तु निक्षेपश्चतुर्विधो द्रष्टव्यो यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थ कि|श्चिदुच्यते-इह नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं वागमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमेव दशकालिकं, नोशब्दस्य देशवचनत्वात्, एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादि(दे)र्देशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्तु दशकालिकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वादिति, इदानीमध्ययनोद्देशकन्यासप्रस्तावः,
१ क्रियारूपत्वेन
ARREARCH
SSESSORAGE-
lain Education
L
jainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
दतं चानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवमोघनिष्पन्ने निक्षेपे लाघवार्थ वक्ष्याम इति ॥ ततश्च य
दुक्तं-"दसकालिय सुअक्खंधं अज्झयणुद्देस णिक्खिविउं' अनुयोगोऽस्य कर्त्तव्य इति, तदंशतः सम्पा|दितमिति । साम्प्रतं प्रस्तुतशास्त्रसमुत्थवक्तव्यताभिधित्सयाह
जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया । सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥ १३ ॥ __ व्याख्या-'येन वा' आचार्येण 'यद्वा' वस्तु 'प्रतीत्य' अङ्गीकृत्य 'यतो वा' आत्मप्रवादादिपूर्वतो 'यावन्ति वा' अध्ययनानि 'यथा च येन प्रकारेण 'तानि' अध्ययनानि 'स्थापितानि' न्यस्तानि, स च-आचार्यः तच्चवस्तु ततः-तस्मात्पूर्वात् तानि च-अध्ययनानि तथा च-तेनैव प्रकारेण 'क्रमशः' क्रमेणानुपूर्व्या 'कथयितव्यं प्रतिपादयितव्यमिति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं नियुक्तिकार एव यथाऽवसरं वक्ष्यति । तत्राधिकृतशास्त्रकाः स्तवद्वारेणाद्यद्वारावयवार्थप्रतिपादनायाह
सेजंभवं गणधरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालियस्स निजूहगं वंदे ॥ १४ ॥ दारं ॥ व्याख्या-'सेजंभव'मिति नाम 'गणधर मिति अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरस्तं, 'जिनप्रतिमादर्शनेन प्रतिबुद्धं तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वाजिनस्तस्य प्रतिमा-सद्भावस्थापनारूपा तस्या दर्शन मिति समासः, तेन-हेतुभूतेन, किम् ?–प्रतिबुद्धं मिथ्यात्वाज्ञाननिद्रापगमन सम्य
Jain Education
a
l
For Private
Personel Use Only
diarainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
१ दुमपुपिकाध्य
येनेतिय
द्वेतिद्वारे शय्यम्भवकथा
क्त्वविकाशं प्राप्तं 'मनकपितर'मिति मनकाख्यापत्यजनकं 'दशकालिकस्य' प्राग्निरूपिताक्षरार्थस्य नियुहक' हारि-वृत्तिः शापूर्वगतोद्धतार्थविरचनाकारं 'वन्दे स्तौमि इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः तच्चेदम्-एत्थ
वद्धमाणसामिस्स चरमतित्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबूणामो, ॥१०॥
तस्सवि य पभवोत्ति, तस्सऽन्नया कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होजत्ति?, अप्पणो गणे य संघे य सवओ उवओगो कओ, ण दीसइ कोइ अव्वोच्छित्तिकरो, ताहे गारत्थेसु उवउत्तो, उवओगे कए रायगिहे सेजंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं णगरं आगंतूणं संघाडयं वावारेइ-जन्नवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविजिहिह, ताहे तुब्भे भणिज्जह-"अहो कष्टं तत्त्वं न ज्ञायते” इति, तओ गया साडू अदिच्छाविया अ, तेहिं भणिअं-'अहो कष्टं तत्त्वं न ज्ञायते', तेण य सेजंभवेण दारमूलेठिएण तं वयणं सुअं, ताहे सो विचिंतेइ-एए उवसंता तवस्सिणो असचं ण
१ अत्र वर्द्धमानखामिनश्चरमतीर्थकरस्य शिष्यः तीर्थखामी सुधर्मा नाम गणधर आसीत् , तस्यापि जम्बूनामा, तस्यापि च प्रभव इति, तस्थान्यदा कदाचित्पूर्वरात्रापररात्रे चिन्ता समुत्पन्ना--को मे गणधरो भविष्यतीति ?, आत्मनो गणे च सद्धे च सर्वतः उपयोगः कृतः, न दृश्यते कोऽपि अव्युच्छित्तिकरः, तदा. गृहस्थेषूपयुक्तः, उपयोगे कृते राजगृहे शय्यम्भवं ब्राह्मणं यज्ञं यजमानं पश्यति, तदा राजगृहं नगरमागत्य सङ्घाटक (साधुयुग्मम् ) व्यापारयति-यज्ञपाटकं गत्वा भिक्षार्थ धर्मलाभयतं, तत्र युवां अदित्सिष्येथे (निषेत्स्येथे) तदा युवां भणेतम्-ततो गतौ साधू अदित्सितौ (निषिद्धौ) च, ताभ्यां भणितम्-तेन च शय्यम्भवेन | द्वारमूले स्थितेन तद्वचनं श्रुतं, तदा स विचिन्तयति-एनौ उपशान्तौ तपखिनौ असलं न २न दानगोचरीभविष्यथः, वि. प. ३ ते निग्गया प्र.
॥१०॥
SHAR
Jain Education Intel
For Private & Personel Use Only
Khainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ-किं तत्तं?, सो भणइ-वेदाः, ताहे सो असिं कहिऊण भणइपीसीसं ते छिंदामि जह मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ-पुण्णो मम समओ, भणियमेयं वे-18
यत्थे-परं सीसच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, एतस्स जूवस्स हेट्टा सव्वरयणामयी पडिमा अरहओ सा धुव्वत्ति अरहओ धम्मो तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जन्नवाडओवक्खेवो तस्स र चेव दिण्णो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो (य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमो सोत्ति, ताहे आयरिएहिं साहुधम्मो कहिओ, संबुद्धो पव्वइओ सो, चउद्दसपुव्वी जाओ । जया य सो पव्वइओ तया य तस्स गुब्विणी महिला होत्था, तम्मि य पव्वइए लोगो णियल्लओ तंतमस्सति-जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव
१ वदेतामितिकृत्वा अध्यापकसकाशं गत्वा भणति–किं तत्त्वम् ?, स भणति-वेदाः, तदा सोऽसिं कृष्ट्वा भणति-शीर्षे तव छिनधि यदि मह्यं तत्त्वं न कथयसि, ततोऽध्यापको भणति-पूर्णो मे समयः, भणितमेतद् वेदार्थे-परं शीर्षच्छेदे कथयितव्यमिति, साम्प्रतं कथयामि, यदत्र तत्वम्, एतस्य यूपस्याधस्तात् | सर्वरत्नमयी प्रतिमा अर्हतः सा धुवेति आईतो धर्मस्तत्त्वम् , तदा स तस्य पादयोः पतितः, स च यज्ञपाटकोपस्करः तस्मायेव दत्तः । तदा स गत्वा तौ साधू गवेषयन् गत आचार्यसकाशम् , आचार्य वन्दित्वा साधूंश्च भणति-मह्यं धर्म कथयत, तदा आचार्या उपयुक्ता-यथाऽयं स इति । तदाऽऽचायः साधुधर्मः कथितः, | संबुद्धः प्रवजितः, चतुर्दशपूर्वी जातः । यदा च स प्रवजितः तदा च तस्य गर्भिणी महिलाऽभवत्, तस्मिंश्च प्रव्रजिते लोको निजक आक्रन्दति-यथा तरुणाया भर्ता प्रबजितोऽपुत्रायाः, अपि च अस्ति तव
Jain Education inte
For Private & Personel Use Only
Mainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
25645
दशवैका किंचिं पोटेत्ति पुच्छइ, सा भणइ-उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिवत्तबारसाहस्स १ दुमपुहारि-वृत्तिः नियल्लगेहिं जम्हा पुच्छिजंतीए मायाए से भणि 'मणगंति तम्हा मणओ से णामं कयंति । जया सो अ
* पिकाध्यवरिसो जाओ ताहे सो-मातरं पुच्छइ-को मम पिआ?, सा भणइ-तव पिआ पव्वइओ, ताहे सो दारओ ॥११॥
श्रीशय्यजाणासिऊणं पिउसगासं पढिओ। आयरिया य तं कालं चंपाए विहरंति, सोवि अ दारओ चंपयमेवागओ,
म्भवकथा आयरिएण य सण्णाभूमि गएण सो दारओ दिहो, दारएण बंदिओ आयरिओ, आयरियस्स य तं वारगं |पिच्छंतस्स हो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छियं-भो दारगा! कुतो ते आगमकति ?, सो दारगो भणइ-रायगिहाओ, आयरिएण भणियं-रायगिहे तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेजंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं-तुमं केण कज्जेण आग
१ किश्चित् उदरे इति पृच्छति, सा भणति-उपलक्षयामि मनाक, ततः समयेन दारको जातः। तदा निवृत्तद्वादशाहस्य निजकैः यस्मात् पृच्छयमानया मात्रा | तस्य भणितं मनागिति तस्मात् मनकस्तस्य नाम कृतमिति । यदा सोऽष्टवर्षों जातस्तदा स मातरं पृच्छति-को मे पिता ?, सा भणति-तष पिता प्रवजितः, तदा
स दारकः नंष्ट्वा पितृसकाशं प्रस्थितः, आचार्याश्च तस्मिन् काले चम्पायां विहरन्ति, सोऽपि च चम्पावागतः, आचार्येण च संज्ञा (बिहार) भूमि गतेन स दारको। | दृष्टः, दारकेण वन्दित आचार्यः, आचार्यस्य च तं दारकं प्रेक्षमाणस्य स्नेहो जातः, तस्यापि दारकस्य तथैव, तत आचार्यैः पृष्टः-भो दारक! कुतस्ते आगमनमि|ति,स दारको भणति-राजगृहातू , आचार्येण भणितम्-राजगृहे त्वं कस्य पुत्रो नप्तको वा?, स भणति-शय्यम्भवो नाम ब्राह्मणः तस्याहं पुत्रः, स च किल प्रवजितः, तैर्भणितः-त्वं केन कार्येण आगतोऽसि ?,
Jain Education
PRO
For Private
Personal Use Only
Sainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
Jain Education Inter
ओऽसि ? सो भइ - अहंपि पव्वइस्सं, पच्छा सो दारओ भणड़-तं तुम्हे जाणह ?, आयरिया भणति -जाणेमो, तेण भणियं !-सो कहिंति ?, ते भांति सो मम मित्तो एगसरीरभूतो, पञ्वयाहि तुमं मम सगासे, | तेण भणियं एवं करोमि । तओ आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो पडुप्पन्नो, सो पव्वइओ, | पच्छा आयरिया उवउत्ता - केवतिकालं एस जीवइन्ति ?, णायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समुपन्ना - इमस्स थोवगं आउं, किं कायव्वंति ?, तं चउदसपुव्वी कम्हिवि कारणे समुप्पन्ने णिज्जूहति, दसपुब्वी पुण अपच्छिमो अवस्समेव णिज्जू हैइ, ममंपि इमं कारणं समुत्पन्नं, तो अहमवि णिज्जूहामि, ताहे आढत्तो णिज्जूहिउं, ते उ णिज्जूहिजता वियाले णिज्जूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणिजति" । अनेन च कथानकेन न केवलं 'येन वे' त्यस्यैव द्वारस्य भावार्थोऽभिहितः, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकारः
१ स भणति---अहमपि प्रत्रजिष्यामि पश्चात् स दारको भणति - तं यूयं जानीथ, आचार्यां भणन्ति - जानीमः, तेन भणितम् - स कुत्रेति ?, ते भणन्ति - स मम मित्रमेकशरीरभूतः, प्रत्रज त्वं मम सकाशे, तेन भणितं एवं करोमि । आचार्या आगत्य प्रतिश्रयं आलोचयन्ति - सचित्तः प्रत्युत्पन्नः ( लब्धः ), स प्रत्रजितः, पश्चादाचार्या उपयुक्ताः कियन्तं कालमेष जीविष्यति ?, ज्ञातं यावत्षण्मासान्, तदाऽऽचार्याणां बुद्धिः समुत्पन्ना - अस्य स्तोकमायुः, किं कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिंश्चिदपि कारणे समुत्पन्ने उद्धरति, दशपूर्वी पुनरपश्चिमः अवश्यमेव उद्धरति ममापीदं कारणं समुत्पन्नं तस्मादहमपि उद्धरामि, तदा आहत उद्ध, तानि द्रियमाणानि विकाले उद्धृतानि स्तोकावशेषे दिवसे, तेन तद्दशवैकालिकं भण्यत इति, २ यूहं उद्धरण इत्यागमिको धातुरिति न्यायसंग्रहः.
jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
दशवैकाo हारि-वृत्तिः
॥ १२ ॥
Jain Education I
मण पडुच्च सेज्जंभवेण निज्जूहिया दसऽज्झयणा । वेयालियाइ ठविया तम्हा दसकालियं णामं ॥ १५ ॥ द्वारं ॥ व्याख्या -'मनकं प्रतीत्य' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण 'निर्यूढानि' पूर्वगतादुद्धृत्य विरचितानि 'दशाध्ययनानि' द्रुमपुष्पिकादीनि 'वेयालियाइ ठविय'त्ति विगतः कालो विकालः विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरम्, तस्मिन् विकाले - अपराण्हे 'स्थापितानि' न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतः तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवैकालिकं वा, विकालेन निर्वृत्तम्, संकाशादिपाठाच्चातुरर्थिकष्ठक् ( पा० ४ - २ - ८० ) तद्वितेष्वचामादे (पा०७-२-११७) रित्यादिवृद्वेवैकालिकं, दशाध्ययननिर्माणं च तेद्वैकालिकं च दशवैकालिकमिति गाथार्थः ॥ एवं येन वा यद्वा प्रतीत्येति व्याख्यातम्, इदानीं यतो निर्व्यूढानीत्येतद् व्याचिख्यासुराह—
आयप्पवायपुव्वा निज्जूढा होइ धम्मपन्नत्ती । कम्मप्पवायपुव्वा पिंडस्स उ एसणा तिविहा ॥ १६ ॥ सञ्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धी उ । अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ ॥ १७ ॥ बीओऽवि अ आएसो गणिपिङगाओ दुवालसंगाओ । एअं किर णिज्जूढं मणगस्स अणुग्गहट्ठाए ॥ १८ ॥ व्याख्या - इहात्मप्रवादपूर्व - यत्रात्मनः संसारिमुक्तायनेकभेदभिन्नस्य प्रवदनमिति, तस्मान्निर्व्यूढा भवति धर्मप्रज्ञप्तिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किम् ? - पिण्डस्य तु एषणा त्रिविधा, निर्व्यूढेति व
१ कुमुदादेराकृतिगणत्वात् वुञ्छणित्यादिना ठक्, संकाशादीति तु लेखकभ्रममूलः पाठस्तत्र ण्यभावात्. २ विकाले पठ्यते इति वैकालिकमिति चूर्णिः.
१ द्रुमपुष्पिकाध्य
यत उद्धारः
॥ १२ ॥
jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
दश. ३
Jain Education Inte
र्त्तते, कर्मप्रवादपूर्व नाम-यत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात्, किम् ? - पिण्डस्यैषणा त्रिविधा - गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना निर्व्यूढा, सा पुनस्तत्रामुना सम्बन्धेन पतति-आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीर्बनाति, उक्तं च- "आहाकम्मं णं भुंजमाणे समणे अट्ठकम्पपगडीओ बंधइ" इत्यादि, शुद्धपिण्डोपभोक्ता वा शुभा बनातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, सत्यप्रवादपूर्वान्निर्व्यूढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम - यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, 'अवशेषाणि' प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्विती योऽपि चादेशः 'आदेशो' विध्यन्तरं 'गणिपिटकाद्' आचार्य सर्वखाद् 'द्वादशाङ्गाद्' आचारादिलक्षणात् 'इदं' दशकालिकं, किलेति पूर्ववत्, निर्व्यूढमिति च किमर्थम् ? - 'मनकस्य' उक्तखरूपस्य अनुग्रहार्थमिति गाथा - त्र्यार्थः ॥ एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते—
दुमपुफियाइया खलु दस अज्झयणा सभिक्खुयं जाव । अहिगारेवि य एतो वोच्छं पत्तेयमेक्केके ॥ १९ ॥ दारं ॥ व्याख्या - तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि 'सभिक्खुयं जाव'त्ति सभिक्ष्वध्ययनं यावत्, खशब्दो विशेषणार्थः, किं विशिनष्टि ? - तदन्ये द्वे चूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत्
१ आधाकर्म भुञ्जानः श्रमणः अष्टकर्मप्रकृतीर्थभाति.
ainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १३ ॥
Jain Education
पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः सम्बन्धकत्वेनेदं गाथादलमाह-अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्योऽनुवर्त्तते सोऽधिकार इति गाथार्थः ॥ पढमे धम्मपसंसा सो य इहेव जिणसासणम्मित्ति । बिइए धिइए सका काउं जे एस धम्मोति ॥ २० ॥ ase आयारका खुड्डिया आयसंजमोवाओ । तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे ॥ २१ ॥ मिक्खविसोही तवसंजमस्स गुणकारिया उ पंचमए । छट्टै आयारकहा महई जोग्गा मध्यणस्स ॥ २२ ॥
वयणविभत्ती पुण सत्तमम्मि पणिहाणममे भणियं । णवमे विणओ दसमे समाणियं एस भिक्खुत्ति ॥ २३ ॥ व्याख्या - प्रथमाध्ययने कोऽर्थाधिकार इत्यत आह- 'धर्मप्रशंसा' दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्य प्रशंसा - स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, तथाऽन्यैरप्युक्तम्- "धनदो धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १ ॥” इत्यादि । स चात्रैव - जिनशासने धर्मो नान्यत्र, इहैव निरवयवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपि मा भूदभिनवप्रव्रजितस्याधृतेः सम्मोह इत्यतस्तन्निराकरणार्थाधिकारवदेव द्वितीयाध्ययनम् आह च - द्वितीयेऽध्ययनेऽयमर्थाधिकारः- धृत्या हेतुभूतया शक्यते कर्त्तुम्, 'जे' इति पूरणार्थी निपातः 'एष' जैनो धर्म इति, उक्तं च- “ जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंत पुरिसा तवोवि खलु १ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽधृतिमन्तः पुरुषास्तपोऽपि खलु दुर्लभं तेषाम् ॥ १ ॥
अध्ययनार्थाधि
काराः
॥ १३ ॥
w.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
दुल्लहो तेसिं ॥१॥” सा पुनधृतिराचारे कार्यान त्वनाचारे इत्यतस्तदाधिकारवदेव तृतीयाध्ययनम् , आह च-तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य(अ)त आह–'क्षुल्लिका' लघ्वी, सा च 'आत्मसंयमोपाय' संयमनं संयमः आत्मनः संयम आत्मसंयमस्तदु|पायः, उक्तं च-"तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥१॥” इति, स चाचारः षड्जीवनिकायगोचरःप्राय इत्यतश्चतुर्थमध्ययनम् , अथवाऽऽत्मसंयमः-तदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च-'तथा जीवसंयमोऽपि च' भवति चतुर्थेऽध्ययनेाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्त्तते, उक्तं च-"छसु जीवनिकाएमुं, जे बुहे संजए सया । से चेव होइ विण्णेए, परमत्थेण संजए ॥१॥” इत्यादि । एवमेव च धर्मः, सच देहे वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः खस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदाधिकारवदेव पश्चममध्ययनमिति, आह च-भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः-सावद्यपरिहारेणेतरखरूपकथनमित्यर्थः, तपःप्रधान: संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तं च-से संजए समक्खाए, निरवजाहार
१ षट्स जीवनिकायेषु यो बुधः संयतः सदा । स चैव भवति विज्ञेयः परमार्थेन संयतः ॥ १॥ २ स संयतः समाख्यातो निरवद्याहार यो विद्वान् ।
ARASPOSATSAUCAIAIAISIAIS
VIA
Jain Education Internet
For Private & Personel Use Only
Page #30
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः ॥ १४ ॥
जेवि । धम्मकाट्ठिए सम्मं, सुहजोगाण साहए ॥ १ ॥ इत्यादि । गोचरप्रविष्टेन च सता खाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च – “गोअरग्गपविट्ठे उ न निसिएज्ज कत्थई । कहं च न पबंधिज्ञा चिट्ठित्ताण व संजए || १ ||" इत्यादि । आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च"वयणविभत्ती" त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः - एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनः शब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति उक्तं च- "सावजणवज्जाणं वयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं कार्ड ? ॥ १ ॥ ” इत्यादि । तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन 'भणितम्' उक्तम्, प्रणिधानं नाम - विशिष्टश्वेतोधर्म इति उक्तं च- “पणिहाणरहियस्सेह, निरवज्रंपि भासियं । सावज्जतुल्लं विन्नेयं, अ
१ धर्मकायस्थितः सम्यक् शुभयोगानां साधकः ॥ १ ॥ २ गोचराप्रप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबध्नीयात् स्थित्वा वा संयतः ॥ १ ॥ ३ सावधानवद्यानां वचनानां यो न जानाति विशेषम् । बक्तुमपि तस्य नार्ह किमङ्ग पुनर्देशनां कर्त्तुम् ? ॥ १ ॥ ४ प्रणिधानरहितस्येह निरवयमपि भाषितम् । सावद्यतुल्यं विज्ञेयमध्यात्मस्थेनेह संवृतम् ॥ १ ॥
अध्ययनार्थाधि
काराः
॥ १४ ॥
Page #31
--------------------------------------------------------------------------
________________
ज्झत्थेणेह संवुडं ॥१॥” इत्यादि । आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह च-नवमेऽध्ययने विनयोर्थाधिकार' इति, उक्तं च-"आयारपणिहाणंमि, से सम्मं वहई बुहे । णाणादीणं विणीए जे, मोक्खहा णिविगिच्छए ॥१॥” इत्यादि । एतेषु एव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्यनेन सम्बन्धेन सभिक्ष्वध्ययनमिति, आह च–'दशमेऽध्य-| यने समाप्तिं नीतमिदं साधुक्रियाभिधायक शास्त्रम्' एतक्रियासमन्वित एव भिक्षुर्भवत्यत आह-एष भिक्षुरिति गाथाचतुष्टयार्थः ॥ स एवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतन्त्रत्वात्कर्मणश्च बलवा(वत्त्वात्सी-| देत् ततस्तस्य स्थिरीकरणं कर्त्तव्यमतस्तदाधिकारवदेव चूडाद्वयमित्याह- .
दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं । बिइए विवित्तचरिया असीयणगुणाइरेगफला ॥ २४ ॥ | व्याख्या-द्वे अध्ययने, किम् ?-चूडा' चूडेव चूडा, तत्र प्रमादवशाद्विषीदति सति साधौ संयमे स्थिरीकरणम् 'एक' प्रथमं स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिणः साधोः दुष्प्रजीवित्वनरकपातादयो दोषा वर्ण्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता?-'असीदनगुणातिरेकफला' तत्र 'विविक्तचर्या' एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणं चैषा नियतचर्यादीनामिति, असीदनगुणातिरेकः फलं यस्याः सा तथाविधेति गाथार्थः॥
१ भाचारप्रणिधाने स सम्यक् वर्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थ निर्विचिकित्सः ॥१॥
For Private & Personel Use Only
Page #32
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५ ॥
Jain Education
दसकालिअस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि ॥ २५ ॥
व्याख्या- 'दशकालिकस्य' प्राग्निरूपितशब्दार्थस्य 'एषः' अनन्तरोदितः 'पिण्डार्थ:' सामान्यार्थी 'वर्णितः' प्रतिपादितः 'समासेन' संक्षेपेण, अतः ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्त्तयिष्यामि' प्रतिपादयिष्यामीति, पुन:शब्दस्य व्यवहित उपन्यास इति गाथार्थः ॥ तत्र प्रथमाध्ययनं द्रुमपुष्पिका, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयः, एषां चतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासः तथेत्थं चक्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं खरूपं च प्रायश इति । प्रकृताध्ययनस्य च शास्त्रीयोपक्रमे आनुपूर्व्यादिभेदेषु खबुद्ध्याऽवतारः कार्यः, अर्थाधिकारश्च वक्तव्यः, तथा चाह नियुक्तिकारः
पढमज्झयणं दुमपुष्फियंति चत्तारि तस्स दाराई । वण्णेउवक्कमाई धम्मपसंसाइ अहिगारो ॥ २६ ॥
व्याख्या - प्रथमाध्ययनं द्रुमपुष्पिकेति अस्य नामनिष्पन्न निक्षेपावसर एव शब्दार्थ वक्ष्यामः, चत्वारि तस्य 'द्वाराणि' अनुयोगद्वाराणि, किम् ? - वर्णयित्वोपक्रमादीनीति, किम् ? - धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः ॥ तथा निक्षेपः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघःसामान्यं श्रुताभिधानम्, तथा चाह नियुक्तिकार :
ओहो जं सामन्नं सुआभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आय ज्झवणा य पत्ते ॥ २७ ॥
ओघादिनिक्षेपाः
।। १५ ।।
w.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
Jain Education I
व्याख्या - ओघो यत्सामान्यं 'श्रुताभिधानं' श्रुतनाम चतुर्विधं तच्च, कथम् ? - अध्ययनमक्षीणमायः क्षपणा च इदं च 'प्रत्येकं' पृथक् पृथक् ॥ किम् ?
नामाइ चउब्भेयं वण्णेंऊणं सुआणुसारेणं । दुमपुष्फिअ आओज्जा चउसुंपि कमेण भावेसुं ॥ २८ ॥
व्याख्या-नामादिचतुर्भेदं वर्णयित्वा तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं चेति, एवमक्षीणादीनामपि न्यासः कर्त्तव्यः, 'श्रुतानुसारेण' अनुयोगद्वाराख्यसूत्रानुसारेण, किम् ? - 'द्रुमपुष्पिका आयोज्या' प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ष्वप्यध्ययनादिषु क्रमेण भावेष्विति गाथार्थः ॥ साम्प्रतं भावाध्ययनादिशब्दार्थ प्रतिपादयन्नाह -
अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । अणुवचओ अ नवाणं तम्हा अज्झयणमिच्छति ।। २९ । अहिगम्मंति अत्था इमेण अहिगं च नयणमिच्छंति । अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छति ॥ ३० ॥ जह दीवा दीवसयं पइप्पई सो अ दिप्पई दीवो । दीवसमा आयरिया दिप्पंति परं च दीवंति ॥ ३१ ॥
नाणस्स दंसणस्सऽवि चरणस्स य जेण आगमो होई । सो होइ भावआओ आओ लाहो त्ति निद्दिट्ठो ॥ ३२ ॥ अट्ठविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावज्झयणं नेअव्वं आणुपुव्वी ॥ ३३ ॥
व्याख्या - आसां गमनिका -इह प्राकृतशैल्या छान्दसत्त्वाच्च अज्झप्पस्साणयणं पकारस (स्स) कारआकारणकारलोपे अज्झयणं ति भण्णइ, तच संस्कृतेऽध्ययनम्, भावार्थस्त्वयं-अधि आत्मनि वर्तत इति निरुक्तादध्या
Jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
परान रचता यथाव-अध्ययना
दशवैका०॥
त्मं चेतः तस्यानयनम् आनीयतेऽनेनेत्यानयनम्, इह कर्ममलरहितः खल्वात्मैव चेतःशब्देन गृह्यते, यथाऽवहारि-वृत्तिः ४ स्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा चैतदभ्यासाद्भवत्येव, किम्?-'कर्मणां' ज्ञानावरणीयादीनाम
क्षीणाय'अपचयो हासः, किंविशिष्टानाम् ?-'उपचितानां मिथ्यात्वादिभिरुपदिग्धानां बद्धानामितिभावः, तथा क्षपणार्थी ॥१६॥
'अनुपचयश्च' अवृद्धिलक्षणः 'नवाना' प्रत्यग्राणां कर्मणाम् , यतश्चैवं तस्मात् प्राकृतशैल्याऽध्यात्मानयनमेवाध्य-13 यनमिच्छन्त्याचार्या इति गाथार्थः॥ 'अधिगम्यन्ते' परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगमनमेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाचास्य वचसोऽध्ययनमिति, तथा अधिकं च नयनमिच्छन्त्यस्याप्य(पि तथाविधार्थप्रदर्शकत्वादेव वचसोऽयमर्थः, 'अय वय' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः, परिच्छेद इत्यर्थः, अधिकं नयनमधिकनयनं चार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य च व्यवहित उपन्यासः, अधिकं च साधुर्गच्छति, किमुक्तं भवति?-अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तस्मादध्ययनमिच्छन्ति, इह च सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थः ॥ इदानीमक्षीणम्-तच्च
भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, है एवं 'दीपसमा दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याशुपयोगयुक्तत्वात् 'परं च विनेयं 'दीपयन्ति ।
प्रकाशयन्त्युज्ज्वलं वा कुर्वन्तीति गाथार्थः॥ इदानीमायः स च भावत इदमेव, यत आह-ज्ञानस्य मत्यादेः 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादेः 'येन हेतुभूतेन 'आगमो भवति' प्राप्तिर्भवति.स.
For Private & Personel Use Only
Page #35
--------------------------------------------------------------------------
________________
वति भावाय:, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च-'अष्टविधम् अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कमैव रजः कर्मरजः 'पुराणं' प्रागुपातं यत् यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरध्ययनं कुर्वन् तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह-इदं भावाध्ययनं 'नेतव्यं योजनीयम् 'आनुपूा परिपाट्या अध्ययनाक्षीणादिष्विति गाथार्थः ॥ उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते-तत्रौघनिष्पनेऽध्ययनं नामनिष्पन्ने दुमपुष्पिकेति, आह-द्रुम इति कः शब्दार्थः?, उच्यते, “दुदु गतौ" इत्यस्य दुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति (पा०५-२-९४) मतुपि प्राप्ते “दुदुभ्यां मः" (पा०५-२-१०८) इति मप्रत्ययान्तस्य दुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
णामदुमो ठवणदुमो दवदुमो चेव होइ भावदुमो । एमेव य पुष्फस्स वि चउब्विहो होइ निक्खेवो ॥ ३४ ॥ व्याख्या-'नामद्रुमो' यस्य दुम इति नाम द्रुमाभिधानं वा, स्थापनादुमो दुम इति स्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन दुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनाम
१ आयुर्विशिष्टे इति शेयम् , तथा च न बद्धायुष्कताऽसंगतिः.
मधानं वा, स्थापना
शरीरभव्यशरीव्यद्रुमो द्विधा-
आ
Jan Education inte
For Private Personel Use Only
Jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
दुमनिक्षे
दशवैका० हारि-वृत्तिः
| पादुमपुष्पैकार्थाः
॥१७॥
गोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति, अयं च त्रिविधोऽपि भाविभावदुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविध:-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु दुम एव दुमनामगोत्रे कर्मणी वेदयन्निति । एवमेव च यथा द्वमस्य तथा किम् ?-'पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः ॥ साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह
दुमा य पायघा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगा रुंजगावि अ ॥ ३५॥ व्याख्या-दुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुञ्जकादयश्च । तत्र दुमान्वर्थसंज्ञा पूर्ववत्, पयां पिबन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः॥ इदानीं पुष्पैकार्थिकप्रतिपादनायाह
पुष्पाणि अ कुसुमाणि अ फुल्लाणि तहेव होंति पसवाणि । सुमणाणि अ सुहुमाणि अ पुप्फाणं होंति एगट्ठा ॥ ३६॥ । व्याख्या-पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति॥ साम्प्रतमेकवाक्यतया दुमपुष्पिकाध्ययनशब्दार्थ उच्यते-द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयवलक्षणः षष्ठीसमासः, द्रुमपुष्पशब्दस्य “प्रागिवात्कः” (पा०५-३-७) इति वर्तमाने अज्ञाते (७३) कुत्सिते (७४)(के) संज्ञायां कनि (७५) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम् |
दुमान्वर्थसंज्ञा पुचव गोधार्थः ॥ इदानीं तव होति पसवाणि । सुमनांसि चैव सूक्ष्म्यम्, अवयवलक्षा
॥१७॥
in Education International
For Private & Personel Use Only
Page #37
--------------------------------------------------------------------------
________________
avtostoprocta
"अजाद्यतष्टा (४-१-४) इति टापत्ययेऽनुबन्धलोपे च कृते "प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः (पा० ७-३-४४) इतीत्त्वे कृते "अकः सवर्णे दीर्घः” (पा०६-१-१०१) इति दीर्घत्वे परगमने च दुमपुष्पिकेति भवति, दुमपुष्पोदाहरणयुक्ता दुमपुष्पिकेति, दुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, दुमपुष्पिकाध्ययनमिति ॥ अस्य चैकार्थिकानि प्रतिपादयन्नाह
दुमपुष्फिआ य आहारएसणा गोअरे तया उंछो । मेस जलूगा सप्पे वणऽक्खइसुगोलपुत्तुदए ।। ३७ ॥ __ व्याख्या-तत्र दुमपुष्पोदाहरणयुक्ता दुमपुष्पिकेति, वक्ष्यति च-"जहा दुमस्स पुप्फेसु" इत्यादि, तथा आहारस्यैषणा आहारैषणा, एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणेति, तथा गोचरःसामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा गोचारः, तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावमा कार्येति, भाषार्थस्तु यथा गौश्चरत्येवमविशेषेण साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाधममध्य
मेषु कुलेष्विति, वणिग्वत्सकदृष्टान्तेन वेति, तथा त्वगिति' स्वगिवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगु६च्यत इति, उक्तं च परममुनिभिः-"जहा चसारि घुणा पण्णत्ता, तंजहा-तयक्खाए छल्लिक्खाए कट्ठक्खाए
सारक्खाए, एबामेव चत्तारि भिक्खुगा पन्नत्ता, तंजहा-तयक्खाए छल्लिक्खाए कढक्खाए सारक्खाए, | १ यथा सालवारवगिग्वधूहस्ताक्ष्यमात्त्वाऽत्ति वत्सस्तद्रूपालकाराद्यनिरीक्षमाणस्तथा साधुरपि. २ यथा चत्वारो घुणाः प्रज्ञप्ताः, तद्यथा-त्वक्खादकः कालीखादका काष्ठखादकः सारखादकः । एवमेव चत्वारो भिक्षुकाः प्राप्ताः, तद्यथा-वक्खादकः छलीखादकः (अन्तस्त्वक् छली) काष्ठखादकः सारखादकः ।
AUCRACACASSACCॐॐ
For Private & Personel Use Only
Page #38
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः ॥१८॥
3555555555
तयक्खाए णामं एगे नो सारक्खाए सारक्खाए णामं एगे नो तयक्खाए एगे तयक्खाए वि सार-| एतदध्ययक्खाए वि एगे नो तयक्खाए णो सारक्खाए । तयक्खायसमाणस्स णं भिक्खुस्स सारक्खायसमाणे तवे | नैकार्थाभवइ, एवं जहा ठाणे तहेव दट्ठवं"। भावार्थस्तु भावतस्त्वकल्पासारभोक्तुः कर्मभेदमङ्गीकृत्य वज्रसारं तपो माभिधानानि भवति, तथा 'उंछम्' इति अज्ञातपिण्डोञ्छसूचकत्वादिति, तथा 'मेष' इति यथा मेषोऽल्पेऽप्यम्भसि अनु-14 द्वालयन्नेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्येवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा 'जलौका' इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्थसूचकत्वादिति, तथा 'सर्प' इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसूचकत्वादिति, अथवा-यथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनाखादयता भोक्तव्यमिति, तथा 'वण' इत्यरक्तद्विष्टेन व्रणलेपदानवद्भोक्तव्यम्, तथा 'अक्ष' इत्यक्षोपाङ्गदानवच्चेति, उक्तं च-"व्रणलेपाक्षोपाङ्गवद्सङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥१॥" इत्यादि, तथा 'इसुत्ति तत्र 'इषुः' शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा "जह रहिओऽणुवउत्तो इसुणा लक्खं ण विंधइ तहेव । साहू गो-|
१ त्वक्खादको नामैकः नो सारखादकः सारखादको नामैको नो त्वक्खादकः एकस्त्वक्खादकोऽपि सारखादकोऽपि एको नो त्वक्खादको नो सारखादकः । त्वक्खादकसमानस्य भिक्षोः सारखादकसमानं तपो भवति, एवं यथा स्थानाङ्गे तथैव द्रष्टव्यम् . २ यथा रथिकोऽनुपयुक्त इघुणा लक्ष्यं न विध्यति तथैव । साधुर्गोचरप्राप्तः संयमलक्ष्ये ज्ञातव्यः ॥१॥
॥१८
Jain Education in
d
For Private & Personel Use Only
R
ainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
अरपत्तो संजमलक्खम्मि नायव्वो ॥१॥” गोल' इति “जह जगोलो अगणिस्स णाइदूरे ण आवि आसन्ने । सक्का काऊण तहा संजमगोलो गिहत्थाणं ॥१॥ दूरे अणेसणाऽदसणाइ इयरम्मि तेणसंकाइ । तम्हा मियभूमीए चिहिजा गोयरग्गगओ॥१॥'पुत्र'इति पुत्रमांसोपमया भोक्तव्यम् , सुसमादृष्टान्तोऽत्र वक्तव्यः। "उदक मिति पूत्युदकोपमानतः खल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणम्-जहा एगणं वाणियएणं दारिद्ददुक्खाभिभूएणं कहंवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अते चोराकुलदीहद्धाणभएण ण सक्कइ णित्थारिऊणमुवओगभूमिमाणेउं, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पढिओगहिल्लगवेसेणं "रयणवाणिओगच्छइत्ति"भावितण तिणि वारे, जाहे कोई ण उट्ठइ ताहे घेत्तूण पलाओ, अडवीए तिव्वतिसाए गहिओ जाव कुहियपाणि छिल्लरं विणटुं
१ यथा जतुगोलोऽमेर्नातिदूरे न चाप्यासन्ने । शक्यते कर्तुं तथा संयमगोलो गृहस्थानाम् (संयमलक्षे ज्ञातव्यः)॥१॥२ दूरेऽनेषणाऽदर्शनादि इतरस्मिन् Vास्तेनशङ्कादिः । तस्मान्मितभूमौ गोचराग्रगतः तिष्ठेत् ॥१॥ ३ यथैकेन वणिजा दारिद्यदुःखाभिभूतेन कथमपि हिण्डमानेन रत्नद्वीपं प्राप्य त्रैलोक्यसुन्दराणि ||
अनाणि रत्नानि समासादितानि, स च तानि चौराकुलदीर्घावभयेन न शक्नोति निस्तार्य उपभोगभूमिमानेतुम्, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेशे स्थापयित्वा अन्यान् जरत्पाषाणान् गृहीत्वा प्रस्थितो ग्रहगृहीतवेषेण रत्नवणिग् गच्छतीति भावयन् तिखो वाराः, यदा कोऽपि नोत्तिष्ठति तदा गृहीत्वा पलायितः, अटव्यां तीव्रतृषा गृहीतो यावत्कुथितपानीयं पल्वलं विनष्टं पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं वसारूपं जातं, तदा तत्तेन अनुच्छ्सताऽनाखादयता पीतं, निस्तारितानि चानेन रत्नानि, एवं रत्नस्थानकानि ज्ञानदर्शनचारित्राणि चौरस्थानीया विषयाः कुथितोदकस्थानीयानि प्रासुकैषणीयानि अन्तप्रान्तानि आहारादीनि आहारयता। तदा तद्बुलेन यथा वणिक् इह भवे सुखी जातः, एवं साधुरपि सुखी भविष्यति इति । अटवीस्थानीयं संसारं निस्तरति इति ।
दश.४
Jain Education Inted
ForPrivate sPersonal use Only
jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
१ दुमपुष्पिका० अर्थाधिकाराः
दशवैका 18/पासइ, तत्थवि बहवे हरिणादयो मआ, तेण तं सव्वं उद्गं वसा जायं, ताहे तं तेण अणुस्सासियाए हारि-वृत्तिः अणासायंतेण पीअं,नित्थारियाणि यऽणेण रयणाणि। एवं रयणस्थाणगाणिणाणदसणचरित्ताणि चोरत्थाणिआ
विसया कुहिओदगत्याणिआणि फासुगेसणिज्जाणि अंतपंताणि आहाराइयाणि आहारतेण । ताहे तब्बलेण ॥१९॥ जहा वाणियगो इह भवे सुही जाओ, एवं साह वि सुही भविस्सइत्ति । अडवित्थाणीअं संसारं णित्थरेइत्ति।
एवमेतान्यथैकार्थिकानि, अर्थाधिकारा एवान्ये इति गाथार्थः । उक्तो नामनिष्पन्नः, साम्प्रतं सूत्रालापकनिष्पन्नस्थावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात् ?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यं, तत्र निक्षिप्त इह निक्षिप्तो भवति, इह निक्षिप्तो वा तत्र निक्षिप्तो भवति, तस्माल्लाघवार्थ तत्रैव निक्षेप्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो गतः, य एषोऽध्ययनादिनिक्षेप इति, उपोद्घातनिर्युक्त्यनुगमस्तु द्वारगाथाद्वयादवसेयः, तच्चेदम्-उद्देसे निद्देसे य निग्गमे खित्तकालपुरिसे य । कारण पच्चय लक्खण नए समोयारणाऽणुमए ॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं । कइसंतरमविरहियं
१ एषोऽधो नामादिनिक्षेपः प्र. २ उद्देशः निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नयाः समवतारणाऽनुमतम् ॥१॥ किं कतिविधं कसक केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं.
ACCOUNLOADINOSAUSA
॥१९॥
Jain Education Internationa
For Private & Personel Use Only
ainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
भवागरिस फासण निरुत्ती ॥२॥ अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽवयवार्थश्चावश्यकविशेषविवरणादेवावसेय इति । प्रकृतयोजना पुनस्तीर्थकरोपोद्घातमभिधायायसुधर्मस्य च तत्प्रवचनस्य पश्चाजम्बूनाम्नस्ततः प्रभवस्य ततोऽप्यार्यशय्यम्भवस्य पुनर्यथा तेनेदं नियूंढमिति तथा कथनेन कार्या इति । आह च-"जेण व जं च पडुचे"त्यादिना यत्पूर्वमुक्तं तदत्रैव क्रमप्राप्ताभिधानत्वात् तत्रायुक्तमिति, न, अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह-एवमपि महासम्बन्धपूर्वकत्वादपान्तरालोपोद्घातस्यात्रैवाभिधानं न्याय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्य। गत उपोद्घातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनियुक्त्यनुगमावसरः, स च सूत्रे सति भवति, आहयद्येवमिहोपन्यासोऽनर्थकः, न, नियुक्तिसामान्यादिति, सूत्रं च सूत्रानुगमे, स चावसरमास एव, इह चास्खलितादिप्रकारं शुद्धं सूत्रमुच्चारणीयम् , तद्यथा-अस्खलितममिलितमव्यत्यानेडितमित्यादि यथाऽनुयोगद्वारेषु, |ततस्तस्मिन्नुच्चरिते सति केषाश्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम्-संहिता च पदं चैव, पदार्थः पदविग्रहः । चालनाप्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा ॥१॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः। किं च प्रकृतम्, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तच्चेदं सूत्रम्
१ भव आकर्षाः स्पर्शना निरुक्तिः ॥२॥ २ सृष्ठ धर्मः सुधर्मः आर्यः सुधर्मो यस्येति आर्यसुधर्मस्तस्येति विगृह्य कार्य, धर्मस्य केवलस्योत्तरपदत्वाभावात् लापरमखधर्म इतिवत् न समासान्तप्रसङ्गः, न चैवं समासान्तानित्यत्वकल्पनागौरवमपि.
Jan Education Intel
For Private Personel Use Only
Page #42
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २० ॥
Jain Education Int
धम्मो मंगलमुक्किहूं, अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥ १ ॥ व्याख्या - तत्रास्खलितपदोच्चारणं संहिता, सा पाठसिद्वैव । अधुना पदानि धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र " धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्टमिति । तथा " तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः” (पा० ७-१-५८) इति नुमि | कृते ख्यधिकारे टावन्तस्य नञ्पूर्वस्येदं रूपं यदुताहिंसेति । तथा "यमु उपरमे" इत्यस्य धातोः संपूर्वस्याप्रत्ययान्तस्य संयम इति रूपं भवति । तथा "तप सन्तापे” इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति । तथा “दिवु क्रीडाविजिगीषाव्यव हारद्युतिस्तुतिखप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य प्रातिपदिकस्य " नमोवरिवश्चित्रङः क्यच्" ( पा० ३-१-१९) इति क्यजन्तस्य लट् क्रियान्ता| देशस्ततश्च नमस्यन्तीति भवति । तथा यदितिसर्वनाम्नः षष्ठ्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले “सर्वेकान्यकिंयत्तदः काले दा" ( पा० ५ -३ - १५ ) इति दाप्रत्ययः “सर्वस्य सोऽन्यतरस्यां दि” ( पा० ५-३ - १६ ) इति स आदेशः सदा । तथा "मन ज्ञाने इत्यस्य धातोरसुन्प्रत्ययान्तस्य मन् इति भवति । इति पदानि । साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तम्
१ द्रुमपुष्पिका०
अर्थाधि
काराः
॥ २० ॥
ainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
-"दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः॥१॥" मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, 'उत्कृष्टं प्रधानम्, न हिंसा अहिंसा प्राणातिपातविरतिरित्यर्थः, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः-अनशनादि, दीव्यन्तीति देवाः क्रीडन्तीत्यादि भावार्थः, अपिः सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'तमित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम् , यस्य जीवस्य किम् ?–'धर्मे प्रागभिहितवरूपे 'सदा सर्वकालं 'मन' इत्यन्तःकरणम् । अयं पदार्थ इति । पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान्न प्रदर्शित इति । चालना-18 प्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टादु वक्ष्यामः। प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाह
कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा कहंति आयरिया । सीसाणं तु हियट्ठा विपुलतरागं तु पुच्छाए ॥ ३८ ॥ व्याख्या-कचित्किञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम् , इत्थमनयोः प्रवृत्तिः । तथा कचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चित्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थ कथयन्त्यत आह-शिष्याणामेव हितार्थम् , तुशब्द एवकारार्थः, तथा विपुलतरं तु' प्रभूततरं तु कथयन्ति 'पुच्छाए'त्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः ॥ एवं तावत्समासेन, व्याख्यालक्षणयोजना । कृतेयं प्रस्तुते सूत्रे, कार्यैवमपरेष्वपि ॥१॥ ग्रन्थविस्तरदोषान्न, वक्ष्याम उपयोगि तु । वक्ष्यामः प्रतिसूत्रं तु, यत् सूत्रस्पर्शिकाऽधुना ॥२॥ प्रोच्यतेऽनुगमनियुक्तिविभागश्च विशेषतः।
RSSSSSSSSSSS
Jain Education Inter
For Private & Personel Use Only
Nainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥२१॥
सामायिकबृहद्भाष्याज्ज्ञेयस्तत्रोदितं यतः॥३॥"होई कयत्थो वोत्तुं सपयच्छेअंसुअंसुआणुगमो। सुत्ता
१द्रुमपु| लावगनासो नामादिण्णासविणिओगं ॥१॥ सुत्तप्फासिअनिजत्तिणिओगो सेसओ पयत्थाइ । पायं सो- ष्पिका |चिय नेगमणयाइमयगोअरो होइ ॥२॥ एवं सुत्ताणुगमो सुत्तालावगकओ अ निक्खेवो । सुत्तप्फासिअ-15 चालनाणिज्जत्ति णया अ समगं तु वच्चन्ति ॥३॥” इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । तत्र धर्मपदमधिकृत्य सूत्र- प्रत्यवस्पर्शिकनियुक्तिप्रतिपादनायाह
स्थाने णामंठवणाधम्मो दव्वधम्मो अ भावधम्मो अ । एएसिं नाणत्तं वुच्छामि अहाणुपुव्वीए ॥ ३९॥ व्याख्या-'णामंठवणाधम्मोत्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मों भावधर्मश्च । एतेषां 'नानात्वं भेदं वक्ष्ये' अभिधास्ये 'यथानुपूा' यथानुपरिपाट्यति गाथार्थः ॥ साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽह
दव्वं च अस्थिकायप्पयारधम्मो अ भावधम्मो अ । दव्वस्स पजवा जे ते धम्मा तस्स दव्वस्स ॥ ४०॥ व्याख्या-इह त्रिविधोऽधिकृतो धर्मः, तद्यथा-द्रव्यधर्मः अस्तिकायधर्मः प्रचारधर्मश्चेति । तत्र द्रव्यं चेत्यनेन
| ॥२१॥ १ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥१॥ २ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्था| दीन् । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ ३ एवं सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिः नयाश्च युगपत्तु व्रजन्ति ॥३॥
MAMACHAR
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
धर्मधर्मिणोः कथञ्चिदभेदाद द्रव्यधर्ममाह, तथास्तिकाय इत्यनेन तु सूचनात् सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्मश्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह । भावधर्मश्चेत्यनेन तु भावधर्मस्य खरूपमाह ॥ साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मखरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थी बहुवचननिर्देश इति गाथार्थः । इदानीमस्तिकायादिधर्मखरूपप्रतिपिपादयिषयाऽऽह
धम्मत्थिकायधम्मो पयारधम्मो य विसयधम्मो य । लोइयकुप्पावयणिअ लोगुत्तर लोगऽणेगविहो ॥ ४१ ॥ व्याख्या-धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकः अस्तिकायधर्म इति । अन्ये तु व्याचक्षते-धर्मास्तिकीयादिखभावोऽस्तिकायधर्म इति, एतच्चायुक्तम्, तत्र ध
आस्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थः, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, स च किम् ?विषीदन्त्येतेषु प्राणिन इति विषया-रूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिवन्धनत्वेन चास्य प्राधान्यख्यापनार्थ द्रव्यधर्मात् पृथगुपन्यासः । इदानी भावधर्मः, स च लौकिकादिभेदभिन्न
१ तेसि पंचण्हवि धम्मो णाम सम्भावो लक्खणंति एगट्ठा इति चूर्णिः. २ जो जस्स इंदिअस्स विसओ इति चूर्णिः.
SECREEMAILS
For Private & Personel Use Only
Page #46
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २२ ॥
Jain Education
इति, आह च-लौकिकः कुप्रावृचनिकः लोकोत्तरस्तु, अत्र 'लोगोऽणेगविहो' त्ति लौकिकोऽनेकविध इति गाधार्थः ॥ तदेवानेकविधत्वमुपदर्शयन्नाह
गम्मपसुदेसरज्जे पुरवरगामगणगोट्ठिराईणं । सावज्जो उ कुतित्थियधम्मो न जिणेहि उपसत्थो ॥ ४२ ॥
व्याख्या - तत्र गम्यधर्मो - यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्त्तव्येति, पशुधर्मो - मात्रादिगमनलक्षणः, देशधर्मो देशाचारः, स च प्रतिनियत एव नेपध्यादिलिङ्गभेद इति, राज्यधर्मः -प्रतिराज्यं भिन्नः, स च करादिः, पुरवरधर्म:- प्रतिपुरवरं भिन्नः कचित्कि ञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिहान्तरं गच्छतीत्यादिलक्षणो वा, ग्रामधर्मःप्रतिग्रामं भिन्नः, गणधर्मो - मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधम्र्मो-गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा, राजधर्मो- दुष्टेतरनिग्रहपरिपालनादिरिति । भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात् द्रव्यपर्यायत्वाद्वा, तस्यैव च द्रव्यानपेक्षस्य विवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम् इत्युक्तो लौकिकः, कुप्रावचनिक उच्यते-असावपि सावद्यप्रायो लौकिककल्प एव, यत आह - "सावज्जो उ" इत्यादि, अवद्यं पापं सहावद्येन सावद्यं, तुशब्दस्त्वे१ पिबंति समवाणं इति चूर्णिः २ अत्तर्णेऽवि अवराहे ण खामिज्जइ चू०
१ द्रुमपुष्पिका०
धर्मनिक्षेपः
॥ २२ ॥
ainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
Jain Education Int
*6****
वकारार्थः, स चावधारणे, सावद्य एव, कः ? – 'कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह -न 'जिनैः' अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशंसितः' स्तुतः, सारम्भपरिग्रहत्वात्, अत्र बहु वक्तव्यम्, तत्तु नोच्यते, गमनिकामात्र फलत्वात् प्रस्तुतव्यापारस्येति गाथार्थः ॥ उक्तः कुप्रावचनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयन्नाह -
fast लोगुत्तरओ अधम्मो खलु चरित्तधम्मो अ । सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ ४३ ॥
व्याख्या - द्विविधो- द्विप्रकारो 'लोकोत्तरो' लोकप्रधानो, धर्म इति वर्त्तते, तथा चाह - श्रुतधर्मः खलु चारित्रधर्मश्व, तत्र श्रुतं द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः, खलुशब्दो विशेषणार्थः, किं विशिनष्टि ? - स हि वाचनादिभेदाचित्र इति, आह च श्रुतधर्मः खाध्यायः - वाचनादिरूपः, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति । तथा चारिधर्मश्च तत्र “चर गतिभक्षणयोः" इत्यस्य "अर्त्तिलूधूसुख नसहचर इत्रन् ” ( पा० ३-२-१८४ ) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम्, अशेषकर्मक्षयाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्मः चारित्रधर्म इति । चः समुच्चये । अयं च श्रमणधर्म एवेत्याह- चारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः “कृत्यल्युटो बहुलम् " ( पा० ३-३ - ११३ ) इति वचनात् कर्त्तरि ल्युट् श्राम्यतीति-तपस्यतीति, एतदुक्तं भवति-प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतौ गुरूपदेशाद
१ प्रयासस्येति प्र०
ainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
नशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति, उक्तं च-"यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च । तपश्च- १द्रुमपुहारि-वृत्तिः हरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥१॥” इति, तस्य धर्मः स्वभावः श्रमणधर्मः, स च क्षान्त्यादि-ष्पिकार
धर्मनिक्षेपः ॥२३॥ १समा मद्दवं अज्जवं सोयं सच्चं संजमो तबो चाओ अकिंचणियत्तणं बंभचेरमिति । तत्व समा आकुट्ठस्स वा तालियस्स वा अहियार्सेतस्स कम्मक्खओ
| भवइ, अणहियासेंतस्स कम्मबंधो भवइ, तम्हा कोहस्स निग्गहो कायम्वो, उदयपत्तस्स वा विफलीकरणं, एस समत्ति वा तितिक्खत्ति वा कोधनिग्गहेति वा एगट्ठा । महवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं जहाऽहं उत्तमजातीओ एस नीयजातीओत्ति मदो न कायन्वो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेतस्स य कम्मोवचयो भवइ, माणस्स उद्दिनस्स निरोहो उदयपत्तस्स विफलीकरणमिति । अज्जवं नाम उज्जुगत्तणति वा अकुडिलत्तणति वा एवं च कुव्यमाणस्स कम्मनिजरा भवइ, अकुब्वमाणस्स य कम्मोवचयो भवइ । मायाए उदंतीए णीरोहो कायब्वो उदिण्णाए विफलीकरणंति । सोए नाम अलदया धम्मोवगरणेसुषि, एवं च कुम्वमाणस्स कम्मनिजरा भवति, अकुव्वमाणस्स कम्मोवचओ तम्हा । लोभस्स उदेंतस्स गिरोहो कायन्यो उदयपत्तस्स वा विफलीकरणमिति । सचं नाम सं. चिंतेउण असावजं ततो भासियव्वं सच्चं च, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्सय कम्मोवचयो भवइ । संजमो तवो य एते एत्थं न भन्नति, कि कारण ?, जं एए उवरि अहिंसा संजमो तवो एत्थवि सुत्तालावगे संजमो तवो वनाणियब्वगा चेव, तेण लाघवत्थं इह न भणिया । इयाणिं चागो, चागो णाम वेयावचकरणेण आयरियोवज्झायादीण महंती कम्मनिजरा भवइ, तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायव्यंति । अकिंचणिया नाम सदेह निस्संगता | निम्ममत्तणति वुत्तं भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीय साहूणा सव्वपयत्तेणं अहिडेयव्वं । इदाणिं बंभचेरं, तं अद्वारसपगारं, तंजहा-ओरालियकामभोगे मणसा ण सेवइ ण सेवावेइ सेवंतं गाणुजाणइ, एवं नवविधं गर्य, एवं दिव्वावि कामभोगा मणसावि न | सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं वायाएवि न सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं काएणावि न सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं एवं अट्ठारसविधं
॥२३॥ काबंभचेर सम्म आयरतस्स कम्मनिजरा भवद, अणायरतस्स कम्मबंधो भवइत्ति नाऊण आसेवियम्बं । दसविहो समणधम्मो भणिओ, इदाणि एयंमि दसबिहे सम-| साधम्मे मूलगुणा उत्तरगुणा समवयारिजंति-संजमसपअकिंचणियंबकचेरगहणेण मूलगुणा गहिया भवंति, तंजहा-संजमग्गहणेणं पढमा अहिंसा गहिया,
SASASSASSSSSS
1564594546454545545
Jain Education inese
nelibraryong
Page #49
--------------------------------------------------------------------------
________________
लक्षणो वक्ष्यमाण इति गाथार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच प्राग्निरूपितशब्दार्थमेव, तत्पुनर्ना - मादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्साक्षादनादृत्य द्रव्यभावमङ्गलाभिधित्सयाऽऽह—
दुव्वे भावेऽवि अ मंगलाई दुव्वम्मि पुण्णकलसाई । धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ॥ ४४ ॥
व्याख्या- 'द्रव्यं' इति द्रव्यमधिकृत्य भाव इति भावं च मङ्गले अपिशब्दान्नामस्थापने च । तत्र 'दव्वम्मि पुण्णकलसाई' द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह- 'अतः' अस्माद्धर्म्मात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा' मोक्ष इतिकृत्वा, भवगालनादिति गाथार्थः ॥ अयमेव चोत्कृष्टं प्रधानं मङ्गलम्, एकान्तिकत्वादात्यन्तिकत्वाच्च, न पूर्णकलशादि, तस्य नैकान्तिकत्वादनात्यन्तिकत्वाच्च ॥ साम्प्रतं 'यथोद्देशं निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाह—
हिंसाए पडिवक्खो होइ अहिंसा चडव्विहा सा उ । दव्वे भावे अ तहा अहिंसऽजीवाइवाओत्ति ॥ ४५ ॥
सच्चग्गहणेणं मुसावादविरती गहिया, बंभचेरगहणेणं मेहुणविरती गहिया, अकिंचणियगहणेणं अपरिग्गहो गहिओ अदत्तादाणविरती य गहिया, जेण सदेहेवि णिस्संगता कायब्वा तम्हा ताव अपरिग्गहिया गहिया, जो सद्दहे निस्संगो कहूं सो अदिनं गेहति ?, तम्हा अकिंचणियगहणेण अदत्तादाणविरती गहिया चेव, अहवा एगग्गहणे तज्जातीयाणं गहणं कथं भवतित्ति तम्हा अहिंसागणेण अदिन्नादाणविरती ग़हिया, खंत्तिमद्दवज्जवतवोगहणेण उत्तरगुणाणं गहणं कथं भवइत्ति, धम्मोति-दारं गयं. १ तत्र संयमादिना क्षान्तिप्रमुखेन मूलोत्तरगुणाख्यानं,
Page #50
--------------------------------------------------------------------------
________________
40-5
दशवैका०
हारि-वृत्तिः
॥२४॥
1555555
व्याख्या-तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम् ?-प्रतिकूल पक्ष प्रतिपक्षा-अ- दुमपुप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः, किम् ?-भवत्यहिंसेति, तत्र 'चतुर्विधा' चतुष्प्रकारा अ- पिका० हिंसा, 'दव्वे भावे त्ति द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, धर्मनिक्षेपः तथा न द्रव्यतो न भावत इति तथाशब्दसमुचितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्पति, उक्तं च "तथा समुच्चयनिर्देशावधारणसादृश्यप्रकारवचनेष्वित्यादि, तत्रायं भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति, "जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयनाइड्डियकोदंडजीवे सरं णिसिरिजा, से अ मिए तेण सरेण विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि" या पुनद्रव्यतो न भावतःसा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति, उक्तं च-"उच्चालिअम्मि पाए इरियासमिअस्स संकमट्ठाए । वावजेज कुलिंगी मरिज तं जोगमासज्जा ॥१॥ने य तस्स तणिमित्तो बंधो सुहुमो वि देसिओ समए । जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिट्टा ॥२॥” इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम्-जहाँ केवि पु। १ यथा कश्चित् पुरुषो मृगवधपरिणामपरिणतः मृगं दृष्ट्वा आकर्णाकृष्टकोदण्डजीवः शरं निसृजेत् , स च मृगस्तेन शरेण विद्धो मृतः स्यात् , एषा द्रव्यतो हिंसा* | भावतोऽपि, २ उच्चालिते पादे ईर्यासमितेन संक्रमणार्थम् । व्यापयेत कुलिङ्गी नियेत तं योगमासाद्य ॥१॥ ३ द्वीनिश्यादिः वि०प० ४ न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये । यस्मात्सोऽप्रमत्तः सा च प्रमाद इति निर्दिष्टा ॥२॥ ५ यथा कश्चित्पुरुषः मन्दमन्दप्रकाशदेशे संस्थितामीषदलितकार्य रज्जुं दृष्ट्वाल ॥२४॥ | एषोऽहिरि ति तद्वधपरिणामपरिणतः निष्कृष्टासिपत्रो दुतं द्रुतं छिन्द्यात्, एषा भावतो हिंसा न द्रव्यतः,
4%ASSASR 490
For Private Personal Use Only
Jan Education in
inelibrary.org
Page #51
--------------------------------------------------------------------------
________________
दश. ५
Jain Education Inte
रिसे मंदमंदष्पगासप्पदेसे संठियं ईसिवलिअकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकडियासिपत्ते दुअं दुअं छिंदिजा एसा भावओ हिंसा न दव्वओ ॥ चरमभङ्गस्तु शून्य इति, एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति । एकार्थिकाभिधित्सयाऽऽह - 'अहिंसऽजीवाइवाओत्ति' न हिंसा अहिंसा, न जीवातिपातः अजीवातिपातः तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति । उपलक्षणत्वाच्चेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः ॥ साम्प्रतं संयमव्याचिख्यासयाऽऽहपुढविदगअगणिमारुयवणस्सईबितिचउपणिदिज्जीवे ॥ पेहोपेहपमज्जणपरिट्ठवणमणोवई काए ॥ ४६ ॥
व्याख्या - पुढवाइयाण जाव य पंचिंदिय संजमो भवे तेसिं । संघट्टणादि ण करे तिविहेणं करणजोएणं ॥ १ ॥ अज्जीवेहिं जेहिं गहिएहिं असंजमो इहं भणिओ । जह पोत्थदूसपणए तणपणए चम्मपणए अ ॥ २ ॥ गंडी कच्छवि मुट्टी संपुडफलए तहा छिवाडी अ । एयं पोत्थयपणयं पण्णत्तं वीअराएहिं ॥ ३ ॥ बाह्ल्लपुहुतेहिं गंडी पोत्थो उ तुल्लगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेअव्वो ॥ ४ ॥ चरंगुलदीहो वा वागिति मुट्ठिपोत्थगो अहवा । चउरंगुलदीहो चिअ चउरस्सो होइ विष्णेओ ॥ ५ ॥ संपुंडओ दुगमाई
* उवकरणसंजमो चू० कालं पुण पडुच चरणकरणट्ठा अब्वोच्छित्तिनिमित्तं च गेण्हमाणस्स पोत्थए संजमो भवइ, चू० १ पृथ्व्यादीनां यावच पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ॥ १ ॥ २ अजीवेषु येषु गृहीतेषु असंयमो भणित इह । यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥ २ ॥ ३ गण्डी कच्छपी मुष्टिः संपुटफलकं तथा सूपाठिका च एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥ ३ ॥ ४ बाल्यपृथुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥४॥ ५ चतुरङ्गुलदीर्घे वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरखं भवति विज्ञेयम् ॥५॥ ६ संपुटकं द्विकादिफलकं
jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
॥ २५ ॥
फलगा वोच्छं छिवाडिमेत्ताहे । तणुपत्तोसिअरूवो होइ छिवाडी बुहा बेंति ॥६॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो । तं मुणिअ समयसारा छिवाडिपोत्थं भणतीह ॥ ७ ॥ दुविहं च दूसपणअं समासओ तंपि होइ नायध्वं । अप्पडिलेहियद्सं दुप्पडिलेहं च विष्णेयं ॥ ८ ॥ अप्पडिलेहिअदूसे तूली उबधाणगं च णायव्वं । गंडुवधाणालिंगिणि मसूरए चेव पोत्तमए ॥ ९ ॥ पल्हवि कोयवि पावर णवतए तय दाँढिगालीओ । दुप्पडिलेहिअ दूसे एवं बीअं भवे पणगं ॥ १० ॥ पल्हेवि हत्थुत्थरणं कोयवओ रूअपूरिओ पडओ । दढगालि धोइ पोती सेस पसिद्धा भवे भेदा ॥ ११ ॥ तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिदहणेहिं । साली वीही कोद्दव रालग रण्णेतणाई च ॥ १२ ॥ अय एल गावि महिसी मियाणमजिणं च पंचमं होइ । तैलिया खल्लग कोसग कित्ती य बितिए || १३|| तह विअडहिरण्णाई ताइँ न गेण्हइ असंजमं साहू ।
वक्ष्ये सृपाटिकामतः । तनुपत्रोच्छ्रितरूपं भवति सृपाटिकां बुधा ब्रुवते ॥ ६ ॥ १ दीर्घ वा हवं वा यत्पृथु भवत्यल्पबाहल्यं । तत्गुणितसमयसाराः सृपाटिकापुस्तकं भणन्ति इह ॥ ७ ॥ २ द्विविधं च दूष्यपश्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितदूष्यं दुष्प्रतिलेख्यदूष्यं च विज्ञेयम् ॥ ८ ॥ ३ अप्रतिलेखितदूष्ये तूलिका उपधानकं च ज्ञातव्यं । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ ९ ॥ (१) खरडियो. (२) भूरविगा. (३) सलोम पटः. (४) जीर्णे. (५) सदृशवस्त्रं वि. प. ४ प्रह्लादि कुतुपि प्रावारकः नवत्वक् तथा च दृढगालिका । दुष्प्रतिलेखितदूष्ये एतद् द्वितीयं भवेत्पश्चकम् ॥ १० ॥ ५ प्रह्लादि हस्तास्तरणं कुतुपो रुतपूरितः पटकः । दृढगाली धौतपोतं शेषाः प्रसिद्धा भवन्ति भेदाः ॥ ११ ॥ ६ तृणपञ्चकं पुनर्भणितं जिनैः कर्माष्टकग्रन्थिदहनैः । शालिनीहिः कोद्रवो रालकोऽरण्यतृणानि च ॥ १२ ॥ ७ अजैडगोमहिषीमृगाणामजिनं च (चर्म) पञ्चकं भवति । तलिका खल्लकं व कोशकः कृतिश्व द्वितीये च ॥ १३ ॥ उपानत् वर्धः पिपप्लकस्थानं चर्म वि० प० ८ तथा विकटहिरण्यादीनि तानि न गृह्णाति असंयमत्वात्साधुः ।
(६)
१ द्रुमपुष्पिका०
संयमः
॥ २५ ॥
Page #53
--------------------------------------------------------------------------
________________
Jain Education Inte
ठाणाइ जत्थ चेए पेह पमजित्तु तत्थ करे ॥ १४ ॥ ऐसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ॥ १५ ॥ ऐसो उविक्खगो हू अव्वाबारे जहा विणस्संतं । किं एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ॥ १६ ॥ वीवारुव्विक्ख तर्हि संभोइय सीयमाण चोएइ । चोएई इयरं पिहू पावयणीअम्मि कज्जम्मि ॥ १७ ॥ अव्वावारउवेक्खा णवि चोएइ गिहिं तु सीअंतं । कम्मेसु बहुवि - हेसुं संजम एसो उवेक्खाए ॥ १८ ॥ पॅडिसागरिए अपमज्जिएसु पाएस संजमो होइ । ते चैव पमजंते - सागरिऍ संजमो होइ ॥ १९ ॥ पीणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जं वा अइ| रिक्त होजाहि ॥ २० ॥ तं परिप्पविहीए अवहट्टुसंजमो भवे एसो । अकुसलमणवहरोहो कुसलाण उदी| रणं चैव ॥ २१ ॥ जुयलं मणवइसंजम एसो काए पुणजं अवस्सकज्जम्मि । गमणागमणं भवइ तं उवउत्तो
स्थानादि यत्र चेतयति प्रेक्ष्य प्रमार्ण्य तत्र कुर्यात् ॥ १४ ॥ १ एषा प्रेक्षा उपेक्षा पुनरिह द्विविधा भवति ज्ञातव्या । व्यापाराव्यापारयोः व्यापारे यथैव ग्रामस्य ॥ १५ ॥ २ एष उपेक्षकचैवाव्यापारे यथा विनश्यन्तम् । किमेतं नूपेक्षसे ? द्विविधयाप्यत्राधिकारः ॥ १६ ॥ ३ व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयति । चोदयतीतरमपि प्रावचनिके कार्ये ॥ १७ ॥ (१) पार्श्वस्थादिकम् वि० प० ४ अव्यापारोपेक्षा नैव चोदयति गृहिणं सीदन्तम् । कर्मसु बहुविधेषु एष संयम उपेक्षायाम् ॥ १८ ॥ ५ प्रतिसागारिके अप्रमार्जितयोः पादयोः संयमो भवति । तावेव प्रमृज्यमानयोरसागारिके संयमो भवति ॥ १९ ॥ (२) अप्पसागारिए चू० ६ प्राणादिसंसक्तं भकं पानमथवाऽपि अविशुद्धम् । उपकरणभक्तादि यद्वातिरिक्तं भवेत् ॥ २० ॥ ७ तत्परिष्ठापनविधिना अपहृत्यसंयमो भवेदेषः । अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ॥२१॥ ८ युगलं मनोवचः संयम एष काये पुनरवश्यकार्ये । गमनागमने भवतस्ते उपयुक्तः
jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२६॥
कुणइ सम्मं ॥ २२॥ तव्वज कुम्मस्स व सुसमाहियपाणिपायकायस्स । हवइ य काइयसंजम चिटुंतस्सेवामपसाहुस्स ॥ २३ ॥ उक्तः संयमः । आह-अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, नाला
|ष्पिका संयमस्याहिंसाया एव उपग्रहकारित्वात् , संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्रसङ्गेन । साम्प्रतं
तपोऽधि० तपः प्रतिपाद्यते-तच द्विधा-याह्यमाभ्यन्तरं च । तत्र तावद्वाह्यप्रतिपादनायाह
___ अणसणमूणोअरिआ वित्ती संखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ४७ ॥ व्याख्या-न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा-इत्वरं यावत्कथिकं च, तत्रेवरं-परिमितकालं, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषण्मासान्तम् , यावत्कथिकं त्वाजन्मभावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा, तद्यथा-पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच द्विधा-व्याघातवन्निाघातवच्च, तत्र व्याघातवन्नाम यत्सिहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं च-"सीहादिसु अभिभूओ पावगमणं करेइ थिरचित्तो। आउम्मि पहुप्पंते विआणि नवरि गीअत्थो ॥१॥” इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गतः द्वाकरोति सम्यक् ॥ १॥ १ तद्वजै कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायिकः संयमस्तिष्ठत एव साधोः ॥२॥ (१) अहिंसाया उपकारकः. PI॥२६॥ (२) सर्वात्मना, २ सिंहादिभिरभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुषि प्रभवति विज्ञाय केवलं गीतार्थः ॥१॥
***5*5*5555256*
Jan Education
For Private
Personel Use Only
Page #55
--------------------------------------------------------------------------
________________
E44+4+4
+5+%%%%%%%%%%%%
दश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च "चत्तारि विचित्ताई विगईनिहियाई चत्तारि । संवच्छरे अ दोणि उ एगंतरिअंच आयामं ॥ १ ॥णाइविगिट्ठो अ तवो छम्मासे परिमिअंच आयामं । अन्ने वि अ छम्मासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामं काउ आणुपुवीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥ ३ ॥” इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशकुवतश्चतुर्विधाहारविनिवृत्तिरूपं खत एवोद्वर्तनादिक्रियायुक्तस्यावगन्तव्यमिति, उक्तं च-"इंगिअदेसंमि सयं चउविहाहारचायणिप्फण्णं । उव्वत्तणादिजुत्तं णाणेण उ इंगिणीमरणं ॥१॥" इत्यादि । भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं च-"भत्तपरिणाणसणं तिविहाहाराइचायनिष्फण्णं । सपडिकम्मं नियमा जहासमाहिं विणिद्दिह॥१॥” इत्यादि उक्तमनशनम्, अधुना ऊनोदरता-ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा-द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरणभक्तपानविषया, तत्रोपकरणे
१ चत्वारि विचित्राणि विकृतिनियूंढानि चत्वारि । संवत्सरौ च द्वौ तु एकान्तरितं चाचाम्लम् ॥१॥ (१) रहितानि वि. प्र. २ नातिविकृष्टं च तपः | षण्मासान् परिमितं चाचाम्लम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपःकर्म ॥१॥ ३ वर्षे कोटीसहितमाचामाम्लं कृत्वाऽऽनुपूर्व्या । गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति ॥ ३ ॥ ४ इशितदेशे खयं चतुर्विधाहारत्यागनिष्पन्नं । उद्वर्तनादियुकं नान्येनैव इङ्गिनीमरणम् ॥ १॥ ५ भक्तपरिज्ञाऽनशनं त्रिविधाहारादित्यागनिष्पन्नम् । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥१॥
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
१ दुमपुपिका. तपोऽधिः
दशवैका० जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद हारि-वृत्तिः ६ अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं च-"जं वइ उवयारे उवगरणं तं सि होइ उवगरणं । अइरेगं अ-
हिगरणं अजयं अजओ परिहरंतो ॥१॥” इत्यादि । भक्तपानोदरता पुनरात्मीयाहारादिमानपरित्यागवतो ॥२७॥
वेदितव्या, उक्तं च-"वैत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं हवे कवला ॥१॥ कैवलाण य परिमाणं कुकुडिअंडयपमाणमेत्तं तु । जो वा अविगिअवयणो वयणम्मि छहेज वीसत्यो ॥२॥” इत्यादि, एवं व्यवस्थिते सत्यूनोदरता अल्पाहारादिभेदतः पञ्चविधा भवति, उक्तं चअप्पाहार अवड्डा दुभाग पत्ता तहेव किंचूणा । अह दुवालस सोलस चउवीस तहेक्कतीसा य ॥१॥ अयमत्र भावार्थ:-अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककवलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपाङ्खनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेरारभ्य यावदेकत्रिंशत्तावत्किश्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्या, एवं योषितोऽपि द्रष्टव्या इति, भावो
१ यद्वर्तत उपकारे उपकरणं तदस्य भवत्युपकरणं । अतिरेकमधिकरणमयतमयतः परिभुञ्जन् ॥१॥२ द्वात्रिंशत्किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलायाः अष्टाविंशतिः स्युः कवलाः ॥ १॥ ३ कवलानां च परिमार्ण कुकुय्यण्डकप्रमाणमात्रमेव । यो वाऽविकृतवदनो वदनै क्षिपेत् विश्वस्तः ॥२॥
SASSARIS HALUS
॥ २७॥
SCCES
in Education Intern a
For Private & Personel Use Only
Page #57
--------------------------------------------------------------------------
________________
नोदरता पुनः क्रोधादिपरित्याग इति, उक्तं च-"कोहाईणमणुदिणं चाओ जिणवयणभावणाओ अभाहै वेणोणोदरिआ पण्णत्ता वीअरागेहिं ॥१॥” इत्यादि । उक्तोनोदरता, इदानी वृत्तिसङ्गेप उच्यते स च है
गोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो निर्लेपादि ग्रायमिति, उक्तं च "लेडमलेवर्ड वा अमुगं दव्वं च अज घिच्छामि । अमुगेण व दवेणं अह दब्बाभिग्गहो नाम ॥१॥ अट्ठ उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइय घरा य खितम्मि ॥२॥ उज्जुअ गंतुंपञ्चागई अगोमुत्तिआ पयंगविही। पेडा य अद्धपेडा अभितरवाहिसंबुक्का ॥३॥ काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आदी बिइ मज्झ तइते ॥४॥ दितगपडिच्छयाणं भवेज सुहुमं पि मा हु अचियत्तं । इति अप्पत्तअतीते पवत्तणं मा य तो मज्झे ॥५॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होति । गायन्तो अ रुअंतोज देह निसन्नमादी वा ॥६॥
१ क्रोधादीनामनुदिनं त्यागः जिनवचनभावनातश्च । भावेनोनोदरता प्रज्ञप्ता वीतरागैः॥१॥ २ लेपकृद् अलेपकद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेण | वा द्रव्येणासौ द्रव्याभिग्रहो नाम ॥१॥३ अष्ट तु गोचरभूमयः एलुक (देहली) विष्कम्भमात्रग्रहणं च । खप्रामे परग्रामे एतावन्ति गृहाणि च क्षेत्रे ॥२॥ ४ ऋज्वी गत्वाप्रत्यागतिश्च गोमूत्रिका पतझवीथी। पेटा चार्षपेटा अभ्यन्तरवाह्यशम्बूके ॥३॥ ५ कालेऽभिप्रहः पुनरादी मध्ये तयैवावसाने । अप्राप्ते स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः॥४॥६दायकप्रतीच्छकयोर्भूत् सूक्ष्माऽपि मैवाप्रीतिः । इत्यप्राप्तात्तीतयोः प्रवर्तनं च मा च (भूत) ततो मध्ये ॥५॥ ७ उत्क्षिप्तचरकत्वाचा भावयुताः खलु अभिग्रहा भवन्ति । गायन रुदैव यददाति निषण्मादिवा ॥१॥
HASSISHAHAHASA
Jan Education in
For Private
Personel Use Only
W
w.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
दशवैका० ओसक्कण अहिसक्कणपरंमुहालंकिओ नरो वावि । भावण्णयरेण जुओ अह भावाभिग्गहो णाम ॥७॥" उक्तो
१ द्रुमपुहारि-वृत्तिः वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते-तत्र रसाः क्षीरादयस्तत्परित्यागस्तप इति, उक्तं च-"विगई |ष्पिका०
विगईभीओ विगइगयं जो उ मुंजए साहू । विगई विगइसहावा विगई विगई बला इ॥ १॥ विगई -तपोऽधिः ॥२८॥
परिणइधम्मो मोहो जमुदिजए उदिण्णे अ । सुदृवि चित्तजयपरो कहं अकजे ण बहिहिति? ॥२॥ दावानलमज्झगओ को तवसमट्ठयाइ जलमाई । सन्तेवि ण सेविजा? मोहाणलदीविएसुवमा ॥३॥” इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते-स च वीरासनादिभेदाचित्र इति, उक्तं च-"वीरोसण उक्कुडगासणाइ लोआइओ य विष्णेओ। कायकिलेसो संसारवासनिव्वेअहेउत्ति ॥१॥ वीरासणाइसु गुणा कायनिरोहो दया अ जीवेसु । परलोअमई अतहा बहुमाणो चेव अन्नेसिं ॥२॥णिस्संगया य पच्छापुरकम्मवि-I वजणं च लोअगुणा । दुक्खसहत्तं नरगादिभावणाए य निव्वेओ॥३॥” तथाऽन्यैरप्युक्तम्-"पश्चात्कर्म
१ अवष्वष्कणमभिष्वष्कणपराङ्मुखालतो नरो वाऽपि । भावेनान्यतरेण युतः असौ भावाभिग्रहो नाम ॥ ७॥ २ विकृति विकृतिभीतः विकृतिगतं यस्तुम भुळे साधुः । विकृतिविकृतिखभावा विकृतिर्विगतिं बलानयति ॥१॥ ३ विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च । सुष्ठपि चित्तजयपरः कथमकायें न वस्यति ! ॥१॥ ४ दावानलमध्यगतः कादुपशमार्थाय जलादीनि । सन्यपि न सेवेत? मोहानलदीपित एषोपमा ॥३॥ ५ बीरासनमुत्कटुकासनं च
. लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥१॥ ६ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषाम् का॥२॥ ७ निस्संगता च पश्चातपूर्वकर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नरकादिभावनया च निर्वेदः ॥३॥
9455
Join Education i
deal
Www.jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
पुरक (मई) र्यापथपरिग्रहः । दोषा घेते परित्यक्ताः, शिरोलोचं प्रकुर्वता ॥१॥” इत्यादि । गतः कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाचतुर्विधेति, उक्तं च-"इंदिअकसायजोए पडुच्च संलीणया मुणेयव्वा । तहय विवित्ताचरिआ पण्णत्ता वीअरागेहिं ॥१॥” तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च-"सद्देसु अभद्दयपावएसु सोअविसयमुवगएसु । तु?ण व रुटेण व समणेण सया ण होअव्वं ॥१॥” एवं शेषेन्द्रियेष्वपि वक्तव्यम् , यथा-"रूवेसु अभद्दगपावएसु" इत्यादि । उक्तेन्द्रियसल्लीनता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च-"उदयस्सेव निरोहो उदयं पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीनता एसा ॥१॥” इत्यादि, उक्ता कषायसंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तंच-"अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं। कजम्मि य विहिगमणं जोए संलीणया भणिआ ॥१॥” इत्यादि । उक्ता योगसंलीनता, अधुना विविक्तचर्या,
१ इन्द्रियकषाययोगान् प्रतीत्य संलीनता मुणितव्या । तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १॥ २ शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । *तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् ॥१॥ ३ रूपेषु च भद्रकपापकेषु. ४ उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणम् । यदत्र कषायाणां | कषायसंलीनतैषा ॥१॥ ५ अप्रशस्तानां निरोधो योगानामुदीरणं च कुशलानाम् । कार्ये च विधिगमनं योगे संलीनता भणिता ॥१॥
Jain Education Internationa
For Private & Personel Use Only
Page #60
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२९॥
सा पुनरियम्-"आरामुजाणादिसु थीपसुपंडगविवज्जिएसुजं ठाणं । फलगादीण य गहणं तह भणियं एसणिज्जाणं॥१॥” गता विविक्तचर्या, उक्ता संलीनता । 'बज्झो तवो होही' इति एतदनशनादि बाचं तपो ष्पिका० भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाद्यमित्युच्यते विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियत| तपोऽधिक इतिकृत्वा इति गाथार्थः॥ उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच प्रायश्चित्तादिभेदमिति, आह च
पायच्छित्तं विणओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽवि अ अभितरओ तवो होइ ॥४८॥ १ आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जितेषु स्थानम् । फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम् ॥१॥ (१) तत्थ आलोयणा नाम अवस्सकरणिज्जेसु भिक्खायरियाइएसु जइवि अवराहो नत्थि तहावि अणालोइए अविणओ भवइत्ति काऊण अवस्सं आलोएतव्वं, तो जइ किंचि अणेसणाइअवराहं सरेजा, सो वा आयरिओ किंचि सारेजा, तम्हा आलोएयव्वं, आलोयणंति वा पगासकरणंति वा अक्खणंति वा विसोहित्ति वा एगहा । इदाणं पडिकमणं, तं च मिच्छामिदुक्कडसहुत्तं भवद, तंजहा-कोइ साहू भिक्खायरियाए गच्छन्तो कहापमत्तो इरियं न सोहेइ, न य तंमि समए किंचि पाणविराहणं कयं, ताहे सो मिच्छादुकडेणेव सुज्झइ, एवं सेससमितीसुवि गुत्तीसु, जत्थ असमितित्तणं कयं णय महन्तो अवराहो भवे मिच्छादुकडेणेव सुद्धी भवतित्ति । तदुभयं नाम जत्थ आलोयणं पडिकमणं एगिदियाणं जीवाणं संघपरितावणादिषु कएसु आउत्तस्स भवन्ति । विवेगो नाम परिद्वावणं, तं च आहारोवहिसेज्जासणाणसंसत्ताण उग्गमादीसु य कारणेसु असुद्धाणं भवइ । इदाणिं काउस्सग्गे, सो य काउस्सग्गोत्ति वा विउस्सगोत्ति वा एगट्ठा, सो य काउस्सग्गो इमेहिं किज्जइ तंजहा-णावानईसंतारे गमणागमणसुमिणदसणआवस्सगादिसु कारणेसु बहुविहो भवइ । इदाणिं तवो, सो पंचराइंदियाणि आदिकाऊण बहुवियप्पो भवइत्ति । तथा छेदो नाम जस्स कस्सवि हु साहुणो तहारूवं अवराह णाऊण परियाओ छिज्जइ, तंजहा-अहोरत्तं वा पक्खं वा मासं वा संवच्छर वा, एवमादिच्छेदो भवति । मूले नाम सो चेव से परियाओ मूलतो छिजद । अणवठ्ठप्पो नाम
॥२९॥ | सव्वच्छेदपत्तो किंचि कालं करेऊण तवं तत्तो पुणोवि दिक्खा कज्जइ । पारंचो नाम खेत्तातो देसतो वा निच्छुभइ । छेदअणबहुमूलपारंचियाणि देसं कालं संजम-19 विराहणं पुरिस पडुच दिजंतित्ति पच्छित्तं गतं.
*
-
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
Jain Education In
व्याख्या - तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चित्तं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च- “पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं विसोहई तेण पच्छित्तं ॥१॥” तत्पुनरालोचनादि दशधेति, उक्तं च- “आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तवछेअमूलअणबट्टया य पारंचिए चेव ॥ १ ॥” भावार्थोऽस्या आवश्यकविशेषविवरणादवसेय इति । उक्तं प्रायश्चित्तं, साम्प्रतं विनय उच्यते-तत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति उक्तं च- “विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ १ ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ २ ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ ३ ॥" स च ज्ञानादिभेदात् सप्तधा, उक्तं च - "णाणे दंसणचरणे मणवइकाओवयारिओ विणओ । णाणे पंचपगारों महणाणाईण सद्दहणं ॥ १ ॥ भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणभासोवि अ एसो विणओ जिणाभिहिओ ॥ २ ॥
१ पापं छिनत्ति यस्मात् प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं विशोधयति तेन प्रायश्चित्तम् ॥ १ ॥ २ आलोचना प्रतिक्रमणं मित्रं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं च पाराञ्चिकं चैव ॥ १ ॥ ३ अत एव नात्र चूर्णाविव स्थानदर्शनम् ४ ज्ञाने दर्शने चरणे मनोवाक्कायेषु औपचारिको विनयः । ज्ञाने पञ्चप्रकारः मतिज्ञानादीनां श्रद्धानम् ॥ १ ॥ ५ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यग्भावनता । विधिग्रहणमभ्यासोऽपि च एष विनयो जिनाभिहितः ॥ २ ॥
Page #62
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ३० ॥
Jain Education In
सुस्सूसणा अणासायणा य विणओ अ दंसणे दुविहो । दंसणगुणाहिए कज्जइ सुस्सूसणाविणओ ॥ ३ ॥ संक्कार भुट्ठाणे सम्माणासण अभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो अ ॥ ४ ॥ एंतस्मैणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्तूसणाविणओ ॥ ५ ॥ इत्थ य सक्कारो - धुणणवंदणादि अन्भुट्ठाणं-जओ दीसह तओ चैव कायव्वं, संमाणो वत्थपत्तादीहिं पूअणं, आसणाभिग्गहो पुण -अच्छंतस्से वायरेणासणाणयणपुव्वगं उवविसह एत्थत्ति भणणंति, आसणअणुप्पदाणं तु ठाणाओ ठाणं संचारणं, किह्नकम्मादओ पगडत्था । अणासायणाविणओ पुण पण्णरसविहो, तंजहा - "तित्थगर धम्म आयरिअ वायगे थेर कुलगणे संधे । संभोइय किरियाऍ महणाणाईण य तहेव ॥ १ ॥” एत्थ भावणा-तित्थगराणमणासायणाए तित्थगरपन्नत्तस्स धम्मस्स अणासायणाए । एवं सर्वत्र द्रष्टव्यम् । “काँ
१ शुश्रूषा अनाशातना च विनयः दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषाविनयः ॥ ३ ॥ २ सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहस्तथा च। आसनानुप्रदानं कृतिकर्माअलिग्रहश्च ॥ ४ ॥ ३ आगच्छतोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता । गच्छतोऽनुव्रजनमेष शुश्रूषाविनयः ॥ ५ ॥ अत्र च सत्कारः-स्तवनवन्दनादि अभ्युत्थानं यत्र दृश्यते तत्रैव कर्त्तव्यं सन्मानं वस्त्रपात्रादिभिः पूजनम् आसनाभिग्रहः पुनः तिष्ठत एवादरेणासनानयनपूर्वकमुपविशतात्रेतिभणनम् आसनानुप्रदानं तु स्थानात् स्थानं सञ्चारणं, कृतिकर्मादयः प्रसिद्धाः । अनाशातनाविनयः पुनः पञ्चदशविध स्तद्यथा— तीर्थंकर धर्माचार्य वाचके स्थविरकुलगणे सद्धे । साम्भोगिके क्रियायां च मतिज्ञानादीनां च तथैव ॥ १ ॥ ५ किरिआ णाम अत्थवाओ भण्णति-तंजहा - अत्थि आया अस्थि जीवा एवमादी, जो एवं ण सद्दहइ विवरीयं वा पण्णवेइ तेण किरिआ आसादिता भवति ६ अत्र भावना - तीर्थंकराणामनाशातनया तीर्थंकरप्रज्ञप्रस्य धर्मस्यानाशातनया. ७ कर्तव्या पुनर्भक्तिर्बहुमानस्तथैव वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ॥ १ ॥
१ द्रुमपुष्पिका० तपोऽधि०
॥ ३० ॥
w.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
सव्वा पुण भत्ती बहुमाणो तह य वण्णवाओ अ। अरिहंतमाइयाणं केवलणाणावसाणाणं ॥१॥” उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय:-"सामाइयाइचरणस्स सद्दहाणं तहेव कारणं । संफासणं परूवणमह पुरओ भव्वसत्ताणं ॥१॥ मेणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलमणोनिरोहो कुसलाण उदीरणं तहय॥२॥” इदानीमौपचारिकविनयः, स च सप्तधा,-अभासऽच्छणछंदाणुवत्तणं कयपडिकिई तहय। कारियणिमित्तकरणं दुक्खत्तगवेसणा तहय ॥१॥ तह देसकालजाणण सव्वत्थेसु तहयणुमई भणिया। उवआरिओ उ विणओ एसो भणिओ समासेणं ॥२॥” तेत्थ अब्भासऽच्छणं आएसस्थिणा णिचमेव आयरियस्स अन्भासे-अदूरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिकिई णाम पसण्णा आयरिया सुत्तत्थतदुभयाणि दाहिंति ण णाम निजरत्ति आहारादिणा जइयव्वं, कारियणिमित्तकरणं सम्ममत्थपदमहेज्जाविएण विणएण विसेसेण वहिअव्वं, तयट्ठाणुट्ठाणं च कायव्वं, सेस भेदा पसिद्धा । उक्तो विनयः, इदानीं | १ सामायिकादिचरणानां श्रद्धानं तथैव कायेन । संस्पर्शनं प्ररूपणमथ पुरतो भव्यसत्त्वानां ॥१॥ २ मनोवाकायिकविनयः आचार्यादीनां सर्वकालमपि ।
अकुशलमनोनिरोधः कुशलानामुदीरणं तथैव ॥२॥ (१) आयरिआईण अद्धाणपरिस्संताणं सीसा उ आरम्भ जाव पायतला ताव परमेण आदरेण विस्सामणं चू. |३ अभ्यासस्थानं छन्दोऽनुवर्तनं कृतप्रतिकृतिस्तथैव । कारितनिमित्तकरणं दुःखार्तगवेषणं तथा च ॥१॥ ४ तथा देशकालज्ञानं सर्वार्थेषु तथा चानुमतिर्भ|णिता । औपचारिकस्तु विनय एष भणितः समासेन ॥२॥ ५ तत्र अभ्यासस्थानं आदेशाधिना नित्यमेवाचार्यस्य अभ्यासे-अदूरासने स्थातव्यम्, छन्दोऽनुलवर्तितव्यः, कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रमर्थं तदुभयं वा दास्यन्ति न नाम निर्जरेति आहारादिना यतितव्यं, कारितनिमित्तकरणं सम्यगर्थपदमध्यापि
तमस्मार्फ विनयेन विशेषेण वर्तितव्यं, तदनुष्ठानं च कर्तव्यं, शेषाः भेदाः प्रसिद्धाः।
दश. ६
Jan Education in
For Private
Personel Use Only
jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
65
पिका० तपोऽधि
दशवैका० वैयावृत्त्यम्-तत्र व्यापृतभावो वैयावृत्त्यमिति, उक्तं च-"आवच्चं वावडभावो इह धम्मसाहणणिमित्तं । हारि-वृत्तिः अण्णादियाण विहिणा संपायणमेस भावत्थो ॥१॥ आयरिअ उवज्झाए थेर तवस्सी गिलाणसेहाणं । सा॥३१॥
हम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥२॥ तत्थ आयरिओ पंचविहो, तंजहा-पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो चेव, थेरो नाम जो गच्छस्स संठितिं करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणरओ, गिलाणो नाम रोगाभिभूओ, सिक्खगो णाम जो अहुणा पव्वइओ, साहम्मिओ णाम एगो पवयणओ ण लिंगओ. एगो लिंगओ ण पवयणओ, एगो लिंगओ वि पवयणओ वि, एगो ण लिंगओ ण पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानी सज्झाओ, सो अ पंचविहो-वायणा पुच्छणा परिअहणा अणुप्पेहा धम्मकहा,
*जिनस्य धर्मो जिनधर्मः, विनयधर्मः । उक्तं च-“मूलाउ खंधप्पभव्वो दुमस्स" इत्यादि, यतः "विणओ सासणे मूलं विणओ निव्वाणसाहगो। विणयाउ | विप्पमुक्कस्स कओ धम्मो को तवो ॥१॥ विणयाउ नाणं नाणाउ दंसणं दसणाउ चरणं तु । चरणेहिंतो मुक्खो मुक्खे सुक्खं अणाबाहं ॥२ इति प्र. विनयात्परं"
वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननिमित्तम्, अन्नादिकानां विधिना सम्पादनमेष भावार्थः ॥१॥ आचार्य उपाध्याये स्थविरे तपखिनि ग्लाने शैक्षके। साधर्मिके कुले गणे सङ्घ सगतं तदिह कर्त्तव्यम् ॥ २॥ तत्राचार्यः पञ्चविधः । तद्यथा-प्रवाजनाचार्यः दिशाचार्यः सूत्रस्योद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यः वा
चनाचार्य इति, उपाध्यायः प्रसिद्ध एव, स्थविरो नाम यो गच्छस्य संस्थितिं करोति, जाति (जन्म) श्रुतपर्यायैर्वा स्थविरः, तपखी नाम य उग्रतपश्चरणरतः, ४ ग्लानो नाम रोगाभिभूतः, शैक्षको नाम योऽधुना प्रव्रजितः, साधर्मिको नाम एकः प्रवचनतो न लिङ्गतः, एको लिङ्गतो न प्रवचनतः, एको लिङ्गतोऽपि प्रवचन-1
तोऽपि, एको न लिङ्गतो न प्रवचनतः, कुलगणसङ्घाः प्रसिद्धाश्चैव । इदानी खाध्यायः, स च पञ्चविधः-वाचना प्रच्छना परिवर्तनाऽनुप्रेक्षा धर्मकथा ।
॥३१॥
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
Jain Education Inte
वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवइ, परिअडणा नाम परिअट्टणंति वा अभस्सणंति वा गुणणंति एगट्ठा, अणुप्पेहा नाम जो मणसा परिअट्ठेइ णो वायाए, धम्मकहा णाम जो अहिंसाइलक्खणं सव्वण्णुपणीअं धम्मं अणुओगं वा कहेइ, एसा धम्मकहा । गतः स्वाध्यायः, इदानीं ध्यानमुच्यते- तत्पुनरार्त्तादिभेदाच्चतुर्विधम्, तद्यथा - आर्त्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र "राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति तत्प्रवदन्ति तज्ज्ञाः ॥ १ ॥ संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानन्तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥ २ ॥ सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनागमहेतुचिन्ता । पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ॥ ३ ॥ यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, सङ्कल्पकल्पनविकल्पविकारदोषैः । योगैः सदा त्रिभिरहो निभृतान्तरात्मा, ध्यानोत्तमं प्रवरशुक्लमिदं वदन्ति ॥ ४ ॥ आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तु रौद्रे सदा, धर्मे देवगतिः शुभं बत फलं शुक्ले तु जन्मक्षयः । तस्माद् व्याधिरुगन्तके हितकरे संसारनिर्वाहके, ध्याने शुक्लवरे रजःप्रमथने कुर्यात् प्रयत्नं बुधः ॥ ५ ॥” इति । उक्तं समासतो ध्यानं, विस्तरतस्तु ध्यानशत
वाचना नाम शिष्यस्याध्यापनम् । प्रच्छना सूत्रस्य अर्थस्य वा भवति । परिवर्तना नाम परिवर्तनमिति वा अभ्यसनमिति वा गुणनमिति वा एकार्थाः । अनुप्रेक्षा नाम यो मनसा परिवर्त्तयति न वाचा । धर्मकथा नाम योऽहिंसादिलक्षणं सर्वज्ञप्रणीतं धर्म्म मनुयोगं वा कथयति, एषा धर्मकथा.
ainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
दशवैका कादवसेयमिति । साम्प्रतं व्युत्सर्गः, स च द्विधा-द्रव्यतो भावतश्च, द्रव्यतश्चतुर्धा-गणशरीरोपध्याहारभे
१दुमपुहारि-वृत्तिः दात्, भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च-"देव्वे भावे अ तहा दुहा विसग्गो चउ-3
पिका० विहो व्वे । गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति ॥१॥ काले गणदेहाणं अतिरित्तासुद्धभत्तपा
तपोऽधि० ॥३२॥
णाणं । कोहाइयाण सययं कायवो होइ चाओ त्ति ॥२॥” उक्तो व्युत्सर्गः, 'अभितरओ तवो होई' त्ति, इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनभिलक्ष्यत्वात्तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्रास्यन्तरङ्गत्वाचाभ्यन्तरं तपो भवतीति गाथार्थः॥ शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, खधिया तु विभागे (न) स्थापनीयति॥ अत्राह-'धर्मो मङ्गलमुत्कृष्टमित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाधर्मस्य च कार्यत्वात्कार्यकारणयोश्च कश्चिद्भेदात्, कथंचिभेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तंच -"त्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ अणण्णो । जं पुण घडत्ति पुव्वं नासी पुढवीइ तो अन्नो ॥१॥” इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्वरूपज्ञापनार्थ वाहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥ आह
द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्तेषु भावे क्रोधादित्याग इति ॥१॥ काले गणदेहयोः अतिरिक्ताशुद्धभक्तजापानानाम् । क्रोधादिकानां सततं कर्त्तव्यो भवति त्याग इति ॥ २॥ २ नास्ति पृथ्वीविश्लिष्टो घट इति यत्तेन युज्यते अनन्यः । यत्पुनर्वट इति पूर्व नासी- म ॥३२॥ तत्पृथिव्यास्ततोऽन्यः ॥१॥
विभागनिहंसासंघमतपोरूपत्वा कचिदभेदश्च तस्य टुक्ति पुष्यं नासी पूढतीहत आहार
Jain Education
a l IMI
For Private 3 Personal Use Only
Awtjainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
|-अहिंसासंयमतपोरूपों धर्मों मङ्गलमुत्कृष्टमित्येतद्वचा किमाझासिळूमाहोखियुक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धं, कुतो?, जिनवचनत्वात्, तस्य च विनेयसत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकारः
जिणवयणं सिद्धं चेव भण्णए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊऽवि कर्हिचि भण्णेजा ॥ ४९॥ व्याख्या-जिनाःप्राग्निरूपितखरूपाः तेषां वचनं तदाज्ञया सिद्धमेव-सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, उक्तं च-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते घनृतम् । यस्य तु नैते दोषास्तस्यान्तकारणं किं स्यात् ? ॥१॥” इत्यादि, तथापि तथाविधश्रोत्रपेक्षया तत्रापि भण्यते कचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते, न तु |नियोगतः, तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम् ?-पटुधियं मध्यमधियं च, न तु मन्दधियम् इति, तथाहि-पटुधियो हेतुमात्रोपन्यासादेव प्रभूतार्थाय गतिर्भवति, मध्यमधीस्तु तेनैव बोध्यते, न वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्यते, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लङ्य प्रथममुदाहरणाभिधानं न्यायानुगतत्वात्तहलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः कचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थ वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तं च-"जीवानां पुद्गलानां च, गत्युपष्टम्भकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥" तथा क्वचिद्धेतुरेव केवलोऽभिधी
Jain Education in
For Private & Personel Use Only
Omjainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥३३॥
१ द्रुमपुष्पिका. प्रतिज्ञादयोऽवयवाः
प्रति
हन्दीत्युपमदर्शनापूर्णव, न च पुनान
यते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिहोपलब्ध्यन्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथा
कत्थइ पंचावयवं दसहा वा सव्वहा न पडिसिद्धं । न य पुण सव्वं भण्णइ हंदी सविआरमक्खायं ॥ ५० ॥ व्याख्या-श्रोतारमेवाङ्गीकृत्य कचित्पश्चावयवं 'दशधा वेति कचिद्दशावयवं, 'सर्वथा' गुरुश्रोत्रपेक्षया न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपि च न प्रतिषिद्धं तथाप्यविशेषेणैव, न च पुनः सर्व भण्यते उदाहरणादि, किमित्यत आह–'हंदी सविआरमक्खायं हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पचावयवाश्च प्रतिज्ञादयः, यथोक्तम्-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः' (न्यायद० १-१-३२)। दश पुनः प्रतिज्ञाविभक्त्यादयः, वक्ष्यति च-"ते उ पइण्णविहत्ती" इत्यादि । प्रयोगाश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः ॥ साम्प्रतं यदुक्तम्-'जिणवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं" इत्यादि, तत्रोदाहरणहेत्वोः खरूपाभिधित्सयाऽऽह
तत्थाहरणं दुविहं चउव्विहं होइ एकमेकं तु ॥ हेऊ चउब्विहो खलु तेण उ साहिजए अत्थो । ५१ ।। __ व्याख्या-तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थो वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं द्विप्रकारं, चरितकल्पितभेदात्, उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरणश्तद्देशरतद्दोषोपन्यास४भेदात्, तच वक्ष्यामः, तथा हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स 'चतुर्विधः'
NROERACHA4
॥३३॥
Jan Education Themational
For Private Personel Use Only
Page #69
--------------------------------------------------------------------------
________________
BHAROSAURANAGAR
चतुष्पकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुनःशब्दार्थत्वात् तेन पुनहें-18 तुना साध्यार्थाविनाभावबलेन 'साध्यते निष्पाद्यते ज्ञाप्यते वा 'अर्थः प्रतिज्ञार्थ इति गाथार्थः॥ साम्प्रतं नानादेशजविनेयगणहितायोदाहरणैकार्थिकप्रतिपिपादयिषयाऽऽह
नायमुदाहरणंतिम दिलुतोवम निदरिसणं तहय । एगटुं तं दुविहं चउन्विहं चेव नायव्वं ॥ ५२ ॥ । व्याख्या-ज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम् , दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दार्शन्तिकोऽर्थ इत्युपमानम्, तथा च 'निदर्शनं निश्चयेन दयतेऽनेन दान्तिक एवार्थ इति निदर्शनम्, 'एगटुंति इदमेकार्थम् एकार्थिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्यविशेषयोः कथञ्चिदेकत्वाद्, अत एव सामान्यस्थापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रमेवैतदिति गाथार्थः ॥ साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविध'मित्यादि, तद् द्वैविध्यादिप्रदशनायाह
चरिअं च कप्पिों वा दुविहं तत्तो चउठिवहेक्केकं । आहरणे तसे तद्दोसे चेवुवन्नासे ।। ५३ ॥ व्याख्या-चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम् , तत्र चरितमभिधीयते यवृत्तं, तेन कस्यचिद् दार्टी
Jain Education Intern
For Private & Personel Use Only
DEnelibrary.org
Page #70
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः ॥३४॥
भेदी
न्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा-दुःखाय निदानं, यथा ब्रह्मदत्तस्य । तथा कल्पितं खबुद्धिकल्पनाशिल्पनि
१ दुमपुमितमुच्यते, तेन च कस्यचिद्दा न्तिकार्थप्रत्तिपत्तिर्जन्यते, यथा-पिष्पलपत्रैरनित्यतायामिति, उक्तं चा पिका० -"जह तुन्भे तह अम्हे तुन्भेवि अ होहिहा जहा अम्हे । अप्पाहेर पडतं पंडुअपत्तं किसलयाणं ॥१॥ उदाहरण णवि अत्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजणविबोहणवाए ॥२॥" इत्यादि । आह-इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च-"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्येतरो द्विधा ॥ १ ॥” अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति, अत्रोच्यते, तदपि कथश्चित्साध्यानुगमादिना दार्शन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम् , इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? । साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिझेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि-सर्वथा प्रतिज्ञादृष्टान्तार्थभेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, इत्थमपि च तहलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ
PI॥३४॥ १ यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयम् । उपालभते पतत् पाण्डुरपत्रं किशलयान् ॥१॥ नैवास्ति नैव भविष्यति उल्लापः किशलयपाण्डुरपत्रयोः । उपमा खल्वेषा कृता भविकजनविबोधनार्थाय ॥२॥
HainEducation
For Private Personal use only
Page #71
--------------------------------------------------------------------------
________________
विस्तरभयादिति, एवं सर्वथा अभेवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा | ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतंप्रसङ्गेन, प्रकृतंप्रस्तुमः-चरितं च कल्पितं चे(वे)त्यनेन विधिना द्विविधम् , पुनश्चतुर्विधं-चतुष्प्रकारमेकैकम्, कथमत आह–'उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास' इति । तत्रोदाह-12 रणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोषः, उपन्यसनमुपन्यासः, स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः॥ साम्प्रतमुदाहरणमभिधातुकाम आह
चउहा खलु आहरणं होइ अवाओ उवाय ठवणा य । तय पडुप्पन्नविणासमेव पढमं चउविगप्पं ॥ ५४ ॥ व्याख्या-चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेदा भवन्ति, तद्यथा-13 अपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, खरूपमेषां प्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यति, तथा चाह–'प्रथमम्' अपायोदाहरणं 'चतुर्विकल्पं चतुर्भेदम् । तत्रापायश्चतुःप्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ॥ तत्र द्रव्यादपायो द्रव्यापायः, अपाय:-अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाह
दव्वावाए दोन्नि उ वाणिअगा भायरो धणनिमित्तं । वहपरिणएक्कमेकं दहमि मच्छेण निव्वेओ ॥ ५५ ॥
Jain Education in malina
For Private & Personel Use Only
ww.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ३५ ॥
Jain Education
१ द्रुमपु
द्रव्यापा
व्याख्या - द्रव्यापाये उदाहरण द्वौ तु तुशब्दादन्यानि च वणिजौ भ्रातरौ 'धननिमित्तं' धनार्थ वधपरिणतो 'एकैकम्' अन्योऽन्यं हदे मत्स्येन निर्वेद इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तचेदम्- ष्पिका० एगंमि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरडं गंतॄण साहस्सिओ णउलओ रूवगाणं विढविओ, ते अ सयं गामं संपत्थिया, इंता तं ण्डलयं वारएण वर्हति, जया एगस्स हत्थे तदा इयरो चिंतेइ - 'मारेमिणवरमेए रूवगा ममं होतु' एवं बीओ चिंतेह “जहाऽहं एअं मारेमि” ते परोप्परं वह परिणया अज्झवस्संति । तओ जाहे सग्गामसमीवं पत्ता तत्थ नईतडे जिट्टेअरस्स पुणरावित्ति जाया- 'धिरत्थु ममं, जेण मए दव्वस्स कए भाउविणासो चिंतिओ' परुण्णो, इअरेण पुच्छिओ, कहिओ, भणई-ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एवं चिंतिअंतिका तेहिं सो उलओ दहे छूढो, ते अ घरं गया, सो अ णउलओ तत्थ पडतो मच्छरण गिलिओ, सो अ मच्छो मेएण मारिओ, वीहीए ओयारिओ । तेसिं च भाउगाणां भगिणी मायाए वीहिं पट्ठविआ जहा मच्छे आणेह जं भाउगाणं ते सिज्झति, ताए अ संमावतीए सो चेव
१ एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहस्रिको नकुलको रूपकाणामर्जितः, तौ च स्वकं ग्रामं संप्रस्थितौ, आयान्तौ तं नकुलकं वारकेण वहतः, यदा एकस्य हस्ते तदा इतरश्चिन्तयति - मारयामि केवलमेते रूप्यका मम भवन्तु, एवं द्वितीयश्चिन्तयति — यथाऽहमेतं मारयामि, तौ परस्परं वधपरिणतावध्यवस्यतः, ततो यदा स्वग्रामसमीपं प्राप्तौ तत्र नदीतटे ज्येष्ठेतरस्य पुनरावृत्तिर्जाता 'धिगस्तु मां येन मया द्रव्यस्य कृते भ्रातृविनाशश्चिन्तितः, ग्रहदितः, इतरेण पृष्टः कथितः, भणति - ममाप्येतादृशं चित्तमभूत्, तदैतस्य दोषेणावाभ्यामेतचिन्तितमितिकृत्वा ताभ्यां स नकुलको हदे क्षिप्तः, तौ च गृहं गतौ, २ स च नकुलकस्तत्र पतन् मत्स्येन गिलितः, स च मत्स्यः श्वपचेन मारितः, वीथ्यामवतारितः । तयोर्भ्रात्रोर्भगिनी च मात्रा वीथीं प्रस्थापिता यथा मत्स्यानानय यद्धातृभ्यां ते सिद्ध्यन्ति, तया च समापत्त्या स एव (१) भवितव्यतया वि० प्र०.
याद्या आ
हरणभेदाः
॥ ३५ ॥
Page #73
--------------------------------------------------------------------------
________________
Jain Education
मच्छओ आणीओ, चेडीए फालिंतीए णउलओ दिट्ठो, चेडीए चिंतिअं - एस णउलओ मम चैव भविस्सहत्ति उच्छंगे कओ, ठवितो य थेरीए दिट्ठो णाओ अ, तीए भणियं-किमेअं उच्छंगे कयं ?, सावि लोहं गयाण साहइ, ताओ दोवि परोप्परं पहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेण तक्खणमेव जीवियाओ ववरोविया, तेहिं तु दारएहिं सो कलहवइअरो णाओ, स णउलओ दिट्ठो, थेरी गाढप्पहारा पाणविमुक्का निस्सङ्कं धरणितले पडिया दिट्ठा, चिंतिअं च णेहिं इमो सो अवायबहुलो अ (ण) त्थोत्ति । एवं दव्वं अवायउत्ति । लौकिका अप्याहुः - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिग द्रव्यं दुःखवर्धनम् ॥ १ ॥ अपायबहुलं पापं, ये परित्यज्य संश्रिताः । तपोवनं महासत्त्वास्ते धन्यास्ते तपखिनः ॥ २ ॥ इत्यादि । एतावत्प्रकृतोपयोगि । तेओ तेसिं तमवायं पिच्छिऊण णिव्वेओ जाओ, तओ तं दारियं कस्सइ दाऊण निव्विण्णकामभोआ पव्वइयत्ति गाधार्थः ॥ इदानीं क्षेत्राद्यपायप्रतिपादनायाह
1
१ मत्स्य आनीतः, चेट्या विदारयन्त्या नकुलको दृष्टः, चेट्या चिन्तितम् - एष नकुलको ममैव भविष्यति इति उत्सङ्गे कृतः, स्थाप्यमानश्च स्थविरया दृष्टो ज्ञातश्च, तया भणितम् किमेतत्त्वयोत्सने कृतम् ?, सापि लोभं गता न साधयति, ते द्वे अपि परस्परं प्रहते, सा स्थविरा तया चेट्या तादृशे मर्मप्रदेशे आहता येन तत्क्षणमेव जीविताद् व्यपरोपिता, ताभ्यां तु दारकाभ्यां स कलहव्यतिकरो ज्ञातः स नकुलको दृष्टः, स्थविरा गाढप्रहारा प्राणविमुक्ता निस्सृष्टं धरणीतले पतिता दृष्टा, चिन्तितं चाभ्याम् - अयं सोऽपायबहुलोर्थ इति । एवं द्रव्यमपायहेतुरिति २ ततस्तयोस्तमपायं दृष्ट्वा निर्वेदो जातः, ततस्तां दारिकां कस्मैचिद्दत्त्वा निर्विण्णकामभोगौ प्रव्रजिताविति.
Page #74
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
पिका०
खेतमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो अ काले भावे मंडुक्किआखवओ ॥५६॥ व्याख्या-तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरण-II मपक्रमणम्-अपसर्पणं 'दशारवर्गस्य दशारसमुदायस्य भवति 'अपरेण अपरत इत्यर्थः, भावार्थः कथान- द्रव्यापाकादवसेयः, तच वक्ष्यामः। 'द्वैपायनश्च काले' द्वैपायनऋषिः, काल इत्यत्रापि कालादपायः कालापायः काल याद्या आएव वा तत्कारणत्वादिति, अत्रापि भावार्थः कथानकगम्य एव, तच वक्ष्यामः । 'भावे मंडुक्किकाक्षपक' इत्य- हरणभेदाः त्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेयः, तच्च वक्ष्याम इति गाथाक्षरार्थः॥ भावार्थ उच्यते-खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा हरिवंसे । उवओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंतिकाऊण जरासंधरायभएण दसारवग्गो महुराओ अवक्कमिऊण बारवई गओत्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? । कालावाए उदाहरणं पुण-कण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं-बारसहिं संवच्छरेहिं दीवायणाओ बारवईणयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिऊण दीवायणपरि
__१ क्षेत्रापायोदाहरणम्-दशार्हा हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कसे विनिपातिते सापायं क्षेत्रमेतदितिकृत्वा जरासन्धराजभयेन दशाहवर्गों मधुरातोऽपक्रम्य द्वारवतीं गत इति. २ कालापाये उदाहरणं पुनः कृष्णपृष्टेन भगवताऽरिछनेमिना व्याकृतम्-द्वादशभिः संवत्सद्वैपायनाद् द्वार-1 वतीनगरीविनाशः, उद्योततरायां नगर्यो परम्परकेण श्रुत्वा द्वैपायनपरिवाजको
Jain Education Memonal
Page #75
--------------------------------------------------------------------------
________________
व्वायओ मा गरिं विणासेहामित्ति कालावधिमण्णओ गमेमित्ति उत्तरावहं गओ, सम्मं कालमाणमयाणिऊण य बारसमे चेव संवच्छरे आगओ, कुमारेहिं खलीकओ, कयणिआणो देवो उववण्णो, तओ य णगरीए अवाओ जाओत्ति, णण्णहा जिणभासियंति । भावावाए उदाहरणं खमओ-एगो खमओ चेल्लएण समं भिक्खायरियं गओ, तेण तत्थ मंडुक्कलिया मारिआ, चिल्लएण भणि-मंडुक्कलिआ तए मारिआ, खवगोर भणइ-रे दुह सेह! चिरमइआ चेव एसा, ते गआ, पच्छा रत्ति आवस्सए आलोइंताण खमगेण सा मंडु-18 कलिया नालोइया ताहे चिल्लएण भणिअं-खमगा! तं मंडुक्कलियं आलोएहि, खमओ रुहो तस्स चेल्लयस्स खेलमल्लयं घेचूण उद्धाइओ, अंसियालए खंभे आवडिओ वेगेण इंतो, मओ य जोइसिएसु उववन्नो, तओ चइत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो जाओ, तत्थ य एगेण परिहिंडतेण नगरे रायपुत्तो सप्पेण खइओ, अहितुंडएण विजाओ सव्वे सप्पा आवाहिआ, मंडले पवेसिआ भणिया-अण्णे सव्वे गच्छंतु, जेण
१ मा नगरी विनिनशमिति ( विनाशयिष्यामीति ) कालावधिमन्यत्र गमयामीति उत्तरापथं गतः । सम्यकालमानमज्ञात्वा च द्वादशे चैव संवत्सरे आगतः, कुमारैरुपसर्गितः, कृतनिदानो देव उत्पन्नः, ततश्च नगर्या अपायो जात इति, नान्यथा जिनभाषितमिति. भावापाये उदाहरणं क्षपकः-एकः क्षपकः शिष्येण समं ४ मिक्षाचर्या गतः, तेन तत्र मण्डकिका मारिता, शिष्येण भणितम्-मण्डूकिका त्वया मारिता, क्षपको भणति-रे दुष्टशैक्ष! चिरमृतवैषा, तौ गतौ, पश्चादात्रावावश्यके आलोचयतां क्षपकेण सा मण्डूकिका नालोचिता तदा शिष्येण भणितम् . क्षपक! तां मण्डू किकामालोचय, क्षपको रुष्टस्तस्मै शिष्याय, श्लेष्ममल्लकं |
| गृहीत्वोद्धावितः, अख्यालये स्तम्भे आपतितः वेगेनाऽऽयान्, मृतश्च ज्योतिष्केषूत्पन्नः, ततथ्युत्वा दृष्टिविषाणां कुले दृष्टिविषः सर्पो जातः, तत्र चैकेन परिहिण्डमानेन दश.७५
नगरे राजपुत्रः सर्पण दष्टः, आहितुण्डिकेन विद्यया सर्वे सर्पा आहूताः, मण्डले प्रवेशिता भणिताः-अन्ये सर्वे गच्छन्तु, येन.
ARRRRRRIAN
in Education
For Private Personel Use Only
Page #76
--------------------------------------------------------------------------
________________
१ द्रुमपु. पिका० द्रव्याद्या अपाया:
दशवैकादपुण रायपुत्तो खइओ सो अच्छउ, सब्वे गया, एगो ठिओ, सो भणिओ-अहवा विसं आवियह अहवा हारि-वृत्तिः एत्थ अग्गिमि णिवडाहि, सो अ अगंधणो, सप्पाणं किल दो जाईओ-गंधणा अगंधणा य, ते अगंधणा ॥ ३७॥
माणिणो, ताहे सो अग्गिमि पविट्ठो, ण य तेण तं वंतं पञ्चाइयं, रायपुत्तोवि मओ, पच्छा रणा रुटेण घोसावियं रज्जे-जो मम सप्पसीसं आणेइ तस्साहं दीणारं देमि, पच्छा लोगो दीणारलोभेण सप्पे मारेउ आढत्तो, तं च कुलं जत्थ सो खमओ उप्पन्नो तं जाइसरं रत्तिं हिंडइ दिवसओ न हिंडइ, मा जीवे दहेहामित्तिकाउं, अण्णया आहितुंडिगेहिं सप्पे मग्गंतेहिं रत्तिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिट्ठति दारे से ठिओ, ओसहिओ आवाहेइ, चिंतेइ-दिट्ठो मे कोवस्स विवाओ, तो जइ अहं अभिमुहो णिगच्छामि तो दहिहामि, ताहे पुच्छेण आढत्तो निम्फिडिउँ, जत्तियं निप्फेडेइ तावइयमेव आहिंडओ छिंदेइ, जाव सीसं छिपणं, मओ य, सो सप्पो देवयापरिग्गहिओ, देवयाए रण्णो सुमिणए दरिसणं दिण्णं-जहा मा
१ पुना राजपुत्रो दष्टः स तिष्ठतु, सर्वे गताः एकः स्थितः, स भणितः-अथवा विषमापिब, अथवाऽत्रामौ निपत, स चागन्धनः, सर्पाणां किल द्वे जातीगन्धना अगन्धना च, ते अगन्धना मानिनः, तदा सोऽनौ प्रविष्टः, न च तेन तद्वान्तं प्रत्यापीतं, राजपुत्रोऽपि मृतः, पश्चाद्वाज्ञा रुष्टेन घोषितं राज्ये-यो मम सर्पशीर्षमानयेत् तस्मायहं दीनारं ददामि, पश्चालोको दीनारलोभेन सर्पान् मारयितुमादृतः, तच कुलं यत्र स क्षपक उत्पन्नस्त जातिस्मरं रात्री हिण्डते दिवसे न हिण्डते, मा जीवान् धाक्षमितिकृत्वा, अन्यदाऽहितुण्डकैः सर्पान् मार्गयद्भिः रात्रिंचरेण परिमलेन तस्य क्षपकसर्पस्य बिलं दृष्टमिति द्वारे तस्य स्थितः, औषधित आह्वयति,
चिन्तयति-दृष्टो मया कोपस्य विपाकः, ततो यद्यहमभिमुखो निर्गच्छामि तदा धक्ष्यामि, ततः पुच्छेनादृतो निःस्फिटितुं, यावनिस्फिटति तावदेवाहितुण्डिकIN दिछनत्ति, यावच्छीर्ष छिन्नं, मृतश्च, स सर्पो देवतापरिगृहीतः, देवतया राज्ञः खप्ने दर्शनं दत्तं-यथा मा.
॥३७॥
R
For Private Personal Use Only
Jan Education
ainelibrary.org
to
Page #77
--------------------------------------------------------------------------
________________
SAGARAAGACASSES
सप्पे मारेह पुत्तो ते नागकुलाओ उव्वहिऊण भविस्सइ, तस्स दारयस्स नागदत्तनामं करेजाहि सो अ खमगसप्पो मरित्ता तेण पाणपरिच्चाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णामं कयं णागदत्तो, खुड्ड-13 लओ चेव सो पव्वइओ, सो अकिर तेण तिरियाणुभावेण अतीव छुहालुओ, दोसीणवेलाए चेव आढवेइ मुंजिउं जाव सूरत्थमणवेलं, उवसंतो धम्मसद्धिओ य, तम्मि अ गच्छे चत्तारि खमगा, तंजहा-चाउम्मासिओ तिमासिओ दोमासिओ एगमासिओत्ति, रत्तिं च देवया वंदिलं आगया, चाउम्मासिओ पढमहिओ, तस्स पुरओ तेमासिओ, तस्स पुरओ दोमासिओ, तस्स पुरओ एगमासिओ, ताण य पुरओ खुडओ। सव्वे
खमगे अतिक्कमित्ता ताए देवयाए खुडओ बंदिओ, पच्छा ते खमगा रुट्ठा, निग्गच्छंती अ गहिया चाउम्मा|सिअखमएण पोत्ते, भणिआ य अणेण-कडपूयणि! अम्हे तवस्सिणो ण वंदसि, एयं कूरभायणं वंदसित्ति,
सा देवया भणइ-अहं भावखमयं वदामि, ण पूआसक्कारपरे माणिओ अ वंदामि, पच्छा ते चेल्लयं तेण अमरिसं | १ सर्पान् मारय पुत्रस्ते नागकुलादुद्वर्त्य भविष्यति, तस्य दारकस्य नागदत्तनाम कुर्याः । स च क्षपकसर्पो मृत्वा तेन प्राणपरित्यागेन तस्यैव राज्ञः पुत्रो जातः, जाते दारके नाम कृतं नागदत्तः, क्षुतक एव स प्रवजितः, स च किल तेन तिर्यगनुभावेनातीव क्षुधालुः, प्रभातवेलायामेवाद्रियते भोक्तुं यावत्सूर्या-15 स्तमयनवेला, उपशान्तो धर्मश्रद्धिकश्च । तस्मिन् गच्छे चत्वारः क्षपकास्तद्यथा-चातुर्मासिकस्ौमासिको द्वैमासिक एकमासिक इति, रात्रौ च देवता वन्दितुमागता. रत्तिवएण रात्रिसत्केन वि०प०. चातुर्मासिकः प्रथमः स्थितः तस्य पुरतः त्रैमासिकः तस्य पुरतो द्वैमासिकः तस्य पुरत एकमासिकः, तेषां च पुरतः क्षुल्लकः । सर्वान् क्षपकानतिक्रम्य तया देवतया क्षुल्लको वन्दितः, पश्चात्ते क्षपका रुष्टाः, निर्गच्छन्ती च गृहीता चातुर्मासिकेन पोते, भणिता चानेन-कटपूतने! अस्माँ-1 तपखिनो न वन्दसे, एनं कूरभाजनं वन्दस इति, सा देवता भणति-अहं भावक्षपकं वन्दे, न पूजासत्कारपरान् मानिनच वन्दे, पश्चात्ते क्षुलकाय तेनामर्ष.
Jain Education in
a
l
For Private & Personel Use Only
ww.jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ३८ ॥
Jain Education
वहंति, देवया चिंतेइ मा एए चेल्लयं खरंटेहिंति, तो सण्णिहिआ चेव अच्छामि, ताहं पडिबोहेहामि, बितिअदिवसे अ चेल्लओ संदिसावेऊण गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमगं णिमंतेइ, तेण पडिग्गहे से णिच्छूढं, चेल्लओ भणइ-मिच्छामिदुक्कडं जं तुम्भे मए खेलमल्लओ ण पणामिओ, तं तेण उप्पराउ चेव फेडित्ता खेलमल्लए छूट, एवं जाव तिमासिएणं जाव एगमासिएणं णिच्छूढं, तं तेण तहा चेव फेडिअं, अड्डयालित्ता लंबणे गिण्हामित्तिकाउं खमएण चेल्लओ बाहं गहिओ, तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खण केवलनाणं समुप्पण्णं, ताहे सा देवया भणइ-किह तुग्भे वंदिअव्वा ? जेणेवं कोहाभिभूआ अच्छह, ताहे ते खमगा संवेगमावण्णा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ,
१ वहन्ति, देवता चिन्तयति - मैते क्षुल्लकं निर्भर्त्सयिष्यन्ति ततः सन्निहितैव तिष्ठामि तदाऽहं प्रतिबोधयिष्यामि, द्वितीय दिवसे च क्षुल्लकः संदिश्य गतः पर्युषिताय, प्रत्यागत आलोच्य चातुर्मासिकक्षपकं निमन्त्रयति, तेन पतग्रहे तस्य श्लेष्म निबूतम्, क्षुलको भगति - मिथ्या मे दुष्कृतं यत्तुभ्यं मया श्लेष्म मल्लको न दत्तः तत्तेनोपरित एव स्फेटयित्वा श्लेष्ममलके क्षिप्तम्, एवं यावत् त्रिमासिकेन यावदेकमासिकेन निक्षिप्तं तत्तेन तथैव स्फेटितम् आश्रित्य ( बलात्कारं कृत्वा) लम्बनान् गृह्णामीतिकृत्वा क्षपकेन क्षुद्धको बाहौ गृहीतः, तदा तेन तस्य क्षुल्लकस्यादीनमनसो विशुज्यमानपरिणामस्य लेश्याभिर्विशुद्ध्यमानाभिस्तदावरणीयानां कर्मणां क्षयेण केवलज्ञानं समुत्पन्नं, तदा सा देवता भणति कथं यूयं वन्दितव्याः ? येनैवं क्रोधाभिभूतास्तिष्ठथ, तदा ते क्षपकाः संवेगमापन्ना मिथ्या मे दुष्कृतमिति, अहो बाल उपशान्तचित्तोऽस्माभिः पापकर्मभिराशातितः, एवं तेषामपि शुभाध्यवसानेन केवलज्ञानं समुत्पन्नम्.
१ द्रुमपु
ष्पिका ०
द्रव्याद्य पायाः
11 36 11
w.jainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
एवं तेसिपि सुहज्झवसाणेणं केवलनाणं समुप्पण्णं, एवं पसंगओ कहियं कहाणयं, उवणओ पुण कोहा-|| दिगाओ अपसत्यभावाओ दुग्गइए अवाओ त्ति ॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह
सिक्खगअसिक्खगाणं संवेगथिरट्ठयाइ दोहंपि । दवाईया एवं दंसिज्जते अवाया उ ।। ५७ ॥ ___ व्याख्या-शिक्षकाशिक्षकयोः' अभिनवप्रवृजितचिरप्रवजितयोः अभिनवप्रवजितगृहस्थयोर्वा संवेगस्थैर्यार्थ द्वयोरपि द्रव्याद्या 'एवम् उक्तेन प्रकारेण वक्ष्यमाणेन वा दश्यन्ते अपाया इति, तत्र संवेगो-मोक्षसुखाभिलाषः स्थैर्य पुनः अभ्युपगतापरित्यागः, ततश्च कथं नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः ॥ तथा चाह
दविरं कारणगहि विगिंचिअव्वमसिवाइखेत्तं च । बारसहिं एस्सकालो कोहाइविवेग भावम्मि ॥ ५८॥ __ व्याख्या-इहोत्सर्गतो मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादिन ग्राह्य, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम्, अत एवाह-द्रव्यं कारणगृहीतं, किम् ! 'विकिंचितव्यं'। परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपायहेतुता च मध्यस्थैः स्वधिया भावनीयेति। एवमशिवादिक्षेत्रं च, परित्याज्यमिति वर्तते, अशिवादिप्रधानं क्षेत्रमशिवादिक्षेत्रम्, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वरेष्यत्काल:,
१एवं (तत्) प्रसङ्गतः कथितं कथानकम् , उपनयः पुनः क्रोधादिकात् अप्रशस्वभावात् दुर्गतेरपाय इति.
Jain Education
jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
दशवैaro हारि-वृत्तिः
॥ ३९ ॥
Jain Education In
परित्याज्य इति वर्त्तते, तत एवापायसम्भवादिति भावना, एतदुक्तं भवति - अशिवादिदुष्ट एष्यत्कालः द्वादशभिर्वर्षैरनागतमेवोज्झितव्य इति उक्तं चं - "संवैच्छरवारसएण होहिति असिवंति ते तओ णिंति । सुत्तत्थं कुत्र्ता अतिसयमादीहिं नाऊणं ॥ १ ॥" इत्यादि । तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्त भावास्तेषां विवेकः - नरकपातनाद्यपाय हेतुत्वात्परित्यागः, भाव इति भावापाये, कार्य इत्ययं गाथार्थः ॥ एवं तावद्वस्तुतश्चरणकरणानुयोगंमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यतेदव्वादिहिं निचो एगंतेणेव जेसिं अप्पा उ । होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ॥ ५९ ॥
व्याख्या- 'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः 'नित्यः' अविचलितखभावः 'एकान्तेनैव' सर्वथैव 'येषां वादिनाम् 'आत्मा' जीवः तुशब्दादन्यच्च वस्तु भवति - संजायते 'अभाव:' असंभवः 'तेषां' वादिनां केषाम् ? - 'सुखदुःखसंसारमोक्षाणाम्' तत्राह्लादानुभवरूपं क्षणं सुखम्, तापानुभवरूपं दुःखम् तिर्यग्नरनारकामरभवसंसरणरूपः संसारः, अष्टप्रकारकर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखाद्यभावः ?, आत्मनोऽप्रच्युतानुत्पन्न स्थिरेकखभावत्वाद्, अन्यथा| त्वापरिणतेः सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनादू, एवं शेषे ष्वपि भावनीयमिति गाथार्थः ॥ ततश्चैवम् -
१ संवत्सरद्वादशकेन भविष्यति अशिवमिति ते ततो निर्यान्ति । सूत्रार्थं कुर्वन्तोऽतिशयादिभिर्ज्ञात्वा ॥ १ ॥
१ द्रुमपुष्पिका०
द्रव्याद्या
अपायाः
॥ ३९ ॥
vjainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
Jain Education Int
सुहदुक्खसंपओगो न विज्जई निञ्चवायपक्खमि । एगंतुच्छे अंमि अ सुहदुक्ख विगप्पणमजुत्तं ॥ ६० ॥
व्याख्या- सुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोगः संप्रयोगः अकल्पित इत्यर्थः 'न विद्यते' नास्ति न घटत इत्यर्थः, क ? - 'नित्यवादपक्षे' नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुर्नि - त्यवादिनः- “प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः, स्फटिके रक्ततादिवद् बुद्धिप्रतिविम्बाद्वाऽन्ये" इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमे चाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवैकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह'एकान्तेन' सर्वथा उत्- प्राबल्येन छेदो - विनाशः एकान्तोच्छेदः - निरन्वयो नाश इत्यर्थः अस्मिंश्च किम् ? -सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, 'अयुक्तम्' अघटमानकम्, अयमत्र भावार्थ:- एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एव सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि न युज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः ॥ उक्तोऽपायः, साम्प्रतमुपाय उच्यते तत्रोप- सामीप्येन (आय) विवक्षितवस्तुनोऽविकललाभहेतुत्वाद्वस्तुनो लाभ एवोपायः - अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः असावपि चतुर्विध | एव, तथा चाह
एमेव चडविगप्पो होइ उवाओऽवि तत्थ दव्वंमि । धातुब्बाओ पढमो नंगलकुलिएहिं खेत्तं तु ॥ ६१ ॥
w.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
१दुमपु.
दशवैका० हारि-वृत्तिः ॥४०॥
व्याख्या-'एवमेव' यथा अपायः, किम् ?-'चतुर्विकल्प चतुर्भेदः भवत्युपायोऽपि, तद्यथा-द्रव्योपायः क्षेत्रोपायः कालोपायः भावोपायश्च, तत्र 'द्रव्य' इति द्वारपरामर्शः द्रव्योपाये विचार्ये 'धातुर्वादः' सुवर्णपात-18
ष्पिका० नोत्कर्षलक्षणो द्रव्योपायः 'प्रथम' इति लौकिका, लोकोत्तरे त्वध्वादौ पटैलादिप्रयोगतःप्रासुकोदककरणम्,
द्रव्याद्या क्षेत्रोपायस्तु लागलादिना क्षेत्रोपक्रमणे भवति, अत एवाह-'लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इति
उपाया: गम्यते, ततश्च लाङ्गलकुलिके तदुपायो लौकिका, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्, अन्ये तु योनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्षेत्रोपायमिति । अत्र च प्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरं वा 'धाउव्वाओ भणिओत्ति अत्र च कथश्चिदविरोध एवेति गाथार्थः॥
कालो अ नालियाइहिं होइ भावंमि पंडिओ अभओ । चोरस्स कए नहि वडकुमारि परिकहेइ ॥ ६२ ।। व्याख्या-कालश्च नालिकादिभिःज्ञायत इति शेषः, नालिका-घटिका आदिशब्दाच्छकादिपरिग्रहः, ततश्च नालिकादयः कालोपायो लौकिका, लोकोत्तरस्तु सूत्रपरावर्त्तनादिभिस्तथा भवति, "भावे' चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निदर्शनं, क इत्याह-'पण्डितों विद्वान् 'अभयः' अभयकुमारस्तथा चाह-चौरनिमित्तं नर्तक्यां (नाट्ये ) वह (वृद्ध) कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह-परिकथयति, त
१ तक्रखरण्टितचीववादि वि. प्र.
॥४०॥
Jain Education H
Dawjainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
करहि, तेण वहिष्णो, जेणेस, ताहे तेण आराम करेमिहलो, साभार
तश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एवं भावो ज्ञातव्य इति गाथार्थः ॥ नवरं भावोवाए उदाहरणं-रायगिहं णाम जयरं, तत्थ सेणिओ राया, सो भजाए भणिओ जहा मम एगखंभं पासायं करेहि, तेण वडइणो आणत्ता, गया कट्ठच्छिंदगा, तेहिं अडवीए सलक्खणो सरलो महइमहालओ दुमो दिट्ठो, धूवो दिण्णो, जेणेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोत्ति, अह ण देइ दरिसावं तो छिंदामोत्ति, ताहे तेण रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिण्णो, अहं रणो एगखंभं पासायं करेमि, सव्वोउयं च आराम करेमि सब्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेण कओ पासाओ। अन्नया एगाए मायंगीए अकाले अंबयाण दोहलो, सा भत्तारं भणइ-मम |अंबयाणि आणेहि, तदा अकालो अंबयाणं, तेण ओणामिणीए विजाए डालं ओणामियं, अंबयाणि गहि
आणि, पुणो अ उण्णमणीए उपणामियं, पभाए रण्णा दिटुं, पयं ण दीसइ, को एस मणुसो अतिगओ, ? | १ भात्रोपाये उदाहरणं राजगृहं नाम नगर, तत्र श्रेणिको राजा, स भार्यया भणितः-यथा ममैकस्तम्भ प्रासादं कारय, तेन वर्धकिन आज्ञप्ताः, गताः काष्ठच्छेकदकाः (काष्टानि छेत्तुं), तैरटव्यां सलक्षणः सरलो महाऽतिमहालयो द्रुमो दृष्टः, धूपो दत्तः, येनैष परिगृहीतो वृक्षः स दर्शयत्वात्मानं, तदा एनं न छिन्मः इति, अथ न दादास्यथ दर्शनं तदा छेत्स्याम इति, तदा तेन वृक्षवासिना व्यन्तरेणाभयाय दर्शनं दत्तम्-अहं राज्ञ एकस्तम्भ प्रासादं करोमि सर्वकं चारामं करोमि सर्ववनजात्युपेतं,
मा छिन्द्धि (छेत्सीः) इति, एवं तेन कृतः प्रासादः। अन्यदैकस्या मातझ्या अकाले दौहद आम्राणाम् , सा भर्तारं भणति-मह्यमानानानय, तदाऽकाल आम्राणां, तेनावनामिन्या विद्यया शाखाऽवनामिता आम्रा गृहीताः पुनश्चोन्नामिन्योनामिता, प्रभाते राज्ञा दृष्ट, पदानि न दृश्यन्ते, क एष मनुष्योऽतिगतः ।,
सायं करेमि, सव्वा तेण रुक्खवासिणी दरिसावेउ अप्पाणवणो सरलो
in Education
For Private Personel Use Only
jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ४१ ॥
Jain Education
| जस्स एसा एरिसी सत्तित्ति सो मम अंतेउरंपि धरिसेहित्तिकाउं अभयं सदावेऊण भणइ-सत्तरत्तस्स अब्भंतरे जंइ चोरं णाणेसि तो णत्थि ते जीविअं । ताहे अभओ गवेसिउं आदत्तो, णवरं एगंमि पएसे गोज्जो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भणति - जाव गोजो मंडेइ अप्पाणं ताव ममेगं अक्वाणगं सुणेह जहा कहिंपि णयरे एगो दरिद्दसिट्ठी परिवसति, तस्स धूया बुडकुमारी अईव रूविणी य, वरणिमित्तं कामदेवं अच्चेइ, सा य एगंमि आरामे चोरिए पुष्पाणि उचेंती आरामिएण दिट्ठा, कयस्थिउमादत्ता, तीए सो भणिओ - मा मई कुमारिं विणासेहि, तवावि भयणीभाणिज्जीओ अत्थि, तेण भणिआ-एकाए ववत्थाए मुयामि, जइ णवरं जम्मि दिवसे परिणेज्जसि तद्दिवसं चैव भत्तारेण अणुग्धाडिया समाणी मम सयास एहिसि तो मुयामि, तीए भणिओ एवं हवउत्ति, तेण विसज्जिआ अन्नया परिणीआ,
१ यस्यैषेदृशी शक्तिरिति स ममान्तः पुरमपि धर्षयति इतिकृत्वाऽभयं शब्दयित्वा भणति सप्तरात्रस्याभ्यन्तरे यदि चौरं नानयसि तदा ते नास्ति जीवितम् । तदाऽभयो गवेषयितुमाहतः, नवरमेकस्मिन् प्रदेशे नर्त्तको रन्तुकामः, मिलितो लोकः, तत्र गत्वाऽभयो भणति - यावन्नर्त्तको मण्डयति आत्मानं तावन्ममै कमाख्यानं शृणुत यथा कस्मिन्नपि नगरे एको दरिद्रश्रेष्ठी परिवसति, तस्य पुत्री वृद्धकुमारी अतीव रूपिणी च, घरनिमित्तं कामदेवमर्चयति सा चैकस्मिन्नारामे चौर्या पुष्पाण्युचिन्वती आरामिकेण दृष्टा, कदर्थितुमारब्धा, तया स भणितः मा मां कुमारीं विनाशय, तवापि भगिनीभागिनेय्यः सन्ति, तेन भणिता - एकया व्यवस्थया मुञ्चामि यदि परं यस्मिन् दिवसे परिणयसि तस्मिन्नेव दिवसे भर्त्रानुद्घाटिता सती मम सकाशमायास्यसि तदा मुखामि, तया भणितः एवं भवत्विति, तेन विसृष्टा अन्यदा परिणीता.
१ द्रुमपु
पिका०
द्रव्याचा
उपायाः
॥ ४१ ॥
Page #85
--------------------------------------------------------------------------
________________
जाहे अपवरके पवेसिआ ताहे भत्तारस्स सम्भावं कहेइ, विसजिया बच्चइ, पट्ठिया आराम, अंतरा अ चोरोहिं । गहिया, तेसिंपि सम्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिट्ठो, जो छण्हं मासाणं आहारेइ, तेण| गहिया, कहिए मुक्का, गया आरामियसगासं, तेण दिट्ठा, सो संभंतो भणइ-कहमागयासि?, ताए भणिअंमया कओ सो पुल्विं समओ, सो भणइ-कहं भत्तारेण मुक्का?, ताहे तस्स तं सव्वं कहिअं, अहो सचपइन्ना एसा महिलत्ति, एत्तिएहिं मुक्का किहाहं दुहामित्ति तेण विमुक्का, पडियंती अ गया सव्वेसिं तेसिं मज्झेणं, आगता तेहिं सव्वेहिं मुक्का, भत्तारसगासं अणहसमग्गा गया । ताहे अभओ तं जणं पुच्छइ-अक्खह एत्थ केण दुक्कर कयं?, ताहे इस्सालुया भणंति-भत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारदारिया भणंति-माला
MCCORDARSHASTRA
१ यदाऽपवरकं प्रविष्टा तदा भर्नुः सद्भावं कथयति, विसृष्टा ब्रजति, प्रस्थिताऽऽराममन्तरा च चौरैगृहीता, तेभ्योऽपि सद्भावः कथितः, मुक्ता, गच्छन्त्याऽन्तरा राक्षसो दृष्टः, यः षद्भिर्मासैराहारयति, तेन गृहीता, कथिते मुक्ता, गताऽऽरामिकसकाशं, तेन दृष्टा, स सम्भ्रान्तो भणति-कथमागताऽसि ?, तया भणितम् -मया कृतः स पूर्व समगः (सङ्केतः), स भणति-कथं भर्ता मुक्ता ? तदा तस्मै तत्सर्वे कथितम् , अहो सत्यप्रतिझैषा महिलेति, इयद्भिर्मुक्का कथमहं दूषयामि ! इति तेनापि मुक्ता, प्रतियान्ती च गता सर्वेषां तेषां मध्येन, आगता सर्वेस्तैर्मुक्का, भर्तुः सकाशमनघखमार्गा गता। तदाऽभयस्तान् जनान् पृच्छतिआख्यातात्र केन दुष्कर कृतं ? तदा ईर्ष्यालुका भणन्ति-भा, क्षुधालुका भणन्ति-राक्षसेन, पारदारिका भणन्ति-मालाकारेण, हरिकेशेन भणितम्चौरैः, पश्चात्स गृहीतः यथैष चौर इति ।
Page #86
--------------------------------------------------------------------------
________________
१दुमपुष्पिका० द्रव्याद्या उपाया:
दशवैका० गारेणं, हरिएसेण भणिअं-चोरोहिं, पच्छा सो गहिओ, जहा एस चोरोत्ति । एतावत्प्रकृतोपयोगि । जहा हारि-वृत्तिः । अभएण तस्स चोरस्स उवाएण भावो णाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरि॥४२॥
णामादिणा भावो जाणिअब्वोत्ति, किं एए पव्वावणिज्जा नवत्ति, पव्वाविएसुवि तेसु मुंडावणाइसु एमेव विभासा, यदुक्तम्-“पव्वाविओ सियत्ति अमुंडावेउं न कप्पई" इत्यादि । कहाणयसंहारो पुण-चोरो सेणियस्स उवणीओ, पुच्छिएण सम्भावो कहिओ, ताहे रण्णा भणियं-जइ नवरं एयाओ विजाओ देहि तो न मारेमि, देमित्ति अब्भुवगए आसणे हिओ पढई, न ठाई, राया भणई-किं न ठाई ?, ताहे तं मायंगो भणइजहा अविणएणं पढसि, अहं भूमीए तुम आसणे, णीयतरे उवविट्ठो, ठियातो सिद्धाओ य विजाओत्ति । कृतं प्रसङ्गेन । एवं तावल्लौकिकमाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्यन्त इति । तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आह
१ यथाऽभयेन तस्य चौरस्योपायेन भावो ज्ञातः एवमिहापि शैक्षकाणामुपस्थाप्यमानानामुपायेन गीतार्थेन विपरिणामादिना भावो ज्ञातव्य इति-किमेते प्रवाजनीया नवेति, प्रवाजितेष्वपि तेषु मुण्डनादिषु एवमेव विकल्पः (विभाषा) "प्रवाजितः स्यादिति च मुण्डयितुं न कल्पते" कथानकसंहारः पुनः चौरः श्रेराणिकायोपनीतः, पृष्टेन सद्भावः कथितः, तदा राज्ञा भणितं यदि नवरमेते विद्ये ददासि तदा न मारयामि, ददामीत्यभ्युपगते आसने स्थितो भणति, न तिष्ठतः,
राजा भणति-किं न तिष्ठतः ? तदा तं मातको भणति-यथा अविनयेन पठसि, अहं भूमौ त्वमासने, नीचतरे उपविष्टः, स्थिते सिद्धे च विद्ये इति.
॥४२॥
For Private & Personel Use Only
Page #87
--------------------------------------------------------------------------
________________
49545555
एवं तु इहं आया पञ्चक्खं अणुवलब्भमाणोऽवि । सुहदुक्खमाइएहिं गिज्झइ हेहिँ अस्थित्ति ।। ६३ ॥ व्याख्या-एवमेव यथा धातुवादादिभिर्द्रव्यादि 'इह' अस्मिल्लोके 'आत्मा' जीवः 'प्रत्यक्षमिति तृतीयार्थे द्वितीया प्रत्यक्षेण 'अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति' विद्यत इति-एवं गृह्यते, तथाहि-सुखदुःखानां धर्मवाद्धर्मस्य चावश्यम-12 नुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनां च चेतनत्वादिति, अत्र बहु वक्तव्यमिति गाथार्थः॥
जह वऽस्साओ हत्थिं गामा नगरं तु पाउसा सरयं । ओदइयाउ उवसमं संकंती देवदत्तस्स ।। ६४ ॥ __व्याख्या-यथा वेति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं गजं ग्रामात् नगरं तु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद् भावाद् 'उपशम'मित्यौपशमिकं 'संक्रान्तिः' संक्रमणं सङ्क्रान्तिः कस्य ?-देवदत्तस्य, प्रत्यक्षेणेति शेषः॥
___ एवं सउ जीवस्सवि दव्वाईसंकमं पडुच्चा उ । अस्थित्तं साहिजइ पञ्चक्खेणं परोक्खंपि ॥ ६५ ॥ व्याख्या-एवं' यथा देवदत्तस्य तथा, किम् ? -'सतो' विद्यमानस्य जीवस्यापि द्रव्यादिषु संक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रहः, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अवस्थाप्यते । आहसतोऽस्तित्वसाधनमयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमेण, स
दश.८
Jain Education Inte
l
For Private & Personel Use Only
Mainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥ ४३ ॥
Jain Education In
सर्वथा साक्षात्परिच्छित्तिमङ्गीकृत्य 'परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिखसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति यथा अश्वादिसङ्क्रान्तिर्न देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यग्लोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यायादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरतभावे च सङ्कान्तिर्न जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धा व्याचक्षते । अन्ये तु द्वितीयगाथापश्चार्द्ध पाठान्तरतोऽन्यथा व्याचक्षते - तत्रायमभिसम्बन्धः, 'एवं तु इहं आये' त्यादिगाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह - 'जहवस्साओ' गाथाव्याख्या पूर्ववत् ॥
एवं स जीवस्सवि दव्वाईसंकमं पडुच्चा उ । परिणामो साहिज्जइ पञ्चक्खेणं परोकखेवि ॥ ६६ ॥
पूर्वार्द्ध पूर्ववत्, पश्चार्द्धभावना पुनरियम्-न कान्तनित्यानित्यपक्षयोर्दृष्टाऽपि द्रव्यादिसङ्क्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धेरिति, उक्तं च- "नार्थान्तरगमो यस्मात् सर्वथैव न चागमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥ १ ॥ घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् ॥ २ ॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे, तस्माद्वस्तु त्रयात्मकम् ॥ ३ ॥” इति गाधाद्वयार्थः ॥ उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराह— ठवणाकम् एकं दितो तत्थ पोंडरीअं तु । अवाऽवि सन्नढकणहिंगुसिवकयं उदाहरणं ।। ६७ ।।
१ द्रुमपु ष्पिका०
उपाया हरणम्
॥ ४३ ॥
jainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
SEX A
व्याख्या-स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, 'एक मिति तज्जात्यपेक्षया दृष्टान्तों निदर्शनं 'तत्र' स्थापनाकर्मणि 'पौण्डरीकं तु तुशब्दात्तथाभूतमन्यच्च, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन खमतं स्थापितमिति, अथवेत्यादि पश्चाई सुगमम् , लौकिकं चेदमिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा एगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेण सिग्घं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमयंति?, जेणिस्थ पुफाणि छड्डेसित्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिवो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्नं, लोएण परिग्गहियं, पूया से जाया, खाइगयं अजवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जइ किंचि उड्डाहं पावयणीयं कयं होज्जा केणवि पमाएण ताहे तहा पच्छाएयव्वं जहा पर्चुण्णं पवयणु
१ यथैकस्मिन् नगरे एको मालाकारः संज्ञायितः करण्डे पुष्पाणि गृहीत्वा वीथ्यामेति, सोऽतीव व्यथितः, तदा तेन शीघ्रं व्युत्सृज्य सा पुष्पपिटिका तस्यैवोपरि पर्यस्ता, तदा लोकः पृच्छति-किमेतदिति ?, येनात्र पुष्पाणि त्यजसि इति, तदा स भणति-अहमलोपिकः, अत्र हिडशिवो नाम, एतत् तत् व्यन्तरिक हिशिवं नामोत्पन्नं, लोकेन परिगृहीतं, पूजा तस्य जाता, स्वातिगतमद्यापि तत्पाटलिपुत्रे हिडशिवं नाम व्यन्तरिकम् । एवं यदि किश्चिद् अपभ्राजनाकार्य प्रावचनिकं कृतं | भवेत् केनापि प्रमादेन तंदा तथा प्रच्छादयितव्यं यथा प्रत्युत प्रवचनोद्भावना भवति 'संजातायामपभ्राजनायां यथा गिरि सिद्धः कुशलबुद्धिभिः । लोकस्य धर्मश्रद्धा प्रवचनवर्णेन सुष्टु कृता ॥१॥"1(१) संज्ञापीडितः। बाधितः वि. प. (२) प्रक्षिप्ता. वि. प. (३) लोठिओ देवतया खयमवलोकितः वि. प. (४) पच्चुण्णं प्रत्युत वि. प.
SIAKASPAS
Jan Education
For Private Personel Use Only
ainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥४४॥
BARBARICS
भावणा हवइ । “संजाए उड्डाहे जह गिरिसिद्देहिं कुसलबुद्धीहिं । लोयस्स धम्मसद्धा पवयणवण्णेण सुट्ठ १ दुमपुकया ॥१॥" एवं तावचरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोग- |ष्पिका मधिकृत्योपदर्शयन्नाह
स्थापनो- सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽपणो नाउं ॥ ६८ ॥
दा०हिङ्गव्याख्या-सह व्यभिचारेण वर्तत इति सव्यभिचारस्तं हेतुं' साध्यधर्मान्वयादिलक्षणं 'सहसा' तत्क्ष- शिवो णमेव 'वोत्तुं' अभिधाय 'तमेव हेतुम् 'अन्यैः' हेतुभिरेव 'उपबृंहते समर्थयति 'सप्रसरम्' अनेकधा स्फारयन् 'सामर्थ्य प्रज्ञाबलम् , चशब्दो भिन्नक्रमः 'आत्मनश्च' खस्य च 'ज्ञात्वा' विज्ञाय, चशब्दात्परस्य चेति गाथार्थः ॥ भावार्थस्त्वयम्-द्रव्यास्तिकाद्यनेकनयसङ्कुलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भव-2 तीति । आह-उदाहरणभेदस्थापनाधिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति', उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम् , अलं प्रसङ्गेन । अभिहितं स्थापनाकर्मद्वारम् , अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आहहोंति पडुप्पन्नविणासणंमि गंधव्विया उदाहरणं । सीसोऽवि कत्थवि जइ अझोवजिज्ज तो गुरुणा ॥ ६९ ॥
॥४४॥ व्याख्या-भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य
Jain Education Intl
For Private & Personel Use Only
njainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
Jain Education Int
वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धर्विका उदाहरणमिति यदुक्तं तदिदम् - जहा एगम्मि नगरे एगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिजा भाउज्जायाओ य, तस्स घरसमीवे राउलिया गंधव्विया संगीयं करेंति दिवसस्स तिन्नि बारे, ताओ वणियमहिलाओ तेण संगीयसद्देण तेसु गंधव्विसु अज्झोववन्नाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण चिंतियं-जहा विणट्ठा एयाओत्ति, को उवाओ होज्जा ? जहा न विणस्संतित्तिकाउं मित्तस्स कहियं, तेण भण्णइ-अपणो घरसमीवे वाणमंतरं करावेहि, तेण कथं, ताहे पाडहियाणं रूवए दाउं वायावेद, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडहे दिंति वंसादिणो य फुसति गायंति य, ताहे तेसिं गंधब्वियाणं विग्घो जाओ, पडहसद्देण यण सुब्व्वह गीयसद्दो, तओ ते राउले उबट्टिया, वाणिओ सद्दाविओ, किं विग्धं करेसित्ति ? भणइ-मम घरे देवो, अहं तस्स तिन्नि वेला पडहे दवावेमि, ताहे ते भणिया- जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे
१ यथैकस्मिन् नगरे एको वणिक् तस्य बहुका भगिन्यः भागिनेय्यः भ्रातृजायाश्च, तस्य गृहसमीपे राजकुलीया गान्धर्विकाः सङ्गीतं कुर्वन्ति दिवसे श्रीन् वारान् ता वणिग्महिलास्तेन सङ्गीतशब्देन तेषु गान्धर्विकेषु अभ्युपपन्नाः किश्चित्कर्मादानं न कुर्वन्ति, पश्चात्तेन वणिजा चिन्तितम् - यथा विनष्टा एवा इति, क उपायो भवेत् ? यथा न विनश्यन्तीतिकृत्वा मित्राय कथितं तेन भण्यते-आत्मनो गृहसमीपे व्यन्तरिकं कारय, तेन कृतम्, तदा पाठहिकेभ्यो रूप्यकान् दत्वा वादयति, यदा गान्धर्विकाः सङ्गीतमाद्रियन्ते तदा ते पाटहिकाः पटहान् ददति वंशादींश्व स्पृशन्ति गायन्ति च तदा तेषां गान्धर्विकाणां विघ्नो जातः, पटहशब्देन च न श्रूयते गीतशब्दः, ततस्ते राजकुले उपस्थिताः, वणिक् शब्दायितः, किं विघ्नं करोषीति ?, भणति मम गृहे देवः, अहं तस्य तिस्रो वेलाः पटहं दापयामि, तदा ते भणिताः - यथाऽन्यत्र गायत, किं देवस्य दिवसे दिवसे
jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
दशवैका० | अंतराइयं कजह ? । एवं आयरिएणवि सीसेसु अगारीसु अज्झोववजमाणेसु तारिसो उवाओ कायवो १ द्रुमपुहारि-वृत्तिः 18|जहा तेसिं दोसस्स तस्स णिवारणा हवइ, मा ते चिंतादिएहिं णरयपडणादिए अवाए पावहिंति, उक्तं|| पिका०
च-"चिंतेई. दहमिच्छह दीहं णीसर्सइ तह जैरो दाहो । भत्तारोयंग मुच्छा उम्मत्तो णे याणई मरणं ॥१॥ प्रत्युत्पन्न॥४५॥
पढमे सोयई वेगे दव तं गच्छई बिइयवेगे । णीससइ तइयवेगे आरुहइ जरो चउत्थंमि ॥२॥ डज्झइ विनाशे |पंचमवेगे छठे भत्तं न रोयए वेगे । सत्तमियंमि य मुच्छा अट्ठमए होइ उम्मत्तो॥३॥णवमे ण याणइ किंचि गान्धर्विदसमे पाणेहिं मुच्चइ मणूसो। एएसिमवायाणं सीसे रक्खंति आयरिया ॥४॥ परलोइया अवाया भग्गप- कोदा० इण्णा पडंति नरएसु ।ण लहंति पुणो योहिं हिंडंति य भवसमुद्दमि ॥५॥" अमुमेवार्थ चेतस्यारोप्याह-शिप्योऽपि विनेयोऽपि 'कचित् विलयादौ 'यदी त्यभ्युपगमदर्शने 'अभ्युपपद्यत' अभिष्वङ्गं कुर्यादित्यर्थः ततो 'गुरुणा' आचार्येण, किम् ?-गाथा
HASAROSARIO PARA
१ अन्तरायः क्रियते ? । एवमाचार्येणापि शिष्येष्वगारिणीषु अध्युपपद्यमानेषु तादृश उपायः कर्तव्यो यथा तेषां दोषस्य तस्य निवारणं भवति, मा ते चिन्तादिकैनरकपतनादिकान् अपायान् प्राप्स्यन्तीति-चिन्तयति द्रष्टुमिच्छति दीर्घ निःश्वसिति तथा ज्वरो दाहः । भक्तारोचको मूर्छा उन्मत्तो न जानाति मरणम् ॥ १॥ | प्रथमे शोचति वेगे द्रष्टुं तां गच्छति द्वितीयवेगे । निःश्वसिति तृतीयवेगे आरोहति ज्वरश्चतुर्थे ॥ २ ॥ दह्यते पञ्चमे वेगे षष्ठे भक्तं न रोचते वेगे । सप्तमे च मूर्ची
अष्टमे भवत्युन्मत्तः ॥ ३ ॥ नवमे न जानाति किञ्चिद्दशमे प्राणैर्मुच्यते मनुष्यः । एतेभ्योऽपायेभ्यः शिष्यं रक्षयन्याचार्याः ॥ ४ ॥ पारलौकिका अपाया भन्नप्रतिज्ञाः ४ पतन्ति नरकेषु । न लभन्ते पुनर्बोधि हिण्डन्ते च भवसमुद्रे ॥ ५॥ स्यादौ वि. प.
॥४५॥
Jain Education inte
For Private & Personel Use Only
M
ainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
wortortor
वारेयब्बु उवाएण जइवा वाऊलिओ वदेजाहि । सव्वेऽवि नत्थि भावा किं पुण जीवो स वोत्तव्वो ॥ ७० ॥ व्याख्या-वारयितव्यों' निषेद्धव्यः, किं यथाकथश्चित् ? नेत्याह-'उपायेन' प्रवचनप्रतिपादितेन, यथाऽसौ सम्यग्वर्त्तत इति भावार्थः । एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्पन्नविनाशद्वारम् , अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातूलिको' नास्तिको वदेत्, किं ?-'सर्वेऽपि घटपटादयः 'णत्धित्ति प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीवः?, सुतरां नास्तीत्यभिप्रायः, 'स वक्तव्य' सोऽभिधातव्या, किमित्याह
जं भणसि नत्थि भावा वयणमिणं अत्थि नत्थि ? जइ अस्थि । एव पइन्नाहाणी असओ गु निसेहए को णु! ॥ ७१ ॥ व्याख्या-'यद्भणसि' यहवीषि 'न सन्ति भावा' न विद्यन्ते पदार्था इति, 'वचनमिदं' भावप्रतिषेधकमस्ति नास्तीति विकल्पौ?, किं चातो?, यद्यस्ति एवं प्रतिज्ञाहानिः, प्रतिषेधवचनस्यापि भावत्वात्, तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह-'असओ गुत्ति अथासनिषेधते को नु?, निषेधवचनस्यैवासत्त्वादित्ययमभिप्राय इति गाथात्रयार्थः ।। यदुक्तम्-'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याह
णो य विवक्खापुब्बो सद्दोऽजीवुभवोत्ति न य सावि । जमजीवस्स उ सिद्धो पडिसेहधणीओ तो जीवो ॥ ७२ ॥ व्याख्या-चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'नच नैव 'विवक्षापूर्वो विवक्षाकारणः इच्छाहेतुरि
EISLUSASLAUGOSLASHES
t RROR
Jan Education Intel
For Private Personel Use Only
Jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ४६ ॥
Jain Education Inte
त्यर्थः, 'शब्दो' ध्वनिः 'अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधकः शब्द इति मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह- 'न च' नैव 'सापि' विवक्षा 'यद्' यस्मात् कारणादू 'अजीवस्य तु' अजीवस्यैव, घटादिष्वदर्शनात्, किन्तु मनस्त्वपरिणता (त्य ) न्विततत्तद्रव्यसाचिव्यतो जीवस्यैव, यतश्चैवमतः 'सिद्ध:' प्रतिष्ठितः 'प्रतिषेधध्वनेः' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, 'ततः' तस्मात् 'जीव' आत्मेति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ व्याख्यातं प्रत्युत्पन्नविनाशद्वारं, तदन्वाख्यानाच्चोदाहरणमिति मूलद्वारम्, अधुना तद्देशद्वारावयवार्थमभिधित्सुराह
आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठी ॥ ७३ ॥
व्याख्या-उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमन्त्र, तथा चाह- तस्य देशस्तद्देश उदाहरणदेश इत्यर्थः, अयं 'चतुर्द्धा' 'चतुष्प्रकारः, तदेव चतुष्प्रकारत्वमुपदर्शयति- अनुशासनमनुशास्तिः-सद्गुणोत्कीर्त्तनेनोपबृंहणमित्यर्थः, तथोपालम्भनमुपालम्भः - भङ्गयैव विचित्रं भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एक कञ्चन निश्राभूतं कृत्वा या विचित्रोक्तिरसौ निश्रावचनमिति । तत्र भवति सुभद्रा नाम श्रावि कोदाहरणम्, क ? - अनुशास्ताविति गाथाक्षरार्थः ॥ तत्थं अणुसट्ठीए सुभद्दा उदाहरणं-चंपाए णयरीए
१ तत्रानुशास्ती सुभद्रोदाहरणम् - चम्पायां नगर्यो
१ द्रुमपु
ष्पिका०
तद्देशोदाहरणभेदाः
॥ ४६ ॥
jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
515555555575453
PIजिणदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तंचणियउवासएण दिट्ठा, सो ताए|
अज्झोववण्णो, तं मग्गई, सावगो भणइ-नाहं मिच्छादिहिस्स धूयं देमि, पच्छा सो साहूणा समीवं गओ धम्मो य अणेण पुच्छिओ, कहिओ साहूहिं, ताहे कवडसावयधम्म पगहिओ, तत्थ य से सम्भावेणं चेव उवगओ धम्मो, ताहे तेण साहूणं सम्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं णायं जहा कवडेणं कजहित्ति, अण्णमियाणि देह मे अणुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए वरया मालया पट्टवेइ, ताहे तेण जिणदत्तेण सावओत्तिकाऊण सुभद्दा दिण्णा, पाणिग्गहणं वत्तं, अन्नया सो भणइ-दारियं घरं मि, ताहे तं सावओ भणइ-तं सव्वं उवासयकुलं, एसा तं णाणुवत्तिहिति, पच्छा छोभयं वा लभेजत्ति,णिब्बंधे विसज्जिया,णेऊण जुगयं घरं कयं, सासूणणंदाओ पउहाओ भिक्खूण भत्तिं ण करेइत्ति,
१ जिनदत्तस्य सुश्रावकस्य सुभद्रा नाम पुत्री, साऽतीव रूपिणी, सा च तच्चनिक(बौद्ध)उपासकेन दृष्टा, स तस्यामध्युपपन्नः, तां मार्गयति, श्रावको भणतिनाहं मिथ्यादृष्टये पुत्रीं ददामि, स पश्चात् साधूनां समीपे गतः. धर्मश्चानेन पृष्टः, कथितः साधुभिः, कपटश्रावकेण तदा धर्मः प्रगृहीतः, तत्र च तस्य सद्भावेनैवो
पगतो धर्मः, तदा तेन साधुभ्यः सद्भावः कथितः, यथा मया कपटेन दारिकायाः कृते, एतज्ज्ञातं यथा कपटेन क्रियते इति, अन्यत् इदानीं देहि मह्यमणुव्रतानि, लालोके स प्रकाशः श्रावको जातः, ततः काले गते परकाः मालाः प्रस्थापयन्ति, तदा तेन जिनदत्तेन धावक इतिकृत्वा सुभद्रा दत्ता, पाणिप्रहणं वृत्तम् , अन्यदा |
स भणति-दारिकां गृहं नयामि, तदा तं श्रावको भणति-तत् सर्वमुपासककुलम् एषा तन्नानुवर्त्यति, पश्चात् अपमानं वा लभेतेति, निर्बन्धे विसृथ्य, नीत्वा पृथग् गृहं कृतं, श्वश्रूननन्दरः प्रद्विष्टाः भिक्षूणां भक्तिं न करोतीति । (१) तव्वणिय० प्र० (२) नेदम् प्र.
Jain Education Intel
For Private & Personel Use Only
T
ainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः
१ दुमपु..
ष्पिका०
॥४७॥
SECREAS
अन्नया ताहिं सुभद्दाए भत्तारस्स अक्खायं-एसा य सेअवडेहिं समं संसत्ता, सावओ ण सद्दहेइ, अन्नया खमगस्स भिक्खागयस्स अछिमि कणुओ पविट्ठो, सुभद्दाए जिब्भाए सो किणुओ फेडिओ, सुभद्दाए चीणपिटेण तिलओ कओ, सो अखमगस्स निलाडे लग्गो, उवासियाहिं सावयस्स दरिसिओ, सावएण पत्तीयं, ण तहा अणुयत्तइ, सुभद्दा चिंतेइ-किं अच्छेरयं? जं अहं गिहत्थी छोभगं लभामि, ज पवयणस्स उड्डाहो एयं मे दुक्खइत्ति, सा रत्तिं काउस्सग्गेण ठिया, देवो आगओ, संदिसाहि किं करेमि ?, सा भणइ-एअं मे अयसं पमजाहित्ति, देवो भणइ-एवं हवउ, अहमेयस्स णगरस्स चत्तारि दाराई ठवेहामि, घोसणयं च घोसेहामित्ति, जहा-जा पइव्वया होइ सा एयाणि दाराणि उग्घाडेहिति, तत्थ तुम चेव एगा उग्घाडेसि ताणि य कवाडाणि, सयणस्स पचयनिमित्तं चालणीए उदगं छोदण दरिसिज्जासि,
| तद्देशेऽनुशास्तौ सुभद्रोदा०
-CAKACACAARAKAR
१ अन्यदा ताभिः सुभद्राया भत्र प्रति आख्यातम्-एषा च श्वेतपटैः संसक्ता, श्रावको न श्रद्दधाति, अन्यदा क्षपकस्य भिक्षागतस्य अक्षिण रजः प्रविष्ट, | सुभद्रया जिह्वया तद्रजः स्फेटितं, सुभद्रया सिन्दूरेण तिलकः कृतः, स च क्षपकस्य ललाटे लमः, उपासिकाभिः श्रावकस्य दर्शितः, श्रावकेण प्रत्यायितं, न
तथाऽनुवर्तयति, सुभद्रा चिन्तयति-किमाश्चर्यम् ! यदहं गृहस्थाऽपमानं लभे, यत्प्रवचनस्यापभ्राजना एतन्मां दुःखयति इति, सा रात्रौ कायोत्सर्गेण स्थिता, देव VIआगतः, संदिश किं करोमि !, सा भणति-एतन्मेऽयशः प्रमायेति, देवो भणति-एवं भवत, अहमेतस्य नगरस्य चत्वारि द्वाराणि स्थगयिष्यामि, घोषणां च
घोषयिष्यामि इति, यथा-या पतिव्रता भवति सा एतानि द्वाराणि उद्घाटयिष्यतीति, तत्र त्वमेवैकोद्घाटयिष्यसि तानि कपाटानि, खजनस्य प्रत्ययनिमित्तं चालन्यामुदकं क्षिप्ता दर्शयेः,
॥४७॥
ON
Jain Education
For Private Personal Use Only
aw.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
Jain Education
तओ चालणी फुसियमवि ण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, णयरदाराणि अणेण ठवियाणि, णायरजणो य अद्दण्णो, इओ य आगासे वाया होइ 'णागरजणा मा णिरत्थयं किलिस्सह, जा सीलवई चालणीए छूढं उदगं ण गिलति सा तेण उद्गेण दारं अच्छोडेइ, तओ दारं उग्घाडिज्जिस्सति', तत्थ बहुयाओ सेट्ठिसत्थवाहादीणं धूयसुण्हाओ ण सक्कंति पलैयंपि लहिउँ, ताहे सुभद्दा सयणं आपुच्छर, अविसजताण य चालणीए उदयं छोढूण तेसिं पाडिहेरं दरिसेह, तओ विसज्जिया, उवासिआओ एवं चिंतिउमादत्ताओ - जहा | एसा समणपडिलेहिया उघाडेहिति, ताए चालणीए उदयं छूढं, ण गिलइन्ति पिच्छित्ता विसन्नाओ, तओ महाजणेण सक्कारिजंती तं दारसमीवं गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया | सद्देणं कोंकारवं करेमाणा तिन्नि वि गोपुरद्वारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ
१ ततश्चालन्या बिन्दुरपि न पतिष्यति, एवमाश्वास्य निर्गतो देवः. नगरद्वाराण्यनेन स्थगितानि, नागरजनश्वाधृतिमापन्नः, इतश्चाकाशे वागभूत्-नागरजनाः ! मा निरर्थकं क्लेशिषुः या शीलवती ( यया ) चालन्यामुदकं क्षिप्तं (सत्) न गिलति सा तेनोदकेन द्वारमाच्छोटयति, ततो द्वारमुद्घाटिष्यते इति, तत्र बद्द्व्यः | श्रेष्ठिसार्थवाहादीनां पुत्रीस्नुषाः न शक्नुवन्ति प्रचारमपि लब्धुं तदा सुभद्रा स्वजनमापृच्छते, अविसृजतां च चालन्यामुदकं क्षिप्त्वा तेषां प्रातीहार्ये दर्शयति, ततो | विसृष्टा, उपासिका एवं चिन्तितुमादृता यथैषा श्रमणप्रतिलेखितोद्घाटयिष्यति, तया चालन्यामुदकं क्षिप्तं, न गिलति इति प्रेक्ष्य विषण्णाः, ततो महाजनेन सत्क्रियमाणा तं द्वारसमीपं गता, अर्हतो नमस्कृत्योदकेन आच्छोटितानि कपाटानि, महता शब्देन कोङ्कारवं कुर्वन्ति त्रीण्यपि गोपुरद्वाराणि उद्घाटितानि, उत्तरद्वारं चालनीपानीयेनाच्छोट्य भणति (१) पत्रिकामात्रमपि वि. प.
w.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
11 82 11
Jain Education
जा मया सरिसी सीलवई होहिति सा एयं दारं उघाडेहिति, तं अजवि ढक्कियं चैव अच्छह, पच्छा णायरजणेण साहुकारो कओ - अहो महासइत्ति, अहो जयइ धम्मोति । एवं लोइयं चरणकरणाणुओगं पुण पडुच वेयावच्चादिसु अणुसासियव्वा, उज्जुत्ता अणुज्जुत्ता य संठवेयव्वा जहा सीलवंताणं इह लोए एरिसं फलमिति । अमुमेवार्थमुपदर्शयन्नाह -
साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंते णुवोहेज्जा ॥ ७४ ॥
व्याख्या - साधुकारपुरःसरं यथा सुभद्रा 'अनुशासिता' सद्गुणोत्कीर्त्तनेनोपबृंहिता, केन ? - 'पुरजनेन' नागरिकलोकेन, वैयावृत्त्यादिष्वपि - आदिशब्दात् स्वाध्यायादिपरिग्रहः, 'एवं' यथा सा सुभद्रा 'यतमानान्' उद्य मवतः किम् ? - उपबृंहयेत्, सद्गुणोत्कीर्त्तनेन तत्परिणामवृद्धिं कुर्यात्, यथा - "भरहेणवि पुग्वभवे वेयावचं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥ १ ॥ भुंजित्तुं भरहवासं सामण्णमणुत्तरं | अणुचरिता । अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं” ॥ इति गाथार्थः ॥ उदाहरणदेशता पुनरस्योदाहृतै
१ या ममसदृशी शीलवती भविष्यति सैतत् द्वारमुद्घाटयिष्यति, तदद्यापि स्थगित मेवास्ति, पश्चान्नागरजनेन साधुकारः कृतः, अहो महासतीति, अहो जयति धर्म इति । एतल्लौकिकं चरणकरणानुयोगं पुनः प्रतीत्य वैयावृत्त्यादिषु अनुशासितव्याः, उद्युक्ता अनुद्युक्ताश्च संस्थापयितव्याः यथा शीलवतामिह लोके ईदृशं फलमिति . २ भरतेनापि पूर्वभवे वैयावृत्त्यं कृतं सुविहितानाम् । स तस्य फलविपाकेन आसीद् भरताधिपो राजा ॥ १ ॥ ३ भुक्त्वा भरतवर्षे श्रामण्यमनुत्तरमनुचर्यं । अष्टविधकर्ममुक्तो भरतनरेन्द्रो गतः सिद्धिम् ॥ १ ॥
१ द्रुमपुष्पिका०
तद्देशेऽनुशास्तौ सु
भद्रोदा०
॥ ४८ ॥
jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
कदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्तव्यमिति विहायानुशास्त्योपसंहारमाह, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेनिश्चयेन तदकरणादिति भावनीयमिति, एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तदेशद्वारे अनुशास्तिद्वारम् , अधुना द्रव्यानुयोगमधिकृत्य दर्शयति
जेसिपि अस्थि आया वत्तव्वा तेऽवि अम्हवि स अत्थि । किंतु अकत्ता न भवइ वेययइ जेण सुहदुक्खं ।। ७५ ॥ व्याख्या-'येषामपि द्रव्यास्तिकादिनयमतावलम्बिनां तत्रान्तरीयाणां किम् ?–'अस्ति' विद्यते 'आत्मा' जीव वक्तव्याः 'तेऽपि तत्रान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैफल्यात्, किन्तु 'अकर्ता न भवति' सुकृतदुष्कृतानां कर्मणामका न भवति-अनिष्पादको न भवति, किन्तु ? कत्तेव, अत्रैवोपपत्तिमाह-वेदयते अनुभवति 'येन'कारणेन, किम्?-सुखदुःखं सुकृतदुष्कृतकर्मफलमिति भावः॥ न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिकसुखदुःखवेदनाऽऽपत्तेः, अकर्तृत्वाविशेषात्, प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकारमात्मानं प्रत्यकिञ्चित्करत्वाद् , अलं विस्तरेणेति गाथार्थः । उदाहरणदेशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रैव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति । गतमनुशास्तितद्देशद्वारम्, अधुनोपालम्भद्वारविवक्षयाऽऽह
१ वैयावृत्त्याकरणात् वि. प्र.
For Private & Personel Use Only
Page #100
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ४९ ॥
Jain Education In
उवलम्भम्मि मिगावइ नाहियवाईवि एव वक्तव्वो । नत्थित्ति कुविन्नाणं आयाऽभावे सइ अजुत्तं ॥ ७६ ॥
व्याख्या - उपालम्भे प्रतिपाद्ये मृगावतिदेव्युदाहरणम् । ऐयं च जहा आवस्सए दुव्वपरंपराए भणियं तहेव दट्ठव्वं, जाव पव्वइया अज्जचंदणाए सिस्सिणी दिण्णा । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंद्रादिचा सविमाणेहिं वंदिउं आगया, चउपोरसीयं समोसरणं काउं अत्थमणकाले पडिगया, तओ मिगावई संभंता, अयि ! वियालीकयंति भणिऊणं साहुणीसहिया जाव अज्जचंदणासगासं गया, ताव य अंधयारथं जायं, अज्जचंदणापमुहाहिं साहुणीणं ताव पडिक्कतं, ताहे सा मिगावई अज्जा अज्जचंदणाए उवालभइ, जहा एवं णाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि ?, अहो न लट्ठयं, ताहे पणमिऊण पाएस पडिया, परमेण विणएण खामेइ, खमह मे एगमवराहं, णाहं पुणो एवं करेहामित्ति । अजचंदणा य किल तंमि समए संथारोवगया पसुत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमं च अंधयारं वहह,
१ एतच्च यथाऽऽवश्यके द्रव्यपरम्परायां भणितं तथैव द्रष्टव्यं यावत्प्रत्रजिता आर्यचन्दनाये शिष्या दत्ता । अन्यदा भगवान् विहरन् कोशाम्ब्यां समवसृतः, चन्द्रादित्यौ खविमानाभ्यां वन्दितुमागतौ चतुष्पौरुषीकं समवसरणं कृत्वाऽस्तमयनकाले प्रतिगतौ ततो मृगावती सम्भ्रान्ता - अयि ! विकालीकृतमिति भणित्वा | साध्वीसहिता यावदार्यचन्दनासकाशं गता तावचान्धकारं जातम्, आर्यचन्दनाप्रमुखाभिः साध्वीभिस्तावत्प्रतिक्रान्तं, तदा सा मृगावत्यार्या आर्यचन्दनयोपालभ्यते | यथैवं नाम त्वमुत्तमकुलप्रसूता भूत्वा एवं करोषि ?, अहो न लष्टं, तदा प्रणम्य पादयोः पतिता परमेण विनयेन क्षमयति, क्षमख ममैकमपराधं, नाहं पुनरेवं करिष्यामि इति । आर्यचन्दना च किल तस्मिन् समये संस्तारोपगता प्रसुप्ता, इतरस्या अपि परमसंवेगगतायाः केवलज्ञानं समुत्पन्नं, परमं चान्धकारं वर्त्तते.
१ द्रुमपुष्पिका०
तद्देशे उपालम्भो०
॥ ४९ ॥
jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
सप्पो य तेणंतरेण आगच्छइ, पव्वत्तिणीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अजचंदणा, पुच्छिया-किमेयं ?, सा भणइ-दीहजाइओ, कहं तुमं जाणसि? किं कोइ अतिसओ? आमंति, पडिवाइ अप्प-18 डिवाइत्ति पुच्छिया सा भणइ-अप्पडिवाइत्ति, तओ खामिया । लोगलोगुत्तरसाहरणमेयं । एवं पमायंतो सीसो उवालंभेयब्वोत्ति । उदाहरणदेशता पूर्ववद्योजनीयेति । एवं तावचरणकरणानुयोगमधिकृत्य व्याख्यात|मुपालम्भद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते-नास्तिकवाद्यपि' चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः एवं वक्तव्यः' अभिधातव्यः–'नास्ति' न विद्यते, कः? प्रकरणाजीव इति, एवंभूतं 'कुविज्ञानं' जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावे सति न युक्तम्, आत्मधर्मवाद ज्ञानस्येति भावना, भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्कव्येति गाथार्थः॥ अमुवेवार्थ समर्थयन्नाह
अत्थित्ति जा वियका अहवा नत्थित्ति जं कुविन्नाणं । अञ्चंताभावे पोग्गलस्स एवं चिअ न जुत्तं ॥ ७७ ॥ व्याख्या-अस्ति जीव इति एवंभूता या वितोऽथवा 'नास्ति' न विद्यत इति एवंभूतं यत्कुविज्ञानं
१ सर्पश्च तेनान्तरेण (मार्गेण मध्येन वा) आगच्छति, प्रवर्तिन्याश्च हस्तो लम्बमानस्तयोत्पाटितः, प्रतिबुद्धा चार्यचन्दना, पृष्टा किमेतत् ?, सा भणतिदीर्घजातीयः, कथं त्वं जानासि ? किं कश्चिदतिशयः १ ओमिति, प्रतिपात्यप्रतिपाती वेति पृष्टा सा भणति-अप्रतिपातीति, ततः क्षामिता । लोकलोकोतरसाधारणमेतत्, एवं प्रमाद्यन् शिष्य उपालम्भनीय इति. २०र्थमुपसंहरन्नाह. प्र.
Jain Education in
For Private & Personel Use Only
Adjainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ५० ॥
Jain Education In
*%
लोकोत्तरापकारि अत्यन्ताभावे 'पुद्गलस्य' जीवस्य 'इदमेव न युक्तम्', इदमेवान्याय्यं । भावना पूर्ववदिति | गाथार्थः ॥ उदाहरणदेशता नास्तिकस्य परलोकादिप्रतिषेधवादिनो जीवसाधनाद् भावनीयेति । गतमुपालम्भद्वारम् अधुना शेषद्वारद्वयं व्याचिख्यासुराह
पुच्छाएकोणिओ खलु निस्सावयणंमि गोयमस्सामी । नाहियवाई पुच्छे जीवत्थित्तं अणिच्छंतं ॥ ७८ ॥
व्याख्या-'पृच्छायाँ' प्रश्न इत्यर्थः, 'कोणिकः' श्रेणिकपुत्रः खलूदाहरणम् । जहा तेण सामी पुच्छिओ-चकवट्टिणो अपरिचत्तकामभोगा कालमासे कालं किच्चा कहिं उववज्जंति ?, सामिणा भणियं - अहे सत्तमीए चक्कवट्टीणो उववज्जंति, ताहे भणइ अहं कत्थ उववज्जिस्सामि ?, सामिणा भणियं तुमं छट्ठीपुढवीए, सो भ इ- अहं सत्तमीए किं न उववज्जिस्सामि ?, सामिणा भणियं सत्तमीए चक्कवट्टिणो उववज्जंति, ताहे सो भणइ-अहं किं न होमि चक्कवही ? ममवि चउरासी दन्तिसयसहस्साणि, सामिणा भणियं तव रयणाणि निहीओ य णत्थि, ताहे सो कित्तिमाई रयणाई करिता ओवतिउमारद्धो, तिमिसगुहाए पविसिउं पवत्तो,
१ यथा तेन स्वामी पृष्टः -- चक्रवर्त्तिनोऽपरित्यक्तकामभोगाः कालमासे कालं कृत्वा क्वोत्पद्यन्ते ?, खामिना भणितम् - अधः सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा भणति - अहं कोत्पत्स्ये ?, खामिना भणितं त्वं षष्ठ्यां पृथिव्यां स भणति - अहं सप्तम्यां किं नोत्पत्स्ये ? खामिना भणितं सप्तम्यां चक्रवर्त्तिन उत्पद्यन्ते, तदा स भणति - अहं किं चक्रवर्त्ती न भवामि ममापि चतुरशीतिर्दन्तिशतसहस्राणि खामिना भणितं तव रत्नानि निधयश्च न सन्ति तदा स कृत्रिमाणि रत्नानि कृत्वाऽवपतितुं ( जेतुं ) आरब्धः, तमिस्रागुहायां प्रवेष्टुं प्रवृत्तः,
१ द्रुमपुष्पिका०
तद्देशे पृ
च्छानि
श्रोदा०
॥ ५० ॥
jainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
भणिओ य किरिमालएणं-वोलीणा चक्कवट्टिणो बारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कयमालएण आहओ, मओ य छडिं पुढविं गओ, एयं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समायरियवाणि, असक्कणिज्जाणि परिहरियब्वाणि, भ|णियं च-“पुच्छह पुच्छावेह य पंडियए साहवे चरणजुत्ते। मा मयलेवविलित्ता पारत्तहियं ण याणिहिह ॥१॥” उदाहरणदेशता पुनरस्याभिहितैकदेश एव प्रष्टुग्रहात् तेनैव चोपसंहारादिति । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिबद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्यासानुलोमतो निश्रावचनमभिधातुकाम आह–निश्रावचने निरूप्ये गौतमखाम्युदाहरणमिति । एत्थ गागलिमादी जहा पव्वइया तावसा य एवं जहा वइरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसामिस्स किल अधिई जाया । तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा ! चिरपरिचितोऽसि मे गोयमा! चिरभाविओऽसि मे गोयमा! तं मा अधिई करेहि, अंते दोन्निवि तुल्ला भविस्सामो, अन्ने य
१ भणितश्च किरिमालकेन-व्यतिक्रान्ता द्वादशापि चक्रवर्तिनः, विनश्यसि त्वं, वार्यमाणोऽपि न तिष्ठति, पश्चात्कृतमालकेनाहतः, मृतश्च षष्टी पृथ्वीं गतः । एतल्लौकिकमेवं लोकोत्तरेऽपि बहुश्रुता आचार्याः प्रष्टव्या अर्थान् हेतूंश्च, पृष्ट्वा च शकनीयान्याचरितव्यानि अशकनीयानि परिहर्त्तव्यानि, भणितं च "पृच्छथ पृच्छयथ पण्डितान् साधून् चरणयुक्तान्।मा मदलेपविलिप्ताः पारत्रिकहितं न ज्ञासिष्ट ॥१॥ २ अत्र गाङ्गल्यादयो यथा प्रअजितास्तापसाश्च, एवं यथा वज्रखाम्युत्पत्तावावश्यके का तथा तावज्ज्ञेयं यावद् गौतमखामिनः किलाभूतिजाता । तत्र भगवता भण्यते-चिरसंसृष्टोऽसि मम गौतम! चिरपरिचितोऽसि मम गौतम ! चिरभावितोऽसि मे | गौतम ! तन्माऽधति कार्षीः, अन्ते द्वावपि तुल्यौ भविष्यावः, अन्ये च
5A5%25A5%25A4552845464
Jan Education
For Private
Personel Use Only
Page #104
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
सियव्वा
तावचरणक गाथादल पूछेत होइ परोक्ण
१ द्रुमपुपिका | तद्देशे निश्रोदा०
॥५१॥
तन्निस्साए अणुसासिया दुमपत्तए अज्झयणित्ति। एवं जे असहणा विणेया ते अन्ने मद्दवसंपन्ने णिस्सं काऊण तहाऽणुसासियव्वा उवाएण जहा सम्म पडिवजंति । उदाहरणदेशता त्वस्य देशेन-प्रदर्शितलेशत एव तथानुशासनाद् । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते-तत्रेदं गाथादलम्-'णाहियवाइ'मित्यादि, 'नास्तिकवादिनं' चार्वाकं पृच्छेज्जीवास्तित्वमनिच्छन्तं सन्तमिति गाथार्थः॥ किं पृच्छेत् ?
केणंति नत्थि आया जेण परोक्खोत्ति तव कुविन्नाणं । होइ परोक्खं तम्हा नस्थित्ति निसेहए को णु? ॥ ७९ ॥ __ व्याख्या-'केनेति' केन हेतुना ? 'नास्त्यात्मा' न विद्यते जीव इति पृच्छेत्, स चेद् ब्रूयात् 'येन परोक्ष' इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च वक्तव्यः-भद्र ! तव 'कुविज्ञानं जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तनिषेधकं भवति परोक्षम्, अन्यप्रमाणामिति गम्यते, 'तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः॥ उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् ॥
अन्नावएसओ नाहियवाई जेसिँ नत्थि जीवो उ । दाणाइफलं तेसिं न विज्जइ चउह तद्दोस ।। ८० ॥ व्याख्या-'अन्यापदेशतः' अन्यापदेशेन 'नास्तिकवादी लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं येषां" १ तनिश्रयाऽनुशासिता द्रुमपत्रकेऽध्ययन इति । एवं येऽसहना विनेयास्तेऽन्यान् माईवसंपन्नान् निश्रीकृत्य तथाऽनुशासितव्या उपायेन यथा सम्यक् प्रतिपद्यन्ते.
Jain Education in
For Private & Personel Use Only
Naw.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
RISHISAIGAS405AASAASAASAASAEG*564
वादिनां 'नास्ति जीव एव' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपःसमाध्यादिफलं-खर्गापवर्गादि तेषां-वादिनां न विद्यते-नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं ब्रूयुः-मा भवतु, का नो हानिः?, 'न ह्यभ्युपगमा एवं बाधायै भवन्तीति, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकामात्रमेतद, उदाहरणदेशता चरणकरणानुयोगानुसारेण भावनीयेति।गतं निश्राद्वार, तदन्वाख्यानाच तद्देशद्वारम् , अधुना तद्दोषद्वारावयवार्थप्रचिकटयिषयोपन्यासार्थ गाथावयवमाह
-'चउह तद्दोसं चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानाधिकरण्यं, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तदोषमिति गाथार्थः॥उपन्यस्तं चातुर्विध्यं प्रतिपादयन्नाह
पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासं । दुरुवणियं तु चउत्थं अहम्मजुत्तमि नलदामो ॥ ८१ ॥ व्याख्या-'प्रथमम्' आद्यम् 'अधर्मयुक्तं पापसम्बद्धमित्यर्थः, तथा 'प्रतिलोम प्रतिकूलम्, 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, 'दुरूपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिनिति चतुर्थमिदं वर्त्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयति-अधर्मयुक्त नलदामः कुविन्दः, लौकिकमुदाहरणमिति गाथाक्षरार्थः ॥ पर्यन्तावयवार्थः कथानकादवसेयः, तच्चेदम्-चाणक्केण गंदे उत्थाइए
१°णानुसारेण प्र. २ चाणक्येन नन्दे उत्थापिते
Jain Education
For Private
Personal Use Only
Mainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
दशवैका०
हारि-वृत्तिः
॥५२॥
5ASHRASESAR
चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ णंदसंतिएहिं मणुस्सेहिं सह चोरग्गाहो
१ दुमपुमिलिओ, णगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण णयरं प- पिका० विट्ठो, गओ णलदामकोलियसगासं, उवविट्ठो वणणसालाए अच्छइ, तस्स दारओ मक्कोडएहिं खइओ, तेण तद्दोषे - कोलिएण बिलं खणित्ता दड्डा, ताहे चाणक्केण भण्णइ-किं एए डहसि ?, कोलिओ भणइ-जइ एए समूलजाला धर्मयुक्त ण उच्छाइज्जति, तो पुणोऽवि खाइस्संति, ताहे चाणक्केण चिंतियं-एस मए लद्धो चोरग्गाहो, एस णंदतेणया समूलया उद्धरिस्सिहिइत्ति चोरग्गाहो कओ, तेण तिखंडिया विसंभिया अम्हे संमिलिया मुसामोत्ति, तेहिं अन्नेवि अक्खाया जे तत्थ मुसगा, बहुया सुहतरागं मुसामोत्ति, तेहिं अन्नेवि अक्खाया, ताहे ते तेण |चोरग्गाहेण मिलिऊण सब्वेवि मारिया । एवं अहम्मजुत्तं ण भाणियब्वं, ण य कायव्वंति । इदं तावल्लौकि-31 कम् , अनेन लोकोत्तरमपि चरणकरणानुयोगं चाधिकृत्य सूचितमवगन्तव्यम्, 'एकग्रहणे तज्जातीयग्रहण'
१ चन्द्रगुप्ते राजनि स्थापिते एवं सर्वे वर्णयित्वा यथा शिक्षायाम् , तत्र नन्दसत्कैर्मनुष्यैः सह चौरग्राहो मिलितः, नगरं मुष्णाति, चाणक्योऽपि अन्य चौरग्राहं स्थापयितुकामः त्रिदण्डं गृहीत्वा परिव्राजकवेषेण नगरं प्रविष्टः, गतो नलदामकोलिकसकाशमुपविष्टो वयनशालायां तिष्ठति, तस्य दारको मत्कोटकैः खादितः, तेन कोलिकेन बिलं खनित्वा दग्धाः, तदा चाणक्येन भण्यते-किमेतान् दहसि ?, कोलिको भणति-यद्येते समूलजाला नोच्छाद्यन्ते तदा पुनरपि खादिष्यन्ति, तदा चाणक्येन चिन्तितम्-एष मया लब्धश्चौरग्राहः, एष नन्दस्तेनकान् समूलान् उद्धरिष्यतीति चौरमाहः कृतः, तेन त्रिखण्डिकाः (स्तेनाः) ॥५३॥ विश्रम्भिताः-वयं सम्मिलिता मुष्णाम इति, तैरन्येऽप्याख्याता ये तत्र मोषकाः, बहवः सुखतरं मुष्णीम इति, तैरन्येऽप्याख्याताः, तदा तेन ते चौराहेण | मिलित्वा सर्वेऽपि मारिताः । एवमधर्मयुक्तं न भणितव्यं न च कर्तव्यमिति.
Jain Education Inter
For Private & Personel Use Only
LANMainelibrary.org |
Page #107
--------------------------------------------------------------------------
________________
Jain Education Inte
मिति न्यायात् । तत्र चरणकरणानुयोगेन "णेवं अहम्मत्तं कायव्वं किंचि भाणियव्वं वा । थोवगुणं बहु| दोसं विसेसओ ठाणपत्तेणं ॥ १ ॥ जम्हा सो अन्नेसिंपि आलंबणं होई' । द्रव्यानुयोगे तु - 'वादम्मि तहारूवे विज्ञाय बलेण पवयणट्ठाए । कुज्जा सावज्जं पिहु जह मोरीणउलिमादीसु ॥ १ ॥ सो परिवायगो विलक्खीकओ त्ति' । उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्तद्वारम् अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह
पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो । गोविंदवायगोऽविय जह परपक्खं नियत्तेइ ॥ ८२ ॥
व्याख्या- 'प्रतिलोमें' उदाहरणदोषे यथा 'अभयः' अभयकुमारः प्रद्योतं राजानं हृतवान् अपहृतः सन्निति, एतद् ज्ञापकम्, इह च त्रिकाल गोचरसूत्रप्रदर्शनार्थे वर्त्तमाननिर्देश इत्यक्षरार्थः । भावार्थः कथानकादवसेयः, तच्च यथाssवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिकं प्रतिलोमं, लोकोत्तरं तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह - 'गोविंदे'त्यादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यन्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणेनैव ग्रहणात्, तत्र चरणकरणे 'णो किंचि य पडिलोमं कायव्वं
१ नैवमधर्मयुक्तं कर्त्तव्यं किञ्चिद् भणितव्यं वा । स्तोकगुणं बहुदोषं विशेषतः स्थानप्राप्तेन ॥ १ ॥ यस्मात् सोऽन्येषामप्यालम्बनं भवति । वादे तथारूपे वि द्याया बलेन प्रवचनार्थाय । कुर्यात् सावयमपि यथा मयूरीनकुल्यादिभिः ॥ १ ॥ स परिवाद् बिलक्षीकृतः इति २ नो किञ्चिदपि प्रतिलोमं कर्त्तव्यं
ainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
दशवैका भवभएण मण्णेसिं । अविणीयसिक्खगाण उ जयणाइ जहोचिअं कुज्जा ॥१॥' द्रव्यानुयोगे तु गोपेन्द्रवा- |१दुमपुहारि-वृत्तिः |चकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः। सो य किर तच्चण्णिओ आसि, विणा (पणा) सणणिमित्तं पव्व- पिका०
इओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः । सूचकमिदम्, अत्र च-'देवढियस्स पज्जवणयट्ठिय-13 तद्दोषे प्र
मेयं तु होइ पडिलोमं । सुहदुक्खाइअभावं इयरेणियरस्स चोइज्जा ॥१॥ अण्णे उ दुट्टवादिम्मि, किंचि तिलोमो० * बूया उ किल पडिकूलं । दोरासिपइण्णाए तिणि जहा पुच्छ पडिसेहो ॥२॥ उदाहरणदोषता त्वस्य प्रथ
मपक्षे साध्यासिद्धेः, द्वितीयपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयेति गाथार्थः ॥ गतं प्रतिलोमद्वारम् , इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह
__ अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई । व्याख्या-आत्मन एवोपन्यासो-निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिः उदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-देह एगस्स रणो तलागं सब्बरजस्स सारभू, तं च
SIASAHOROSCOPE
नामत
॥५३॥
१ भवभयेना (जननम) न्येषाम् । अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् ॥१॥ २ स च किल बौद्ध आसीत् , विनाशन( विज्ञान )निमित्तं प्रबजितः, पश्चाद्भावो जातः. ३ द्रव्यार्थिकस्य पर्यायनयार्थिकं (वचनम् ) एतत्तु भवति प्रतिकूलम् । सुखदुःखाद्यभावमितरस्येतरेण (रः) चोदयेत् ॥ १॥ ४ अन्ये तु दुष्टवादिनि किनियात्तु किल प्रतिकूलम् । द्विराशिप्रतिज्ञायां, त्रयो यथा पृच्छा प्रतिषेधः ॥२॥५ एकस्य राशस्तटाकः सर्वराज्यस्य सारभूतः, स च
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
तलागं वरिसे वरिसे भरियं भिजइ, ताहे राया भणइ-को सो उवाओ होजा? जेण तं न भिज्जेज्जा, तत्थ || |एगो कविलओ मणूसो भणइ-जइ नवरं महाराय! इत्थ पिंगलो कविलियाओ से दाढियाओ सिरं से दि कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जइ तंमि ठाणे णिक्खमइ, तो णवरं ण भिज्जइ, पच्छा कुमारामच्चेण 1
भणियं-महाराय! एसो चेव एरिसो जारिसयं भणइ, एरिसो णत्थि अन्नो, पच्छा सो तत्थेव मारेत्ता निक्खित्तो। एवं एरिसं न भाणियव्वं जं अप्पवहाए भवइ । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचिहै तम्, एकग्रहणे तज्जातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत-लोइयधम्माओविहु जे
पन्भट्ठा णराहमा ते उ । कह दव्वसोयरहिया धम्मस्साराहया होति ? ॥१॥ इत्यादि । द्रव्यानुयोगे पुनरेके- |न्द्रिया जीवाः, व्यक्तोच्छ्रासनिश्वासादिजीवलिङ्गसद्भावात, घटवत, इह ये जीवा न भवन्ति न तेषु व्यतोच्छासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा एवैत इति, अत्रात्मनोऽपि तद्रूपाऽऽपत्त्यात्मोपन्यासत्वं भावनीयमिति । उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटाथैवेति न भाव्यते । गतमात्मोपन्यासद्वारम् , अधुना दुरुपनीतद्वारं व्याचिख्यासुराह
१ तटाको वर्षे वर्षे भृतो भिद्यते, तदा राजा भणति-कः स उपायो भवेत् येनासौ न भिद्यते, तत्रैकः कपिलको मनुष्यो भगति-यदि परं महाराज! अत्र पिङ्गलः कपिलास्तस्य श्मश्रुकेशाः शिरस्तस्य कपिलं स जीवन्नेव यस्मिन् स्थाने भिद्यते तस्मिन् स्थाने निक्षिप्यते ततः परं न भिद्यते, पश्चात् कुमारामात्येन भणितं-महाराज! एष एव ईदृशो यादृशं भणति तादृशो नास्त्यन्यः, पश्चात्स तत्रैव मारयित्वा निक्षिप्तः । एवमीदृशं न भणितव्यं यदात्मवधाय भवति. २ लौकिकधर्मादपि ये प्रभ्रष्टा नराधमास्ते तु । कथं द्रव्यशौचरहिता धर्मस्याराधका भवन्ति ॥१॥ ३ एकेन्द्रियत्वापत्त्या.
ARCHISSARIISISSA
ASSA
Jain Education in d
e
For Private & Personel Use Only
Navjainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥५४॥
१द्रुमपुष्पिका० आत्मोपन्यासदुरुपनीते
SER5559
अणिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं ॥ ८३ ॥ व्याख्या-अनानिमिषा-मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम्, इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-किल कोइ तच्चणिओ जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ-आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयम्-"कन्थाऽऽचार्याघना ते ननु शफरवधे जालमनासि मत्स्यान् ?, ते मे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? । कृत्वारीणां गलेही क नु तव रिपवो? येषु सन्धि छिननि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि ॥१॥ इदं लौकिकं, चरणकरणानुयोगे तु-ईय सासणस्सऽवणो जायइ जेणं न तारिसं बूया। वादेवि उवहसिज्जइ निगमणओ जेण तं चेव ॥१॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारं, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह
चत्तारि उवन्नासे तब्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होंति इणमो उदाहरणा ॥ ८४ ॥ व्याख्या-चत्वारः 'उपन्यासे' विचार्ये अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामी-सूचनात् सूत्र
१ किल कश्चित् बौद्धः जालव्यापृतकरो मत्स्यवधाय चलितः, धूर्तेन भण्यते-आचार्या अघना ते कन्था, स भणति-जालमेतत्. २ इति शासनस्याव! जायते येन न तादृशं ब्रूयात् । वादेऽप्युपहस्यते निगमनतो येन तचैव ॥१॥
AA% 25A
|॥५४॥
Jan Education
For Private Personel Use Only
dainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
4545555
मितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तूपन्यासः तथा प्रतिनिभोपन्यासः तथा हेतू-12 पन्यासश्च । तत्रैतेषु भेदेषु भवन्ति 'अमूनि' वक्ष्यमाणान्युदाहरणानीति गाथार्थः ॥ भावार्थस्तु प्रतिभेदं स्व-४ यमेव वक्ष्यति नियुक्तिकारः। तत्राद्यभेदब्याचिख्यासयाऽऽह
. तव्वत्थुयंमि पुरिसो सव्वं भमिऊण साहइ अपुवं । .अस्या व्याख्या-तद्वस्तुके तदस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः 'सर्व भ्रान्त्वा' सर्वमाहिण्ड्य किम् ?कथयति अपूर्वम् , वर्तमाननिर्देशः पूर्ववदिति गाथादलार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-एगम्मि देवकुले कप्पडिया मिलिया भणंति-केण भे भमन्तहिं किंचि अच्छेरियं दिटुं १, तत्थ एगो कप्पडिगो भणइमए विट्ठति, जइ पुण एत्थ समणोवासओ नत्थि तो साहेमि, तओ सेसेहिं भणियं-णत्थित्थ समणोवासओ, पच्छा सो भणइ-मए हिंडतेणं पुत्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया भणंति-अहो अच्छेरयं देवेण भद्दारएण णिम्मियंति, तत्थेगो सावगो:
१ एकस्मिन् देवकुले कार्पटिका मिलिता भणन्ति-केनचित् भवतां भ्रमता किञ्चिदाश्चर्य दष्ट १, तत्रैकः कार्पटिको भणति-मया इष्टमिति, यदि पुनरत्र । [श्रमणोपासको नास्ति तदा कथयामि, ततः शेषैर्भणितं-नास्त्यत्र श्रमणोपासकः, पश्चात्स भणति-मया हिण्डमानेन पूर्ववैतालिकायां समुद्रस्य तटे वृक्षोऽतिगुरुको दृष्टः, तस्यैका शाखा समुद्रे प्रतिष्ठिता एका च स्थले, तत्र यानि पत्राणि जले पतन्ति तानि जलचराः सत्त्वा भवन्ति, यानि स्थले तानि स्थलचरा भवन्ति, | वे कार्पटिका भणन्ति-अहो आवर्य देवेन भट्टारकेन निर्मितमिति, तत्रैकः श्रावकः (१) पूर्वकूलं वि. प.
For Private & Personel Use Only
Page #112
--------------------------------------------------------------------------
________________
दशवैका ०
हारि - वृत्तिः
॥ ५५ ॥
Jain Education In
कंप्पडिओ, सो भणइ - जाणि अद्धमज्झे पति ताणि किं हवंति ?, ताहे सो खुंद्धो भणइ-मया पुव्वं चैव भ नियं-जह सावओ नत्थि तो कहेमि । एतेणं तं चैव पडणवत्थुमहिकि चोदाहरियं । एवं तावल्लौकिकम्, इदं | चोक्तन्यायाल्लोकोत्तरस्यापि सूचकं, तत्र चरणकरणानुयोगे यः कश्चिद्विनेयः कश्चनासग्राहं गृहीत्वा न सम्यग्वर्त्तते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कञ्चिदाह - "न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥" इदं च किलैवमेव युज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फलाभावात्, निर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोखिददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति ?, यद्यायः पक्षः कथं प्रवृत्तेरेदुष्टत्वम्, अथापरस्ततो निवृत्तेरप्यदुष्टत्वात् तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गः, तथा च सति पूर्वापरविरोध इति भावना | द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीवः अमूर्त्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्त्तमनित्यं
१ द्रुमपु
ष्पिका०
तद्वस्तुनि
पत्राणा सत्त्वभावः
१ कार्पटिकः स भणति — यानि अर्धमध्ये पतन्ति तानि के भवन्ति ?, तदा स क्षुब्धो भणति – मया पूर्वमेव भणितं यदि श्रावको नास्ति ततः कथयामि एतेन तदेव पतनवस्त्वधिकृत्योदाहृतम् (१) खत्थो विलक्षः वि. प्र. २ दुष्टत्वाङ्गीकारात्तस्याः, दुष्टपरिहारात्मकत्वात् निवृत्तेः ३ विवक्षितायाः ९ ॥ ५५ ॥ निवृत्तेर्निवृत्तिः प्रवृत्तिः.
iv.jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति । गतं तदस्तूपन्यासद्वारम् , अधुना तदन्यवस्तूपन्यासद्वारमभिधातुकाम आह
तयअन्नवत्थुगंमिवि अन्नत्ते होइ एगत्तं ।। ८४ ।। व्याख्या-तदन्यवस्तुकेऽपि उदाहरणे, किम् ?-अन्यत्वे भवत्येकत्वमित्यक्षरार्थःभावार्थस्त्वयम-कश्चिदाह इह यस्य वादिनोऽन्यो जीवः अन्यच्च शरीरमिति, तस्यान्यशब्दस्याविशिष्टत्वात्तयोरपि तद्वाच्याविशिष्टत्वेनैकत्वप्रसङ्ग इति, तस्य जीवशरीरापेक्षया तदन्यवस्तूपन्यासेन परिहारः कर्त्तव्यः, कथम् !, नन्वेवं सति सर्व भावानां परमाणुयणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यः परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्यावि-| शिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति । एतद्रव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगे 'न मांसभक्षण' इत्यादावेव कुग्राहे तदन्यवस्तूपन्यासेन परिहारः, कथम् ?, 'न हिंस्यात् सर्वाणि भूतानी'त्येतदेवं विरुध्यते इति । लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहारः-जहा जाणि पुण पाडिऊण पाडिऊण कोइ खाइ वीणेइ वा ताणि किं हवंति त्ति ? । गतं तदन्यवस्तूपन्यासद्वारम् , साम्प्रतं प्रतिनिभमभिधित्सुराह
१°मतेन. २ नैयायिकानां. ३ वादिनः. ४ जीवशरीरयोः. ५ अन्यशब्दवाच्याभेदेन. ६ यथा यानि पुनः पातयित्वा पातयित्वा कश्चित्खादति (अव) चिनुते वा तानि के भवन्ति ?.
Jain Education Intematona
For Private & Personel Use Only
Page #114
--------------------------------------------------------------------------
________________
दशवैका
तुझ पिया मह पिउणो धारेइ अणूणयं पडिनिभमि । हारि-वृत्तिः गाथादलम् । अस्य व्याख्या-तव पिता मम पितुर्धारयत्यनूनं शतसहस्रमित्यादि गम्यते । 'प्रतिनिभपिका इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-ऐगम्मि नगरे एगो परिवायगो सोव-18
प्रतिनिमे ण्णएण खोरएण तहिं हिंडइ, सो भणइ-जो मम असुयं सुणावेइ तस्स एयं देमि खोरयं, तत्थ एगो सावओ, शतसहस्र तेण भणि"तुज्झ पिया मम पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं हेतौ यवखोरयं देहि ॥१॥ इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे क्रयणं येषां सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदृष्टं मदचनमिति मन्यमानो यः कश्चिदाह-अस्ति जीव' इति, अत्र वद किञ्चित्, सवक्तव्यो यद्यस्ति जीवः एवं तर्हि घटादीनामप्यस्तित्वाज्जीवत्वप्रसङ्ग इति । गतं प्रतिनिभम्, अधुना हेतुमाह
किं नु जवा किजते ? जेण मुहाए न लन्भंति ॥ ८५ ॥ व्याख्या-किं नु यवाः क्रीयन्ते?, येन मुधा न लभ्यन्त इत्यक्षरार्थः। भावार्थस्त्वयम्-कोवि गोधो जवे किणाइ,
१ एकस्मिन् नगरे एकः परिव्राजकः सौवर्णेन खोरकेण (तापसभाजनेन) तत्र हिण्डते, स भपति-यो मखमश्रुतं श्रावयति तसै एतद्ददामि खोरकं, ततात्रैकः श्रावकः, तेन भणितम्-"तब पिता मम पितुः धारयति अनूनं शतसहस्रम् । यदि श्रुतपूर्व ददातु अथ न श्रुतं खोरकं देहि ॥१॥ २ कोऽपि व्यवहारी ॥५६॥
यवान् क्रीणाति.
For Private & Personel Use Only
Page #115
--------------------------------------------------------------------------
________________
Jain Education Inter
सो अत्रेण पुच्छिल - किं जवे किणासि ?, सो भणइ - जेण मुहियाए ण लब्भामि । लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्तमवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यथाह विनेयः-किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते ?, स वक्तव्यो येन नरकादिषु न कष्टतरा वेदना वेद्यत इति । द्रव्यानुयोगे तु यद्याह कश्चित् किमित्यात्मा न चक्षुरादिभिरुपलभ्यते?, स वक्तव्यो - येनातीन्द्रिय इति । गतं हेतुद्वारम्, तदभिधानाञ्च्चोपन्यासद्वारम्, तदभिधानाचोदाहरणद्वारमिति ॥ ८५ ॥ साम्प्रतं हेतुरुच्यते - तथा
चाह -
अहवावि इमो हेऊ विन्नेओ तत्थिमो चडविअप्पो । जावग थावग वंसग लूसग हेऊ चउत्थो उ ।। ८६ ।।
व्याख्या अथवा तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलक्षणो हेतु:, 'अपिः' सम्भावने, किं सम्भा वयति', 'इमों' अयं अन्यद्वार एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्वेन गुणभूतत्वादहेतुरपि, किं तु 'हेऊ विण्णेओ तत्थिमो'त्ति व्यवहितोपन्यासात् तत्रायं वक्ष्यमाणो हेतुर्विज्ञेयः 'चतुर्विकल्प' इति चतुर्भेद', विकल्पानुपदर्शयति-यापकः स्थापकः व्यंसकः लूषकः हेतुः चतुर्थस्तु । अन्ये त्वेवं पठन्ति - ' हे उत्ति दारमहुणा, चउव्विहो सो उ होइ नायव्वों'न्ति, अत्राप्युक्तमुदाहरणम्, हेतुरित्येतद् द्वारमधुना तुशब्दस्य पुनः शब्दा
१ सोऽन्येन पृच्छ्यते-किं यवान् क्रीणासि ?, स भणति - येन मुधिकया न लभे. (१) पूर्वोके (२) पूर्वोक्त० (३) अनन्तरभावित्वात्. (४) प्रस्तुत उदाहरण चरम्भेदरूपः.
jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
दशवैका० सार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चाई तु पूर्ववदेवेति गाथाक्षरार्थः ॥ १दुमपुहारि-वृत्तिः भावार्थं तु यथावसरं खयमेव वक्ष्यति ॥८६॥ तत्राद्यभेदव्याचिख्यासयाऽह
पिका. उन्भामिगा य महिला जावगहेडेमि उंटलिंडाई।
यापकहेगाथादलम्।व्याख्या-असती महिला, किम् ?-यापयतीति यापकःयापकश्चासौ हेतुश्चयापकहेतुः तस्मिन् उ- तावुष्ट्रलिदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदं ण्डिका दि कथानकम्-एगो वाणियओ भजं गिण्हेऊण पचंतं गओ, पाएण खीणव्वा धणियपरद्धा कयावराहा य। पचंटू
सेवंती पुरिसा दुरहीयविज्जा य॥१॥सा य महिला उम्भामिया, एगमि पुरिसे लग्गा, तं वाणिययं सागारियंति चिंतिऊण भणइ-बच्च वाणिज्जेण, तेण भणिया-किं घेत्तूण बच्चामि?, सा भणइ-उद्दलिंडियाओ घेत्तूणं वच उज्जोणिं, पच्छा सो सगडं भरेत्ता उजेणिं गतो, ताए भणिओ य-जहा एक्कक्कयं दीणारेण दिजहत्ति, सा चिंतेइ -वरं खु चिरं खिप्पंतो अच्छउ, तेण ताओ वीहीए उड्डियाओ, कोइ ण पुच्छइ, मूलदेवेण दिट्ठो, पुच्छिओ य,
१एको वणिक् भार्या गृहीत्वा प्रत्यन्तं गतः,-प्रायेण क्षीणद्रव्या (धनिकापराद्धाः) धनिकप्रारब्धाः कृतापराधाश्च । प्रत्यन्त सेवन्ते पुरुषा दुरधीतविद्याश्च॥१॥ | सा च महिला उद्भामिका, एकस्मिन् पुरुषे लामा, तं वणिज सागारिकमिति चिन्तयित्वा भणति-ब्रज वाणिज्येन, तेन भणिता-किं गृहीत्वा व्रजामि !, सा भणतिउष्ट्रलिण्डिका गृहीत्वा ब्रजोज्जयिनी, पश्चात् स शकटं भृत्वोजयिनीं गतः, तया भणितश्च यथैकैकिकां दीनारेण दद्या इति, सा चिन्तयति-वरमेव चिरं (क्षिप्यन्)
॥ ५७॥ प्रतीक्षमाणस्तिष्ठतु तेन ता वीभ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन दृष्टः, पृष्टच,
SARALACESAGAROGRAM
ACASSACSCGEMCHARX-LC
For Private & Personel Use Only
Page #117
--------------------------------------------------------------------------
________________
Jain Education Inte
सिंहं तेण, मूलदेवेण चिंतियं - जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भण्णति - अमेयाउ तव विक्किणामि जइ ममवि मुल्लस्स अद्धं देहि, तेण भणियं - देमित्ति, अब्भुवगए पच्छा मूलदेवेणं सो हंसो जाएऊण आगासे उप्पइओ, नगरस्स मज्झे ठाइऊण भणइ जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीणारिकाओ उद्यलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेण मूलदेवस्स अद्धं दिन्नं । मूलदेवेण य सो भाइ-मंदभग्ग ! तव महिला धुत्ते लग्गा, ताए तव एयं कयं, ण पत्तियति, मूलदेवेण भण्णइ एहि वच्चामो जा ते दरिसेमि जदि ण पत्तियसि, ताहे गया अनाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिण्णो, तत्थ एगंमि पएसे ठिया, सो धुत्तो आगओ, इयरी वि धुत्तेणसह पिबेउमाढत्ता, इमं च गायइ - 'हरिमंदिरपण्णहारओ, मह कंतु गतो वणिजारओ । वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ ॥ १ ॥ मूलदेवो भगइ - 'कयलीवणपत्तवेढिया, पर भणामि -
१ शिष्टं तेन, मूलदेवेन चिन्तितं — यथैष वराको महिलाक्षोभितः, तदा मूलदेवेन भण्यते - अहमेतास्तव विक्रापयामि, यदि ममापि मूल्यस्यार्द्धं दास्यसि, तेन भणितं ददामीति, अभ्युपगते पश्चान्मूलदेवेन स हंसो याचयित्वा आकाशे उत्पतितं, नगरस्य मध्ये स्थित्वा भणति — यस्य गलके (श्रीवायां ) चेटरूपस्य उष्ट्रलिण्डिका न बद्धा तं मारयामि, अहं देवः, पश्चात् सर्वेण लोकेन भीतेन दैनारिका उष्ट्रलिण्डिका गृहीताः, विक्रीताच, तदा तेन मूलदेवायार्द्धं दतं मूलदेवेन च भण्यते सः - मन्दभाग्य ! तव महिला धूर्त्ते लग्ना, तया तवैतत्कृतं न प्रत्येति, मूलदेवेन भण्यते - एहि व्रजावो यावत्तव दर्शयामि यदि न प्रत्येषि, तदा गतौ | अन्यया लेश्यया, विकालेऽवकाशो मार्गितः, तया दत्तः, तत्रैकस्मिन् प्रदेशे स्थितौ स धूर्त आगतः, इतरापि धूर्तेन सह पातुमारब्धा, एतच गायति-लक्ष्मीमन्दिरपण्यधारकः मम कान्तो गतो वणिज्यारतः । वर्षाणां शतं जीवतु मा जीवन् गृहं कदाचिद् गमत् ॥ १॥ मूलदेवो भणति - कदलीवनपत्रवेष्टिते । प्रतिभणामि,
Page #118
--------------------------------------------------------------------------
________________
१ दुमपुपिका. स्थापकहेतौ लोक
मध्यं
दशवैका० देवं जं मद्दलएण गज्जती, मुणउ तं मुहुत्तमेव ॥१॥ पच्छा मूलदेवेण भण्णति-किं धुत्ते?, तओ पभाए निहारि-वृत्तिः ग्गंतूणं पुणरवि आगओ, तीय पुरओ ठिओ, सा सहसा संभंता अचट्ठिया, तओ खाणपिवणे वट्टते तेण
वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं। एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोवि केइ पयत्थे असद्दहंतो कालेण विजादीहिं देवतं आयंपइत्ता सद्दहावेयवो । तहा दवाणुओगेवि पडिवाई 'नाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवइ, तओ सो णावगच्छइ पगयं, कुत्तियावणचच्चरी वा कजइ, जहा सिरिगुत्तेण छलुए कया। उक्तो यापकहेतुः, साम्प्रतं स्थापकहेतुमधिकृत्याह
लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ॥ ८७ ॥ अस्य व्याख्या-'लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेतावुदाहरणमित्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदम्-ऐगो परिव्वायगो हिंडइ, सो य परूवेइ-खेत्ते दाणाई सफलंतिकट्ठ
देव (दैवतं) यत् । मार्दलफेन गर्जति मुणतु तन्मुहूर्तमेव ॥ १॥ पश्चान् मूलदेवेन भण्यते किं धूर्ते !, ततः प्रभाते निर्गत्य पुनरपि आगतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्तमाने तेन वणिजा सर्व तस्या मीतपर्यन्तं संस्मारितम् । एष लौकिको हेतुः, लोकोत्तरेऽपि
चरणकरणानुयोगे एवं शिष्योऽपि कांश्चित् पदार्थान् अश्रद्दधानः कालेन विद्यादिभिर्देवतामाकम्प्य श्रद्धावान् कर्त्तव्यः । तथा द्रव्यानुयोगेऽपि प्रतिवादिनं ज्ञात्वा तथा * विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततः स नावगच्छति प्रकृतं, कुत्रिकापणचर्चरी वा कियते, यथा श्रीगुप्तेन षडुलके कृता. २ एकः परिव्राजको का हिण्डते, स च प्ररूपयति-क्षेत्रे दानादि सफलमितिकृत्वा,
५८.
For Private Personal use only
diainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
Jain Education In
समखेते कायव्वं, अहं लोअस्स मज्झं जाणामि ण पुण अन्नो, तो लोगो तमाढाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए हिणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ एवं लोयमज्झति, तओ लोओ विम्हयं गच्छह- अहो भट्टारएण जाणियंति, एगो य सावओ, तेण नायं, कहं धुत्त लोयं पयारेइन्ति ?, तो अहंपि वंचामित्ति कलिऊण भणियं ण एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अण्णो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भणति - अणेगट्ठाणेसु अन्नं अन्नं मज्नं परूवंतयं दद्दूण विरोधो चोइओत्ति । एवं सो तेण परिवायगो णिपिट्ठपसिणवागरणो कओ । एसो लोहओ थावगहेऊ, लोउत्तरेऽवि चरणकरणाणुयोगे कुस्सुतीसु असंभावणिज्ञासग्गाहरओ सीसो एवं चेव पण्णवेयव्वो । दव्वाणुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गेहियव्वो जस्स परो उत्तरं चेच दाउ न तीरह, पुव्वावरविरुद्धो दोसो य ण हवइ ॥ ८७ ॥ उक्तः स्थापकः, साम्प्रतं व्यंसकमाह
१ समक्षेत्रे कर्त्तव्यम्, अहं लोकस्य मध्यं जानामि न पुनरन्यः, ततो लोकस्तमाद्रियते, पृष्टश्च सन् चतसृष्वपि दिक्षु कीलकान् निहत्य रज्ज्वा प्रमाणं कृत्वा मातृस्थानिकः ( मायिकः ) भणति - एतल्लोकमध्यमिति, ततो लोको विस्मयं गच्छति अहो भट्टारकेण ज्ञातमिति, एकच श्रावकः, तेन ज्ञातं कथं धूर्तो लोकं प्रतारयति इति, ततोऽहमपि वञ्चये इति कलयित्वा भणितं नैतल्लोकमध्यं भ्रान्तस्त्वमिति, ततः श्रावकेण पुनः मित्वाऽन्यो देशः कथितः - यथैतल्लोकमध्यमिति, लोकस्तुष्टः । अन्ये भणन्ति - अनेकस्थानेषु अन्यदन्यन्मध्यं प्ररूपयन्तं दृष्ट्वा विरोधवोदित इति । एवं स तेन परिव्राजको निष्पृष्टप्रश्नव्याकरणः कृतः । एष लौकिकः स्थापकहेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभिरसम्भावनीयासद्वाहरतः शिष्य एवमेव प्रज्ञापयितव्यः, द्रव्यानुयोगेऽपि साधुना तादृग् वक्तव्यं तादृशच पक्षो ग्रहीतव्यो यस्य परः उत्तरमेव दातुं न शक्नोति, पूर्वापरविरुद्धो दोषश्च न भवति.
jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
१दुमपुपिका० व्यंसकहेतौ शकटतित्तिरी
॥ ५९॥
सा सगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा । व्याख्या-सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदम्जहाँ एगो गामेल्लगो सगडं कट्ठाण भरेऊण णगरं गच्छह, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सोतं गिण्हेऊण सगडस्स उरि पक्खिविऊण णगरं पइट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ-कहं सगडतित्तिरी लब्भइ, तेण गामेल्लएण भण्णइ-तप्पणादुयालियाए लब्भति, तओ तेण सक्खिण उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भणंति-तओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ-किं झियायसि अरे देवाणुप्पिया?, तेण भणियं-अहमेगेण गोहेण इमण पगारेण छलिओ, तेण भणियं-मा बीहिह, तप्पणादुयालियं तुमं सोवयारं मग्ग, माइहाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासं गओ,
१ यथैको ग्रामेयकः शकटं काष्ठै त्वा नगरं गच्छति, तेन गच्छता अन्तरका तित्तिरिका मृता दृष्टा, स तां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगरं प्रविष्टः, स| | एकेन नगरधूर्तेन पृष्टः-कथं शकटतित्तिरी लभ्यते?, तेन प्रामेयकेण भण्यते, मथ्यमानसाक्तुकेन (प्राकृतत्वाद्यत्ययः) लभ्यते, ततस्तेन साक्षिण उपाहत्य शकटं तित्तिर्या सह गृहीतम् , एतावानेव किलैष व्यंसक इति । गुरवो भणन्ति-ततः स प्रामेयको दीनमनाः तिष्ठति. तत्र चैको मूलदेवसदृशो मनुष्य आगमत् , | तेन स दृष्टः, तेन पृष्टः-किं ध्यायसि अरे देवानुप्रिय?, तेन भणितम्-अमेकेन व्यवहारिणाऽनेन प्रकारेण छलितः, तेन भणितं-मा भैषीः, मध्यमानसक्तुकं | त्वं सोपचार मार्गय, मातृस्थानं शिक्षितः, एवं भवत्विति भणित्वा तस्य सकाशं गतो,
Jain Education
For Private & Personel Use Only
Harjainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
SAAMANAMASOMAMMALS
भणियं चणेण-मम जइ सगडं हियं तो मे इयाणिं तप्पणादुयालियं सोवयारं दवावेहि, एवं होउत्ति, घरं णीओ, महिला संदिट्ठा, अलंकियविभूसिया परमेण विणएण एअस्स तप्पणादुयालियं देहि, सा वयणसमं उवट्ठिया, तओ सो सागडिओ भणति-मम अंगुली छिन्ना, इमा चीरेणावेढिया, ण सक्केमि उड्डयालेऊ, तुमं अदुयालिउं देहि, अदुआलिया तेण हत्येण गहिया, गामं तेण संपढिओ, लोगस्स य कहेइ-जहा मए सतित्तिरीगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भज्जा णियत्तिया । एस पुण लूसओ चेव कहाणयवसेण भणिओ । एस लोइओ, लोगुत्तरेऽवि चरणकरणाणुयोगे कुस्मुतिभावियस्स तस्स तहा वंसगो पउज्जति जहा संमं पडिवजह । दवाणुओगे पुण कुप्पावयणिओ चोइज्जा-जहा जइ जिणपणीए मग्गे अस्थि जीवो अत्थि घडो, अत्थितं जीवेऽवि घडेवि, दोसु अविसेसेण
१ भणितं चानेन-मम यदि शकटं हतं तदा मह्यमिदानीं मध्यमानसक्तुकं सोपचारं दापय, एवं भवत्विति, गृहं नीतः, महिला संदिष्टा, अलंकृतविभूषिता तापरमेण विनयेनैतस्मै मध्यमानसक्तुकं देहि, सा बचनसममुपस्थिता, ततः स शाकटिको भणति-ममाङ्गली छिना, इयं चीवरेणावेष्टिता, न शक्नोमि मथितं. त्वं | मथयित्वा देहि, मथिका तेन हस्तेन गृहीता, ग्रामं तया समं (ग्राममार्गेण) प्रस्थितः, लोकाय च कथयति-यथा मया सतित्तिरिकेण शकटेन गृहीता सक्तुमथिका, तदा तेन धूर्तेन शकटं विसृष्टं, तं च प्रसाद्य भार्या निर्वत्र्तिता, एष पुनर्लेषकः एव कथानकवशेन भणितः । एष लौकिका, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभावितस्य तस्य तथा व्यंसकः प्रयुज्यते यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः कुप्रावचनिकः चोदयेत् यथा यदि जिनप्रणीते मार्गेऽस्ति जीवः अस्ति | घटः, अस्तित्वं जीवेऽपि घटेऽपि, द्वयोरप्यविशेषेण,
in Education
S
naw.jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ६० ॥
Jain Education
हत्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह् अस्थिभावाओ वतिरित्तो जीवो, तेण जीवस्स अभावो भवइन्ति । एस किल एद्दहमेत्तो चेव वंसगो, लूसगेण पुण एत्थ इमं उत्तरं भाणितव्यंजइ जीवघडा अत्थिते वहंति, तम्हा तेसिमेगन्तं संभावेहि, एवं ते सव्वभावाणं एगन्तं भवति, कहं ?, अ त्थि घडो अत्थि पडो अत्थि परमाणू अस्थि दुपएसिए खंधे, एवं सव्वभावेसु अस्थिभावो वहइतिकाउं किं सव्वभावा एगी भवंतु ?, एत्थ सीसो भणति कहं पुण एवं जाणियव्वं ? सव्वभावेसु अस्थिभावो वहह, न य ते एगीभवंति, आयरिओ आह- अणेगंताओ एवं सिज्झइ, एत्थ दितो - खइरो वणस्सई वणस्सई पुण खदिरो पलासो वा, एवं जीवोऽवि णियमा अत्थि, अत्थिभावो पुण जीवो व होज अन्नो वा धम्माधम्मागासादीणं ति । उक्तो व्यंसकः, साम्प्रतं लूषकमधिकृत्याह
तसगवंसंग लूसगहेउम्मि य मोयओ य पुणो ॥ ८८ ॥
१ वर्त्तत इति, तेनास्तित्वशब्दतुल्यत्वेन जीवघटयोरेकत्वं भवति, अथास्तिभावाव्यतिरिक्तो जीवस्तेन जीवस्याभावो भवतीति । एष किल एतावन्मात्रश्चैव व्यंसकः, लूषकेण पुनरत्रैतदुत्तरं भणितव्यं -- यदि ( यतो ) जीवघटौ अस्तित्वे वत्र्त्तेते तस्मात्तयोरेकत्वं सम्भावयसि, एवं तव सर्वभावानामेकत्वं भवति, कथम् ?, अस्ति घटः अस्ति पटः अस्ति परमाणुः अस्ति द्विप्रदेशिकः स्कन्धः, एवं सर्वभावेष्वस्तिभावो वर्त्तत इतिकृत्वा किं सर्वभावा एकीभवन्तु ? अत्र शिष्यो भणति - कथं पुनरेतत् ज्ञातव्यं सर्वभावेष्वस्तित्वं वर्त्तत, न च ते एकीभवन्ति, आचार्य आह—–— अनेकान्तादेतत् सिध्यति, अत्र दृष्टान्तः खदिरो वनस्पतिः वनस्पतिः पुनः खदिरः पलाशो वा, एवं जीवोऽपि नियमादस्ति, अस्तिभावः पुनर्जीवो वा भवेदन्यतमो वा धर्माधर्माकाशादीनामिति
१ द्रुमपुष्पिका०
व्यंसकहे
तौ शकटतित्तिरी
॥ ६० ॥
w.jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
दश. ११
Jain Education
व्याख्या - त्रपुषव्यंसक प्रयोगे पुनर्लूषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-जहा एगो मणुस्सो तउसाणं भरिएण सगडेण नयरं पविसह, सो पविसंतो धुत्तेण भण्णजो एयं तउसाण सगडं खाइज्जा तस्स तुमं किं देसि ?, ताहे सगडत्तेण सो धुत्तो भणिओ-तस्साहं तं . मो यगं देमि जो नगरद्दारेण ण णिप्फडइ, धुत्तेण भण्णति-तोऽहं एयं तउससगडं खयामि, तुमं पुण तं मोयगं देखासि जो नगरद्दारेण ण नीसरति, पच्छा सागडिएण अन्भुवगए धुत्तेण सक्खिणो कया, सगडं अहिद्वित्ता तेसिं तरसाणं एक्केकयं खंड अवणित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणति - इमे तउसा ण खाइया तुमे, धुत्तेण भण्णति- जइ न खाइया तउसा अग्घवेह तुमं, तओ अग्घविएस कइया आगया, पासंति खंडिया तउसा, ताहे कइया भांति को एए खइए तउसे किणइ ?, तओ करणे ववहारो जाओ खइयत्ति, जिओ सागडिओ । एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्ग
१ यथैको मनुष्यः पुषां भृतेन शकटेन नगरं प्रविशति, स प्रविशन् धूर्तेन भण्यते-य एतत् त्रपुषां शकटं खादेत् तस्मै त्वं किं ददासि ? तदा शाकटिकेन स धूर्तों भणितः तस्मायहं तं मोदकं ददामि यो नगरद्वारेण न निस्सरति, धूर्तेन भण्यते तदाहमेतत्रपुषां शकटं खादामि त्वं पुनस्तं मोदकं दद्याः यो नगरद्वारेण न निस्सरति, पश्चात् शाकटिकेनाभ्युपगते धूर्तेन साक्षिणः कृताः शकटमधिष्ठाय तेषां त्रपुषामेकैकं खण्डमपनीय पश्चातं शाकटिकं मोदकं मार्गयति तदा शाकटिको भणति - इमानि त्रपूंषि न खादितानि त्वया, धूर्तेन भण्यते यदा न खादितानि तदा त्रपूंषित्वं अर्धय, ततोऽर्धितेषु ऋयिका आगताः अपश्यन् खण्डितानि त्रपूंषि, तदा ऋथिका भणन्तिक एतानि खादितानि त्रपूंषि क्रीणाति, ततः करणे व्यवहारो जातः खादितानीति, जितः शाकटिकः, एष व्यंसकश्चैव षकनिमित्तमुपन्यस्तः । तदा धूर्तेन मोदको मार्ग्यते.
+++****%
Page #124
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ६१ ॥
ज्जति, अच्चांइओ सागडिओ, जूतिकरा ओलग्गिया, ते तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खाविओ-जहा तुमं खुड्डुयं मोदगं णगरदारे ठवित्ता भण एस स मोदगो ण णीसरह णग - रदारेण, गिण्हाहि, जिओ धुत्तो । एस लोइओ, लोगुत्तरेवि चरणकरणाणुयोगे कुस्मृति भावितस्स तहा लूसगोपज - जहा सम्मं पडिवज्जइ । दव्वाणुजोगे पुण पुज्जा भणंति-पुव्वं दरिसिओ चेव । अण्णे पुण भांतिपुव्वं सयमेव सव्वभिचारं हे उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होजा, पच्छा तमेव हे अण्णेणं निरुत्तवयणेणं ठावेइ । उक्तो लूषकस्तदभिधानाच्च हेतुरपि । साम्प्रतं यदुक्तं 'क्वचित्पञ्चाचयव' मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगल' मित्यादिलक्षणमधिकृत्य निदर्श्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, अहिंसासंयमतपोरूप इति धर्मिविशेषणम्, उत्कृष्टं मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदायः प्रतिज्ञा, इयं श्लोकाद्धेनोक्ता इति, देवादिपूजितत्वादिति हेतु:, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः,
१ व्यथितः शाकटिको यूतकरा अवलगिताः, ते तुष्टाः पृच्छन्ति, तेभ्यो यथावृत्तं सर्वे कथयति, एवं कथिते तैरुत्तरं शिक्षितं यथा त्वं क्षुलकं मोदकं नगरद्वारे स्थापयित्वा भण- एष स मोदको न निस्सरति नगरद्वारेण गृहाण, जितो धूर्तः । एष लौकिकः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभाविताय तथा लूषकः प्रयोक्तव्यो यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः पूज्या भणन्ति - पूर्व दर्शित एव । अन्ये पुनर्भणन्ति - पूर्व स्वयमेव सव्यभिचारं हेतुमुचार्य परविश्रम्भहेतवे सहसा वा भणितो भवेत् पश्चात् तमेव हेतुमन्येन निरुक्तवचनेन स्थापयति.
१ द्रुमपु.
ष्पिका०
लूपकहेती
त्रपुषउदा०
॥ ६१ ॥
Page #125
--------------------------------------------------------------------------
________________
RANA
अत्रापि चादिशब्दाद गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इंति। न च भाचमनोऽधिकृत्यादृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं मङ्गलं यथाऽहंदादयस्तथा च देवादिपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं गावयषद्वयं सू-तू ब्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण ॥८८॥ साम्प्रतमत्तानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह
__ धम्मो गुणा अहिंसाइया उ ते परममंगल पइन्ना । देवावि लोगपुजा पणमंति सुधम्ममिइ हेऊ ॥ ८९ ॥ व्याख्या-धर्म:' प्राग्निरूपितशब्दार्थः, स च क हत्याह-गुणा अहिंसादया, आदिशब्दात् संयमतपापदारिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्ध-18 विद्याधरनरपतिपरिग्रहः, 'लोकपूज्या' लोकपूजनीयाः 'प्रणमंति' नमस्कुर्वन्ति, कम् ?–'सुधर्माण' शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति माथार्थः ।। ८९॥
दिलुतो अरहंता अणगारा य बहवो उ जिणसीसा । वत्तणुवत्ते नजइ जं नरवइणोऽवि पणमंति ॥ ९ ॥ व्याख्या दृष्टान्तः' प्राग्निरूपितशब्दार्थः, स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यहन्तः, तथा अनगाराश्च बहव एव जिनशिष्या इति, न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारं-वृहं त्वचेषां विचत इति
१द्रव्यमनःसत्त्वात् पूर्वावस्थामाधिल वा.
Jan Education
For Private Personel Use Only
Page #126
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ६२ ॥
Jain Education
अर्शआदेराकृतिगणत्वादच्प्रत्ययः अगारा-गृहस्थाः न अगारा - अनगारा, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पा, रागादिजेतृत्वाज्जिनास्तच्छिष्याः - तद्विनेया गौतमादयः, आह- अर्हदादीनां परोक्षत्वात् दृष्टान्तत्वमेवायुक्तम्, कथं चैतद्विनिश्चीयते ? यथा ते देवादिपूजिता इति, उच्यते, यत्तावदुक्तं 'परोक्षत्वादिति, तद्दुष्टम्, सूत्रस्य त्रिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चयायाह-वृत्तम्- अतिक्रान्तम् अनुवर्त्तमानेन - साम्प्रतकालभाविना ज्ञायते कथमित्यत आह- 'यद्' यस्माद् नरपतयोऽपि - राजानोऽपि प्रणमन्ति, इदानीमपि भावसाधुं ज्ञानादिगुणयुक्तमिति गम्यते । अनेन गुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः ॥ ९० ॥
उवसंहारो देवा जह तह रायावि पणमइ सुधम्मं । तम्हा धम्मो मंगलमुक्किट्टमिइ अ निगमणं ॥ ९१ ॥
व्याख्या – 'उपसंहारः' उपनयः स चायम् - देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति । यस्मादेवं तस्माद्देवादिपूजितत्वाद् धर्मो मङ्गलमुत्कृष्टमिति च निगमनम् । 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन' मिति गाथार्थः ॥ ९१ ॥ उक्तं पञ्चावयवम्, एतदभिधानाश्चार्थाधिकारोऽपि धर्मप्रशंसा । साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति-इह च दशावयवाः - प्रतिज्ञादय एव प्रतिज्ञादिशुद्धिसहिता भवन्ति । अवयवत्वं च तच्छुद्धीनामधिकृत वाक्यार्थोपकारकत्वेन प्रतिज्ञा
tional
१ द्रुमपुष्पिका०
पञ्चावयव
॥ ६२ ॥
Page #127
--------------------------------------------------------------------------
________________
SARAS
दीनामिव भावनीयमिति, अत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति ॥ साम्प्रतमधिकृतदशावयवप्रतिपादनायाह
बिइयपइन्ना जिणसासणंमि साहेति साहवो धम्मं । हेऊ जम्हा सब्भाविएसुऽहिंसाइसु जयंति ॥ ९२ ॥ व्याख्या-द्वितीया पश्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयम्-'जिनशासने' जिनप्रवचने, किम् ?–'साधयन्ति' निष्पादयन्ति 'साधवः' प्रव्रजिताः 'धर्म' प्राग्निरूपितशब्दार्थम् । इह च साधव इति धम्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः । हेतुनिर्देशमाह-हेतुर्यस्मात् 'साद्भाविकेषु' पारमार्थिकेषु निरुपचरितेष्वर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मषावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते–'सम्भाविएहिं ति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः 'यतन्ते' प्रयत्नं कुर्वन्ति इति गाथार्थः॥ ९२ ॥ साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह
जह जिणसासणनिरया धम्म पालेंति साहवो सुद्धं । न कुतित्थिएसु एवं दीसइ परिवालणोवाओ ॥ ९३॥ व्याख्या-'यथा' येन प्रकारेण जिनशासननिरता-निश्चयेन रता 'धर्म प्राग्निरूपितशब्दार्थ 'पालयन्ति' रक्षन्ति 'साधवः' प्रव्रजिताः षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च 'शुद्धम्' अकलङ्क, नैवं तत्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, 'एवं' यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्य
H
RESS
For Private Personal use only
Page #128
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ६३ ॥
Jain Education
भावात् । उपायग्रहणं च साभिप्रायकम्, शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानं, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः ॥ ९३ ॥ अत्राह—
वि य धम्मसो धम्मं निययं च ते पसंसंति । नणु भणिओ सावज्जो कुतित्थिधम्मो जिणवरेहिं ॥ ९४ ॥
व्याख्या – 'तेष्वपि च' तन्त्रान्तरीयधर्मेषु, किम् ? - धर्मशब्दो लोके रूढः, तथा धर्म 'निजं च' आत्मीयमेव यथातथं ते 'प्रशंसन्ति' स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, 'नन्वि'त्यक्षमायां 'भणित' उक्तः पूर्व 'सावद्यः' सपाप: 'कुतीर्थिकधर्मः' चरकादिधर्मः । कैः ? - 'जिनवरैः' तीर्थकरैः "ण जिणेहिं उ पसत्थो" इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ ९४ ॥ तथा
जो तेसु धम्मसदो सो उवयारेण निच्छएण इहं । जह सीहसद्दु सीहे पाहण्णुवयारओऽण्णत्थ ॥ ९५ ॥ व्याख्या- यः 'तेषु' तत्रान्तरीयधर्मेषु धर्मशब्दः स 'उपचारेण' अपरमार्थेन, निश्चयेन 'अत्र' जिनशासने, कथम् ? - यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, 'उपचारत:' उपचारेण 'अन्यत्र' माणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे त्वहिंसायभिधानादय इति गाथार्थः ॥ ९५ ॥
एस पइन्नासुद्धी हेऊ अहिंसाइएस पंचसुवि । सब्भावेण जयंती हे विसुद्धी इमा तत्थ ॥ १ ॥ ( भाष्यम् ) ॥ व्याख्या—'एषा' उक्तखरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धि:, हेतुरहिंसादिषु पञ्चस्खपि सद्भावेन यतन्त
१ द्रुमपु•
ष्पिका०
प्रतिज्ञा
शुद्धिः
॥ ६३ ॥
jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
Jain Education I
इति, अयं च प्राग् व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह - है - तोर्विशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धि', 'इमा' इयं 'तत्र' प्रयोग इति गाथार्थः ॥
जं भत्तपाणडवगरणवसहिसयणासणासु जयंति । फासुयअकयअकारियअणणुमयाणुद्दिट्टभोई य || २ || ( भाष्यम् ) ॥ व्याख्या- 'यद्' यस्मात्, भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किम् ? - 'यतन्ते' प्रयत्नं कुर्वन्ति, कथमेतदेवमित्यत्राह - यस्मात् प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः प्राणाः प्रगता असवः - प्राणा यस्मादिति प्रासुकं - निर्जीवम्, तच्च स्वकृ| तमपि भवत्यत आह-अकृतम्, तदपि कारितमपि भवत्यत आह-अकारितम्, तदप्यनुमतमपि भवत्यत आह- अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्थिकादि न च तदिष्यत इत्यत आह-अनुद्दिष्टमिति । एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादवगन्तव्य इति गाथार्थः ॥ तदन्ये पुनः किमित्यत आह
अफासुयकयकारियअणुमयउद्दि भोइणो हंदि । तसथावरहिंसाए जणा अकुसला उ लिप्पंति ॥ ३ ॥ ( भाष्यम् ) ॥
व्याख्या - अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्वरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ? -त्रसन्तीति त्रसाः - द्वीन्द्रियादयः तिष्ठन्तीति स्थावराः - पृथिव्यादयः तेषां हिंसा - प्राणव्यपरोपणलक्षणा तया 'जना:' प्राणिनः 'अकुशला': अनिपुणाः स्थूलमतयश्वरकादयो 'लिप्यन्ते' सम्बध्यन्त इत्यर्थः, इह च हिंसात्रि
jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
ष्पिका
दशबैका हारि-वृत्तिः ॥१४॥
हेतुविशुद्धिः
याजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति, साधव एव भवन्तीति गाथार्थः॥
एसा हेउविसुद्धी दिद्रुतो तस्स चेव य विसुद्धी । सुत्ते भणिया उ फुडा सुत्तफासे उ इयमन्ना ॥ ४॥ (भाष्यम् ) ॥ व्याख्या-एषा' अनन्तरोक्ता 'हेतुविशुद्धि प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्त' प्राग्निरूपितशब्दार्थः, तथा 'तस्यैव च' दृष्टान्तस्य विशुद्धिः, किम् ?-सूत्रे भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तच्चेदं सूत्रम्
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । ण य पुप्पं किलामेइ, सो अ पीणेइ अप्पयं ॥२॥
अस्य व्याख्या-अत्राह-अथ कस्मादशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति?, उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम् , कृतं प्रसङ्गेन प्रकृतं प्रस्तुमः। तत्र 'यथा येन प्रकारेण 'दुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुमेये (उपमेये) गृहिदुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमर' चतुरिन्द्रियविशेषः, किम् ?-'आपिबति' मर्यादया पिबत्यापिबति, कम् ?-रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति, उक्तं च 'सूत्रस्पर्शे त्वियमन्येति । अधुना दृष्टा
१ उदाहरणभेदचतुष्के प्रथमभेदगतं, ख्यापितं च प्राक् एतत् २ भाष्यगतचतुर्थगाथायाम्.
॥५४॥
Jain Education
For Private
Personel Use Only
Page #131
--------------------------------------------------------------------------
________________
Jain Education
न्तविशुद्धिमाह - 'न च' नैव 'पुष्पं' प्राग्निरूपितखरूपं 'क्लामयति' पीडयति, 'सच' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति सूत्रसमुदायार्थः ॥ अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाहजह भ्रमरोति य एत्थं दिहंतो होइ आहरणदेसे । चंदमुहि दारिगेयं सोमत्तवहारण ण सेसं ॥ ९६ ॥
व्याख्या- यथा भ्रमर इति च 'अत्र' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ ९६ ॥
एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं । गहणं दिनंतविसुद्धि सुत्त भणिया इमा चन्ना ॥ ९७ ॥ व्याख्या एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरध|र्माणां ग्रहणं, दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनिर्युक्ताविति गाथार्थः॥९७॥
एत्थ भणिज्ज कोई समणाणं कीरए सुविहियाणं । पागोवजीविणो त्ति य लिप्पंतारंभदोसेणं ॥ ९८ ॥
arrer - अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा - श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भ वति-यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना' मिति तपखिनां गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकृत्वा लिप्यन्ते आरम्भदोषेण - आहारकर - क्रियाफलेनेत्यर्थः तथा च लौकिका अप्याहुः - 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचि - त्तेन, इत्येष त्रिविधो वधः ॥ १ ॥ इति गाथार्थः ॥ ९८ ॥ साम्प्रतमेतत्परिहरणाय गुरुराह—
Page #132
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ६५ ॥
वासइ न तणस्स कए न तणं वडूइ कए मयकुलाणं । न य रुक्खा सयसाला फुल्लन्ति कए महुयराणं ॥ ९९ ॥ व्याख्या-वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानाम् - अर्थाय तथा नच वृक्षाः शतशाखा: पुष्प्यन्ति 'कृते' अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थ पाकं निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः ।। ९९ ।। अत्र पुनरप्याह
अग्गमि हवी हूइ आइचो तेण पीणिओ संतो । वरिसइ पयाहियाए तेणोसहिओ परोहंति ।। १०० ।।
व्याख्या - इह यदुक्तं "वर्षति न तृणार्थ 'मित्यादि, तदसाधु, यस्मादग्नौ हविर्द्धयते, आदित्यः 'तेन' हविषा घृतेन | प्रीणितः सन् वर्षति, किमर्थम् ? - 'प्रजाहितार्थं लोकहिताय, 'तेन' वर्षितेन, किम् ?, औषध्यः 'प्ररोहन्ति' उद्गच्छन्ति, तथा चोक्तम्- “अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ॥ १ ॥” इति गाथार्थः ॥ १०० ॥ अधुनैतत्परिहारायेदमाह
किं दुब्भिक्खं जायइ ? जइ एवं अह भवे दुरिडं तु । किं जायइ सव्वत्था दुब्भिक्खं अह् भवे इंदो ? ॥ १०१ ॥ वासइ तो किं विग्धं निग्धायाईहिं जायए तस्स । अह् वासइ उउसमए न वासई तो तणट्ठाए ॥ १०२ ॥ व्याख्या- किं दुर्भिक्षं जायते यद्येवम् ?, कोऽभिप्रायः ? - तद्धविः सदा हूयत एव ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद्' 'दुरिष्टं तु' दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरम् - किं जायते सर्वत्र दु
१ वर्षातृणानि तस्य प्रतिषेधे इत्येतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति वचनात् प्रतीयते यदुतैता एकोनविंशतिर्भाष्यगाथाः.
१ द्रुमपुष्पिका०
दृष्टान्त
विशुद्धिः
॥ ६५ ॥
ww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
Jain Education
र्भिक्षं ?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च- "सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः । यतयः साधवश्चैव विद्यन्ते स्थितिहेतवः ॥ १ ॥" इत्यादि, अथ भवेदिन्द्र इति, किम् ?, वर्षति, ततः किं 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते ?, आदिशब्दादिग्दाहादिपरिग्रह', 'तस्य' इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थ, तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ १०१-१०२ ॥ किं चकिं चदुमा पुति भमराणं कारणा अहासमयं । मा भमरमहुयरिगणा किलामएज्जा अणाहारा ॥ १०३ ॥ व्याख्या- किं च द्रुमाः पुष्प्यन्ति भ्रमराणां 'कारणात्' कारणेन 'यथासमयं यथाकालं मा भ्रमरमधुकरीगणा: 'क्लामन' (क्ामिषुः ) ग्लानिं प्रतिपद्येरन्, 'अनाहारा' अविद्यमानाहाराः सन्तः, काक्का नैवैतदित्थमिति गाथार्थः ॥ १०३ ॥ साम्प्रतं पराभिप्रायमाह
कस्सइ बुद्धी एसा वित्ती उवकप्पिया पयावइणा । सत्ताणं तेण दुमा पुष्पंति महुयरिगणट्ठा ॥ १०४ ॥ व्याख्या - अथ 'कस्यचिद्बुद्धिः कस्यचिदभिप्रायः स्याद्यदुत- एषा वृत्तिरुपकल्पिता, केन ? - प्रजापतिना, केषाम् ? - 'सत्त्वानां' प्राणिनां तेन कारणेन द्रुमाः पुष्प्यन्ति मधुकरीगणार्थमेवेति गाथार्थः ॥ १०४ ॥ अत्रोत्तरमाह - तं न भवइ जेण दुमा नामागोयस्स पुब्वविहियस्स । उदएणं पुप्फफलं निवत्तयंती इमं चऽन्नं ॥ १०५ ॥ व्याख्या - यदुक्तं परेण तन्न भवति, कुत इत्याह-येन द्रुमा नामगोत्रस्य कर्मण: 'पूर्वविहितस्य' जन्मा
ভ
w.jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
१ द्रुमपुष्पिका दृष्टान्त
शुद्धिः
दशवैकान्त रोपात्तस्य 'उदयेन' विपाकानुभवलक्षणेन पुष्पफलं 'निर्वर्त्तयन्ति' कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्ग हारि-वृत्तिः इति भावनीयम् । इदं चान्यत्कारणं, वक्ष्यमाणमिति गाथार्थः ॥१०५॥
अत्थि बहू वणसंडा भमरा जत्थ न उवेति न वसंति । तत्थऽवि पुष्फति दुमा पगई एसा दुमगणाणं ॥ १०६ ॥ व्याख्या-सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव, तथापि पुष्प्यन्ति द्रुमाः, अतः 'प्रकृतिरेषा' खभाव एष द्रुमगणानामिति गाथार्थः ॥१०६ ॥ अत्राह
जइ पगई कीस पुणो सव्वं कालं न देंति पुष्फफलं । जं काले पुष्फफलं दयंति गुरुराह अत एव ॥ १० ॥
पगई एस दुमाणं जं उउसमयम्मि आगए संते । पुष्फंति पायवगणा फलं च कालेण बंधति ॥ १०८॥ व्याख्या-यदि प्रकृतिः किमिति पुनः सर्वकालं 'न ददति' न प्रयच्छन्ति, किम् ?-पुष्पफलम् ?, एवमाशयाह-यद्-यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह-अत एव-अस्मादेव हेतोः ॥ प्रकृतिरेषा दुमाणां यद् 'ऋतुसमये वसन्तादावागते सति पुष्प्यन्ति 'पादपगणा' वृक्षसङ्घाताः तथा फलं च कालेन बन्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः ॥ १०७-१०८ ॥ साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वनाह
किं नु गिही रंधंती समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएज्जा अणाहारा ।। १०९॥
JainEducation ints
Page #135
--------------------------------------------------------------------------
________________
दश. १२
Jain Education
व्याख्या- किं नु गृहिणो 'राध्यन्ति' पाकं निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं ?, 'मा श्रमणा भगवन्तः क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः ॥ १०९ ॥ न चैतदित्थमित्यभिप्रायः ॥ अत्राह
समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिनिवासी उ । कोइ भणिज्जा पागं करेंति सो भण्णइ न जम्हा ॥ ११० ॥ कंतारे दुब्भिकखे आके वा महइ समुप्पन्ने । रत्तिं समणसुविहिया सव्वाहारं न भुंजंति ॥ १११ ॥
अह कीस पुण गिहत्था रतिं आयरतरेण रंधति । समणेहिं सुविहिएहिं चउव्विहाहारविरएहिं ? ।। ११२ ।।
व्याख्या- श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम्, न ह्येते हिरण्यग्रहणादिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थ पार्क निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते नैतदेवम्, कुतः ? - यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्के वा' ज्वरादौ महति समुत्पन्ने सति रात्रौ श्रमणाः 'सुविहिताः' शोभनानुछानाः, किम् ? - 'सर्वाहारम्' ओदनादि न भुञ्जते ॥ अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ 'आदरतरेण' अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथायार्थः ॥ ११०-१११११२ ॥ किंच
अत्थि बहुगामनगरा समणा जत्थ न उवैति न वसंति । तत्थवि रंधति गिही पगई एसा गिहत्थाणं ॥ ११३ ॥
१ प्राकृतवाक्यप्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया, हेतुत्वापेक्षया वा.
Page #136
--------------------------------------------------------------------------
________________
S
दशवैका हारि-वृत्तिः ॥६७॥
GREENERAKAR
व्याख्या-सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु 'श्रमणा' साधवो यत्र नोपयान्ति अन्यतो, न वसन्ति तत्रैव, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः॥ ११३ ॥ अमु-ते ष्पिका मेवार्थ स्पष्टयन्नाह
दशावयवं पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं । रंधति अप्पणो परियणस्स कालेण अट्ठाए ॥ ११४ ॥ व्याख्या-प्रकृतिरेषा गृहिणां वर्त्तते यद्गृहिणो ग्रामनगरनिगमेषु, निगमः-स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्य 'अर्थाय' निमित्तं कालेनेति योग इति गाथार्थः ॥११४॥
____ तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए ॥ ११५ ॥ व्याख्या-तत्र श्रमणाः 'तपखिन' इति उद्यतविहारिणो नेतरे, परक्तपरनिष्ठितमिति, कोऽर्थः?-परार्थ कतम्-आरब्धं परार्थं च निष्ठितम्-अन्तं गतं, विगतधूमम्-धूमरहितम्, 'एकग्रहणे तज्जातीयग्रहण'मिति न्यायाद्विगताकारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च-"रागेण सइंगालं दोसेण सधूमगं वियाणाहि" 'आहारम्' ओदनादिलक्षणम् 'एषन्ते' गवेषन्ते, किमर्थम् ? अत्राह-'योगानां मनोयोगादीनां संयमयोगानांवा साधनार्थ, न तु वर्णाद्यर्थमिति गाथार्थः॥११५॥ ___ नवकोडीपरिसुद्धं उग्गमउप्पायणेसणासुद्धं । छट्ठाणरक्खणट्ठा अहिंसअणुपालणट्ठाए ॥१॥
॥६७॥ १ रागेण साकार द्वेषेण सधूमकं विजानीहि.
श्रमणाः 'तपखि अन्तं गतं, विगतधूममण सइंगालं दोसेण सूत्र
ARAIGARCIAL
Jain Education in
wiw.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
SANGALOCCASSES
'व्याख्या-इयं च किल भिन्नकर्तृकी, अस्या व्याख्या-नवकोटिपरिशुद्धम् , तत्रैता नव कोव्यः, यदुत-ण ह-IN णइ १ण हणावेइ २ हणतं नाणुजाणइ ३, एवं न किणइ ३, एवं न पयई ३, एताभिः परिशुद्धं, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थ भुञ्जते ?-षट्स्थानरक्षणार्थम् , तानि चामूनि-वेयणवेयावचे इरियट्ठाए य संजमहाए। तह पाणवत्तियाए छ8 पुण धम्मचिंताए ॥१॥' अमून्यपि च भवान्तरे प्रशस्तभावनाभ्यासादहिंसानुपालनार्थम् , तथा चाह-"नाहारत्यागतोऽभावितमतेर्देहत्यागो भवान्तरेऽप्यहिंसायै भवती"तिगाथार्थः॥१॥
दिटुंतसुद्धि एसा उवसंहारो य सुत्तनिहिहो । संति विजंतित्ति य संतिं सिद्धिं च साहेति ॥ ११६ ॥ व्याख्या-दृष्टान्तशुद्धिरेषा, प्रतिपादिता, 'उपसंहारस्तु' उपनयस्तु 'सूत्रनिर्दिष्टः' सूत्रोक्तः, तच्चेदं सूत्रम्एमेए समणा मुत्ता, जे लोए संति साहुणो। विहंगमा व पुप्फेसु, दाणभत्तेसणा(णे)रया ॥३॥
अस्य व्याख्या-एवम्' अनेन प्रकारेण 'एते येऽधिकृताः प्रत्यक्षेण वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति है श्रमणाः, तपस्यन्तीत्यर्थः, एते च तत्रान्तरीया अपि भवन्ति, यथोक्तम्-"निग्गंथसक्कतावसगेरुयआजीव पंचहा समणा" अत आह-'मुक्ता' बाह्याभ्यन्तरेण ग्रन्थेन, ये 'लोके' अर्धतृतीयद्वीपसमुद्रपरिमाणे 'सन्ति' | १ न हन्ति न घातयति नन्तं नानुजानाति, एवं न क्रीणाति ३, एवं न पचति ३. २ वेदनायै वैयावृत्त्यायेार्थ च संयमार्थ च । तथा प्राणवृत्त्यै षष्ठं पुनः धर्मचिन्तायै ॥१॥ ३ निथशाक्यतापसगैरिकाजीवाः पंचधा श्रमणाः,
Jain Education
a
l
w.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
५
दशवैका हारि-वृत्तिः
॥६८॥
विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येतदाह, साधयन्तीति साधवः, किं साधयन्ति?-ज्ञानादीति ग-18
|१दुमपुम्यते । अत्राह-ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निहवा अपि मुक्ता भ-3 प्पिका. वन्त्येव न च ते साधव इति तद्व्यवच्छेदार्थत्वान्न दोषः। आह-न च ते 'सदैवसन्ती'त्यनेनैव व्यवच्छिन्ना दशावयवे इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव | दृष्टान्तइत्यत्र य इत्युद्देशः, लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किम्?-शान्ति:-सिद्धिरुच्यते तां साधयन्तीति शुद्धिः शान्तिसाधवः, तथा चोक्तं नियुक्तिकारेण-"संति विजंतित्ति य संतिं सिद्धिं व साहेति" इदं व्याख्यातमेव । 'विहंगमा इव' भ्रमरा इव पुष्पेषु, किम् ?-दानभक्तैषणासु रताः' दानग्रहणाद्दत्तं गृह्णन्ति नादत्तम्, भक्तग्रहणेन तदपि भक्तं प्रासुकं न पुनराधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु 'रता' सक्ता इति सूत्रसमासार्थः । अवयवार्थ सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि च विहङ्गमं व्याचष्टे-स द्विविधः-द्रव्यविहङ्गमो भावविहङ्गमश्च । तत्र तावद्रव्यविहङ्गमं प्रतिपादयन्नाह
धारेइ तं तु दव्वं तं दव्वविहङ्गमं वियाणाहि । भावे विहंगमो पुण गुणसन्नासिद्धिओ दुविहो ॥ ११७ ॥ व्याख्या-'धारयति' आत्मनि लीनं धत्ते तत्तु 'द्रव्य'मित्यनेन पूर्वोपात्तं कर्म निर्दिशति, येन हेतुभूतेन विहङ्गमेषूत्पत्स्यत इति, तुशब्द एवकारार्थः, अस्थानप्रयुक्तश्च, एवं तु द्रष्टव्यः-धारयत्येव, अनेन च धार-18॥६॥ यत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुत इत्येतदावेदितं भवति, द्रव्यमिति चात्र कर्मपुद्गलद्रव्यं
प्रासुकं न पुनराधय सूत्रस्पर्शिकनिर्यक्कम प्रतिपादपनाह दुवितो ॥ १९७ ॥ हेतूभूतेन ।
ASS
-5
Jain Education
a l
For Private Personal use only
Mr.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Jain Education In
+16
गृह्यते, म पुनराकाशादि, तस्यामूर्त्तत्वेन धारणायोगात्, संसारिजीवस्य च कथञ्चिन्मूर्त्तत्वेऽपि प्रकृतानुपयोगित्वात्, तथाहि - यदसौ भवान्तरं नेतुमलं यच्च विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतं न चैवमन्यः संसारिजीव इति, 'तं द्रव्यविहङ्गम' मित्यत्र यत्तदोर्नित्याभिसंबन्धादन्यतरोपादाने नान्यतरपरिग्रहादयं वाक्यार्थ उपजायते - धारयत्येव तद्रव्यं यस्तं द्रव्यविहङ्गममिति, द्रव्यं च तद्विहङ्गमश्च स इति द्रव्यविहङ्गमः, द्रव्यं जीवद्रव्यमेव, विहङ्गमपर्यायेणाऽऽवर्तनादू, विहङ्गमस्तु कारणे कार्योपचारादिति, तं 'विजानीहि' अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि 'भावे विहङ्गम' इत्यत्रायं भावशब्दो बहर्थः, कचिद्रव्यवाचकस्तद्यथा 'नासओ भुवि भावस्स, सद्दो हवइ केवलो' भावस्य - द्रव्यस्य वस्तुन इति गम्यते, कचिच्छुलादिष्वपि वर्त्तते - "जं जं जे जे भात्रे परिणमइ" इत्यादि यान् २ शुक्लादीन् भावानिति गम्यते, कचिदौदयिका|दिष्वपि वर्तते यथा - 'ओइए ओवसमिए' इत्याद्युक्त्वा 'छैव्विहो भावलोगो उ' औदयिकादय एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः भवन्त्यस्मिन्निति वा भावः तस्मिन् भावे- कर्मविपाकलक्षणे, किम् ? – 'विहङ्गमो' वक्ष्यमाणशब्दार्थः, पुनः शब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेषयति, गुणश्च संज्ञा च गुणसंज्ञे गुणः - अन्वर्थः संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्ब१ नासतो भुवि भावस्य शब्दो भवति केवल:. यययान्यान् भावान् परिणमति ३ औदयिक औपशमिकः ४ षड्विधो भावलोकः.
jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
A
A
दशवैका |न्धवाचकः, तथा च लोकेऽपि “सिद्धिर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या १ द्रुमपुहारि-वृत्तिः हेतुभूतया, किम् ?–'द्विविधो' द्विप्रकारः, गुणसिद्ध्या-अन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या च-यदृच्छाभिधान
पिका० योगेन च । आह-यद्येवं द्विविध इति न वक्तव्यम् , गुणसंज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव है
विहङ्गमप्रकारेणेह दैविध्यं, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥११७ ॥ तत्र 'यथोद्देशं निर्देश
निक्षेपाः इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराह
विहमागासं भण्णइ गुणसिद्धी तप्पइट्ठिओ लोगो । तेण उ विहङ्गमो सो भावत्थो वा गई दुविहा ॥ ११८ ॥ व्याख्या-विजहाति-विमुञ्चति जीवपुद्गलानिति विहं, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्च्यवन्ते, ताँश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुश्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्ते-दीप्यन्ते खधर्मोपेता आत्मादयो यत्र तदाकाशम्, किम् ?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह-'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयावस्थाने प्रयुक्तम्, संबन्धश्चास्य 'तेन तु विहंगमः स' इत्यत्र तेन वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थ:-तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्ध्या-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह-तत्प्रतिष्ठितो लोक तदित्यनेनाकाशपरामर्शः,
१ भेदेनेति प्र. २ विहङ्गमा० प्र.
AAA-%9A-%ARSA
Jain Education in
ALId.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठति स्म प्रतिष्ठित:-प्रकर्षेण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोक' लोक्यत इति लोकः, केवलज्ञानभाखता दृश्यत इत्यर्थः, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्तिकायस्याधारत्वेन निर्दिष्टत्वाचत्वार एवास्तिकाया गृह्यन्ते, यतो नियुक्तिकारेणाभ्यधायि-'तत्प्रतिष्ठितो लोक', 'विहङ्गमः स' इत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरयमनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स इति-चतुरस्तिकायात्मकः, 'भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह-'वा गतिर्दिविधेति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु द्रष्टव्यः-गतिर्वा द्विविधेति, तत्र गमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ॥११॥ तथा चेदमेव द्वैविध्यमुपदर्शयन्नाह
भावगई कम्मगई भावगई पप्प अस्थिकाया उ । सव्वे विहंगमा खलु कम्मगईए इमे भेया ॥ ११९॥ - व्याख्या-भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येतेषु खगता उत्पादविगमध्रौव्याख्याः हपरिणामविशेषा इति भावा-अस्तिकायास्तेषांगतिः-तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत
इति कर्म-ज्ञानावरणादि पारिभाषिकम् , क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति
in Educator
Paww.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
१ दुमपुप्पिका विहङ्गमनिक्षेपाः
॥७
॥
गतिः, तत्र 'भावगतिं प्राप्य अस्तिकायास्तु' इति अत्र भावगतिः पूर्ववत्तां प्राप्य-अभ्युपगम्याश्रित्य, किम् ? अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिमेव प्राप्य न पुनः कर्मगतिं, 'सर्वे विहङ्गमाः खलु' सर्वे-चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति विहं गच्छन्त्यवतिष्ठन्ते खसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचिन्न विहङ्गमा इति । 'कर्मगते' प्राग्निरूपितशब्दार्थायाः, किम्?-'इमौ भेदो वक्ष्यमाणलक्षणाविति गाथार्थः॥ ११९ ॥ तावेवोपदर्शयन्नाह
विहगगई चलणगई कम्मगई उ समासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विगगई ॥ १२ ॥ व्याख्या-इह गम्यतेऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि-आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने वर्तते, चलनं स्पन्दनमित्येकोऽर्थः, चलनं च तद्गतिश्च सा चलनगतिः-गमनक्रियेति भावः। कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे, कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र 'तदुदयवेदकजीवा' इति, अत्र तदित्यनेनानन्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या-विहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्ति-निर्जरयन्ति उपभुञ्जन्तीति वेदकाः तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफल
॥७०॥
Jain Education
For Private Personal use only
Jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐॐॐ545
स्वात्, अवेदकाश्च सिद्धा इति । 'विहङ्गमाः प्राप्य विहायोगतिमिति, अत्र विहे विहायोगतेरुदयादुद्गच्छन्तीति विहङ्गमाः,'प्राप्य आश्रित्य, किं प्राप्य ?-विहायोगतिम् विहायोगतिरुक्ता तां, विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि-विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति गाथार्थः॥१२० ॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह
चलनकम्मगई खलु पडुच्च संसारिणो भवे जीवा । पोग्गलवाई वा विहंगमा एस गुणसिद्धी ॥ १२१ ॥ __व्याख्या-चलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ?-चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति-कर्मशब्देन क्रियाभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च । तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणं चलनम् । कुतः?-व्यभिचाराद, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशेप्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम् , अनुखारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिं, 'प्रतीत्य' | आश्रित्य, किम् ?-संसरणं संसारः, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, | अनेन सिद्धानां व्युदासः, 'भवे इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्ता, 'जीवा' उपयोगादिलक्षणाः ।। ततश्चायं वाक्यार्थ:-चलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहं गच्छन्ति-चलन्ति । सर्वैरात्मप्रदेशैरिति विहङ्गमाः । तथा 'पुद्गलद्रव्याणि वेत्यादि, पूरणगलनधर्माणः पुद्गलाः, पुद्गलाश्च ते द्र
Join Education in
R
N
.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ७१ ॥
Jain Education In
व्याणि च तानि पुद्गलद्रव्याणि द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलाः कैश्चिदद्रव्याः सन्तोsभ्युपगम्यन्ते, 'सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः पुद्गलानां परमार्थसद्रूपताख्यापनार्थं द्रव्यग्र - हणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणि वा संसारिणो वा जीवा विहङ्गमा इति । तत्र जीवानधिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमनमेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथम् ? – 'गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः ॥ १२१ ॥ एवं गुणसिद्ध्या भावविहङ्गम उक्तः, साम्प्रतं संज्ञासिद्ध्या अभिधातुकाम आह
सन्नासिद्धिं पप्पा विहंगमा होंति पक्खिणो सव्वे । इह पुण अहिगारो विहासगमणेहि भमरेहिं ॥ १२२ ॥ व्याख्या - संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धि:, संज्ञासम्बन्ध इतियावत्, तां | संज्ञासिद्धिं 'प्राप्य' आश्रित्य किम् ? - विहे गच्छन्तीति विहङ्गमा भवन्ति, के? - पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे' समस्ता हंसादयः, पुद्गलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्ग - ममभिधाय प्रकृतोपयोगमुपदर्शयति- 'इह' सूत्रे, पुनः शब्दोऽवधारणे, इहैव नान्यत्र 'अधिकार' प्रस्तावः प्रयोजनम्, कैरित्याह - विहायोगमनैः' आकाशगमनैः 'भ्रमरेः' षट्पदैरिति गाथार्थः ॥ १२२ ॥
१ पुगलद्रव्याणां नपुंसकत्वादत्र पुंस्त्वनिर्देशः प्राकृतत्वात् २ तृतीयां प्रथमेति.
१ द्रुमपुष्पिका०
विहङ्गम
निक्षेपाः
॥ ७१ ॥
Jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
दाणेति दत्तगिण्हण भत्ते भज सेव फासुगेण्हणया । एसणतिगंमि निरया उवसंहारस्स सुद्धि इमा ॥ १२३ ॥ व्याख्या-'दानेति' सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम् , दत्तमेव गृह्णन्ति, नादत्तम् , 'भक्त' इति भक्तग्रहणं "भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणं, प्रामुकम्-आधाकर्मादिरहितं गृह्णन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम् , 'एषणात्रितये' गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसंहारस्य-उपनयस्य शुद्धिः 'इयं वक्ष्यमाणलक्षणेति गाथार्थः॥१२३ ॥
अवि भमरमहुयरिगणा अविदिन्नं आवियंति कुसुमरसं । समणा पुण भगवन्तो नादिन्नं भोत्तुमिच्छति ॥ १२४ ॥ | व्याख्या-अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापि स्त्रीसंग्रहार्थ, जातिसंग्रहार्थमिति चान्ये, अवि
दत्तं सन्त, किम् ?-आपिबन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तुमिच्छन्तीति विशेष इति गाथार्थः ॥१२४॥ साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते-कश्चिदाह-दाणभत्तेसणे रया'
इत्युक्तम् , यत एवमत एवं लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपनरोधः, अग्रहणे खवृत्त्यलाभ इति, अत्रोच्यते
वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ अस्य व्याख्या-वयं च वृत्ति 'लप्स्यामः' प्राप्स्यामः तथा यथा न कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्या-15
Jain Education
a l
For Private Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
२-१०
दशवैकाशसस्त्रैकालिकन्यायप्रदर्शनार्थः, तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेष्वाहारादिषु १ दुमपुहारि-वृत्तिः रीयन्ते' गच्छन्ति, वर्तन्ते इत्यर्थः, 'पुष्पेषु भ्रमरा यथा' इति, एतच पूर्व भावितमेवेति सूत्रार्थः॥४॥ यत-IX ष्पिका० श्चैवमतो
उपसंहार॥७२॥ महुगारसमा बुद्धा, जे भवंति अणिस्सिया।नाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥81 शुद्धिः
त्तिबेमि । पढमं दुमपुफियज्झयणं समत्तं ॥१॥ अस्य व्याख्या-'मधुकरसमा भ्रमरतुल्याः बुध्यन्ते स्म बुद्धा-अधिगततत्त्वा इत्यर्थः, क एवंभूता इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राह
अस्संजएहिं भमरेहिं जइ समा संजया खलु भवंति । एवं(य) उवमं किच्चा नूणं अस्संजया समणा ।। १२५ ॥ व्याख्या-'असंयतैः कुतश्चिदप्यनिवृत्तैः 'भ्रमरैः षट्पदैः यदि 'समाः' तुल्याः 'संयताः' साधवः, खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयताः श्रमणा इति गाथार्थः ॥ १२५ ॥ एवमुक्ते सत्याहाचार्य:-एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाचासंयतत्वस्येति । नियुक्तिकारस्त्वाह
ला॥७२॥ उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया । अणिययवित्तिनिमित्तं अहिंसअणुपालणट्ठाए ॥ १२६ ॥
Jain Education in
For Private & Personel Use Only
L
ainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐ
व्याख्या-उपमा खलु 'एषा' मधुकरसमेत्यादिरूपा कृता 'पूर्वोक्तात् पूर्वोक्तेन 'देशलक्षणोपनयाद' देशलसाक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयार्था चेह पञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इदं च भावय(यिष्य)त्येवेति गाथार्थः ॥ १२६ ॥
___जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । जह भमरा तह मुणिणो नवरि अदत्तं न भुंजंति ॥ १२७ ॥ व्याख्या-यथा 'दुमगणाः' वृक्षसङ्घाताः खभावत एव पुष्पफलनखभावाः तथैव 'नगरजनपदा' नगरादिलोकाः खयमेव पचनपाचनखभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थ वक्ष्यति, तथा मुनयो नवरम्-एतावाविशेष:-अदत्तं खामिभिर्न भुञ्जन्त इति गाथार्थः ॥ १२७ ॥ अमुमेवार्थ स्पष्टयति
कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ । भत्तं सहावसिद्धं समणसुविहिया गवेसंति ॥ १२८॥ ___ व्याख्या-'कुसुमे पुष्पे 'खभावफुल्ल' प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण 'भक्तम् ओदनादि 'खभावसिद्धम् आत्मार्थ कृतम् उद्गमादिदोषरहितम् इत्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः-शोभनानुष्ठानवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ॥ १२८ ॥ साम्प्रतं पूर्वोक्तो यो दोषः मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाह
उवसंहारो भमरा जह तह समणावि अवहजीवित्ति । दंतत्ति पुण पयंमी नायव्वं वक्कसेसमिणं ॥ १२९ ॥.
***-*-*-*-56443
दका. १३,
Jain Education in
R
ainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥७३॥
व्याख्या-'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा 'श्रमणा अपि साधवोऽप्यतावतवां-18 १दुमपुशेनेति गाथादलार्थः॥ इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः-'नानापिण्डरया दन्ता
ष्पिका० इति नाना-अनेकप्रकारोऽभिग्रहविशेषात्पतिगृहमल्पाल्पग्रहणाच पिण्ड-आहारपिण्डः, नाना चासौ पिडश्च
दशावनानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता-अनुढेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्त- यवाः पसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरमदलस्यावसरः 'दान्ता' इति पुनः पदे सौत्रे, किम् ?-ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः॥१२९ ॥ किंविशिष्टो वाक्यशेषः?, दान्ता ईर्यादिसमिताश्च । तथा चाह
जह इत्थ चेव इरियाइएसु सव्वंमि दिक्खियपयारे । तसथावरभूयहियं जयंति सब्भावियं साहू ॥ १३०॥ - व्याख्या-यथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमिती यतन्ते, तथा र्यादिष्वपि तथा सर्वस्मिन् 'दीक्षितप्रचारे' साध्वाचरितव्य इत्यर्थः, किम् ?-त्रसस्थावरभूतहितं यतन्ते 'साद्भाविक' पारमार्थिक साधव इति गाथार्थः॥१३०॥ अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आह
उवसंहारविसुद्धी एस समत्ता उ निगमणं तेणं । वुञ्चति साहुणोत्ति (य) जेणं ते महुयरसमाणा ॥ १३१॥ | व्याख्या-उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुपदर्शयति-निगमनमिति द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः ॥ १३१ ॥ निगमनार्थमेव स्पष्टयति
७३॥
in Educatan Intematon
Page #149
--------------------------------------------------------------------------
________________
तम्हा दयाइगुणसुट्ठिएहिं भमरोब्व अवहवित्तीहि । साहूहिं साहिउ त्ति उक्टुिं मंगलं धम्मो ॥ १३२ ॥ व्याख्या-तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमर इवावधवृत्तिभिः, कै?-साधुभिः 'साधितो' निष्पादितः, 'उत्कृष्टं मङ्गलम्' प्रधानं मङ्गलं 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः ॥१३२॥ इदानीं निगमनविशुद्धिमभिधातुकाम आह
निगमणसुद्धी तित्यंतरावि धम्मत्थमुज्जया विहरे । भण्णइ कायाणं ते जयणं न मुणंति न करेंति ॥ १३३ ॥ व्याख्या-निगमनशुद्धिः प्रतिपाद्यते, अत्राह-तीर्थान्तरीया अपि' चरकपरिव्राजकादया, किम् ?-'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः। भण्यतेऽत्र प्रतिवचनम्, 'कायानांत पृथिव्यादीनां 'ते' चरकादयः, किम् ?-यतनां-प्रयत्नकरणलक्षणां'न मन्यन्ते(मुणन्ति) न जानन्ति न मन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः॥१३॥ किंच
___ न य उग्गमाइसुद्धं भुजंती महुयरा वऽणुवरोही । नेव य तिगुत्तिगुत्ता जह साहू निच्चकालंपि ॥ १३४ ॥ व्याख्या-न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, 'मधुकरा इव' भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो, नैव च त्रिगुप्सिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवति-यथा साधवो
१ यथा साधवोऽनुपरोधिनः सन्तो भ्रमरा इव उद्गमादिशुद्धं भुजते न तथा ते चरकादयः न च त्रिगुप्तिगुप्ता यथा साधवः,
Jan Education
For Private 3 Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
ष्पिका.
॥७४॥
BHARASHTRA
नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात् , तस्मान्नैते साधव इति गाथार्थः ॥१३४॥
१ दुमपुसाधव एव तु साधवः, कथम् ?, यतःकार्य वायं च मणं च इंदियाइं च पंच दमयंति । धारेंति बंभचेरं संजमयंति कसाए य ॥ १३५ ॥
दशावव्याख्या-कायं वाचं मनश्चेन्द्रियाणि च पश्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति
यवा गच्छन्ति वा, वाचा निष्प्रयोजनं न ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पश्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति सायपरिकल्पितैकादशेन्द्रियव्यच्छेदार्थम् , तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति, धारयन्ति 21 ब्रह्मचर्य, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयचिफलीकरणेन चेति गाथार्थः॥१३५॥
जं च तवे उजुत्ता तेणेसिं साहुलक्खणं पुण्णं । तो साहुणो त्ति भण्णति साहवो निगमणं चेयं ॥ १३६ ॥ व्याख्या-यच 'तपसि' प्राग्वर्णितखरूपे, किम् ?-'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम्, कथम् ?-अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यतश्चैवं ततःसाधव एव भण्यन्ते साधवो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥१३६॥ इत्थमुक्तं दशावयवम् , प्रयोगं त्वेवं वृद्धा दर्शयन्ति-४॥७ अहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो
*5*5555****
Jain Education
For Private 3 Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
दिगम्बरभिक्षुभौतादिवत्, इह ये स्थावरजङ्गमभूतोपरोधपरिहारिणस्ते उभयप्रसिद्वैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टाः, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः, तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते ॥१३६ ॥ एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयवाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम् , इदानीं भूयोऽपि भयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकारः
ते उ पइन्न विभत्ती हे विर्भती विवक्खपंडिसेहो। "दिलुतो आँसंका तप्पंडिसेहो निगमणं च ॥ १३७॥ __व्याख्या-ते' इति अवयवाः, तुः पुनःशब्दार्थः, ते पुनरमी प्रतिज्ञादयः-तत्र प्रतिज्ञानं प्रतिज्ञा-वक्ष्यमाणखरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः-तस्या एव विषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववचतुर्थः, तथा| विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः, तथा आशङ्कनमाशङ्का प्रक्रमाद् दृष्टान्तस्यैवेत्यष्टमः, तथा तत्पतिषेधः अधिकृताशङ्काप्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः ॥१३७॥ व्यासार्थ तु प्रत्यवयवं वक्ष्यति ग्रन्थकार: एव, तथा चाह
ॐ5*5*35******52655
Jain Education in
a
l
OM.jainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
पिका०
देश इति, साध्यत इतिमतिपन्नसंपतिपत्तिनिबन्ध आसवचनं तस्य निर्देश
धम्मो मंगलमुकिट्ठति पइन्ना अत्तवयणनिहेसो । सो य इहेव जिणमए नन्नत्थ पइन्नपविभत्ती ॥ १३८ ॥
१ दुमपुव्याख्या-धर्मो मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह-केयं प्रतिज्ञेति?, उच्यते, 'आप्तवचननिर्देश'II इति तत्राप्त:-अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च-"आगमो ह्याप्सवचनमाप्तं दोष-18
दशावक्षयाद्विदः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसंभवात् ॥१॥” तस्य वचनम् आप्तवचनं तस्य निर्देश यवा आप्तवचननिर्देशः, आह-अयमागर्म इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति ने दोषः, पाठान्तरं वा साध्यवचननिर्देश इति, साध्यत इति साध्यम् उच्यत इति वचनम्-अर्थः यस्मात्स एबोन च्यते, साध्यं च तद्वचनं च साध्यवचनं साध्याथे इत्यर्थः, तस्य निर्देशः प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते-सच-अधिकृतो धर्मः किम् ?-'इहैव जिनमते' अस्मिन्नेव मौनीन्द्र प्रवचने 'नान्यत्र' कपिलादिमतेषु, तथाहि-प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाद्युपभोगेषु परिव्राप्रभृतयः प्राण्युपमर्द कुर्वाणाः, ततश्च कुतस्तेषु धर्मः?, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद् भावितत्वाचेति । प्रतिज्ञाप्रविभक्तिरियं-प्रतिज्ञाविषयविभागकथनमिति गाथार्थः ॥ १३८॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते-तत्र सुरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उ जं परमे । हेउविभत्ति निरुवहि जियाण अवहेण य जियंति ॥ १३९ ॥
॥ ७५॥ १ सज्झ. २ अयमागमो वचनरूपत्वात् न प्रतिज्ञा. ३ नैष० प्र० ४ अर्थः.
SCRECACAAMSAROGRESCHACHAR
Jain Education
a
l
For Private Personal use only
w.jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
Jain Education Inter
व्याख्या - सुरा - देवास्तैः पूजितः सुरपूजितः, सुरग्रहणमिन्द्राद्युपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम् ?'हेतु:' पूर्ववत्, हेत्वर्थसूचकं वेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः अस्यैव सिद्धतां दर्शयति - 'धर्मः' पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानं च धर्मस्थानम्, स्थानम् - आलय:, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सह योक्ष्यते, 'यद्' यस्मात्, किंभूते धमस्थाने ? - 'परमे' प्रधाने, किम् ? - सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इति तृतीयोऽवयवः, अधुना चतुर्थ उच्यते- हेतुविभक्तिरियम् - हेतुविषयविभागकथनम्, अथ क एते धर्मस्थाने स्थिता इत्यत्राह - 'निरुपधयः' उपधिः छद्म मायेत्यनर्थान्तरम्, अयं च क्रोधाद्युपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्व एव कषाया ये भ्यस्ते निरुपधयो - निष्कषाया', 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणादिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ॥ १३९ ॥ उक्तचतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराह
जिणवयणपदुट्ठेवि हु ससुराईए अधम्मरुइणोऽवि । मंगलबुद्धीइ जणो पणमइ आईदुयविवक्खो ॥ १४० ॥
व्याख्या - इह विपक्षः पञ्चम इत्युक्तम् स चायम्-प्रतिज्ञाविभक्त्योरिति, जिना:- तीर्थकराः तेषां वचनम् - आगमलक्षणं तस्मिन् प्रद्विष्टा - अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हु इत्ययं निपातोऽवधा -
१ विपक्षः प्रतिज्ञाविभक्त्योः सत्कः.
Finelibrary.org
Page #154
--------------------------------------------------------------------------
________________
१दुमपुपिका. दशाव
दशवैकारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु दर्शयिष्यामः, श्वशुरादीन्' श्वशुरो-लोकप्रसिद्धः, आदिशब्दात्पित्रादिहारि-वृत्तिः परिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, अपिशब्दाद्धर्मरुचीनपि, किम् ?-'मङ्गलवुद्ध्या' मङ्गल
प्रधानया धिया, मङ्गलबुद्ध्यैव नामङ्गलबुद्ध्येत्येवमवधारणस्थानम्, किम्?-'जनों लोकः, प्रकर्षेण नमति प्रणमति, 'आद्यद्वयविपक्ष' इति अत्राद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपि मङ्गलबुद्ध्या जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचनप्रद्विष्टानपीत्यनेन तु तच्छुद्धेः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः ॥१४॥
• ॥ ४० ॥ बिइयदुयस्स विवक्खो सुरेहिँ पूजंति जण्णजाईवि । बुद्धाईवि सुरणया वुच्चन्ते णायपडिवक्खो ॥ १४१॥ व्याख्या-द्वयोः पूरणं द्वितीयं द्वितीयं च तद्वयं च द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च, इदं च प्रागुक्तद्वयापेक्षया द्वितीयमुच्यते, तस्यायं विपक्षः-इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपीति, इयमत्र भावना-यज्ञयाजिनो हि मङ्गलरूपा न भवन्त्यथ च सुरैः पूज्यन्ते ततश्च सुरपूजितत्वमकारणमिति, एष हेतुविपक्षा, तथा अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते अतोऽनेनैव ग्रन्थेन 'धर्मस्थाने स्थिताः परम' इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति । उदाहरणविपक्षमधिकृत्याह-बुद्धादयोऽप्यादिशब्दात्कपिलादिपरिग्रहः, ते किम् ?-'सुरनता' देवपूजिता 'उच्यन्ते' भण्यन्ते तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः ॥१४१॥ आह-ननु दृष्टान्तमुपरिष्टाद्वक्ष्यति, एवं ततश्च तत्वरूप उक्ते तत्रैव विपक्षस्तत्प्रतिषेधश्च वक्तुं युक्तः तत्किमर्थमिह विपक्षः तत्म
5522
७६॥
Jain Educational
For Private
Personal use only
(M
ainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
Jain Education
तिषेधस्याभिधीयते ?, उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथद्वारं स्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्राप्नोति, तथा च सति ग्रन्थगौरवं जायते, तस्माल्लाघवार्थमत्रैवोच्यत इत्यदोषः । आह - "दिहंतो आसंका तप्पडिसेहो” त्ति वचनात् उत्तरत्र दृष्टान्तमभिधाय पुनरा शङ्कां तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव तत् किमर्थमिह पुनर्विपक्षप्रतिषेधावभिधीयेते ?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तद्वैविध्यख्यापनार्थम् यः खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्य| त्वाद्दाष्टन्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा च तीर्थकरांस्तथा साधूंश्च द्वावपि भिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येह | विपक्षप्रतिषेधावुक्तौ, साधूंस्त्वधिकृत्य तत्रैवाशङ्कातत्प्रतिषेधौ दर्शयिष्येते इत्यदोषः । स्यान्मतं प्रागुक्तेन वि घिना लाघवार्थमनुक्ते एव दृष्टान्ते उच्यतां कामम्, इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्च स एव दृष्टान्तः किमित्युत्तरत्रोपदिश्यते ? येन हेतुविभक्तेरनन्तरमिहैव न भण्यते, तथाहि अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्यार्हत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधानुपपद्येते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ भवतः, तथा च सति ग्रन्थलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्त
१ दृष्टान्त आशङ्का तत्प्रतिषेधः
Page #156
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥७७॥
ष्पिका दशावयवार
स्येव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तव्यौ स्तः, तथा च सत्यवयवबहुत्वं, दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ न वक्तव्यौ स्याताम्, एवं सति दशावयवा न प्राप्नुवन्ति, दशावयवं चेदं वाक्यं भङ्गयन्तरेण प्रतिपिपादयिषितम्, अस्यापि न्यायस्य प्रदर्शनार्थम्, अत एव यदुक्तं 'साधुलक्षणदृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथर वक्तव्यौ स्याता'मित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेव प्रतिज्ञादिविपक्षः पञ्चमोऽवयवो वर्तत इत्येतद्दर्शयन्निदमाह
एवं तु अवयवाणं चउण्ह पडिवक्खु पंचमोऽवयवो । एत्तो छट्ठोऽवयवो विवक्खपडिसेह तं वोच्छं ॥ १४२ ॥ __ व्याख्या-'एवम्' इत्ययम्, एव(व)कार उपप्रदर्शने, तुरवधारणे, अयमेव 'अवयवानां प्रमाणाङ्गलक्षणानां 'चतुणां' प्रतिज्ञादीनां प्रतिपक्षो' विपक्षः, पञ्चमोऽवयव इति, आह-दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थ चतुर्णामित्युक्तम् ?, उच्यते, हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात्, तद्विपक्ष एव चास्यान्तर्भावाददोष इति । उक्तः पञ्चमोऽवयवः, षष्ठ उच्यते, तथा चाह-'इत उत्तरत्र 'षष्ठोऽवयवों विपक्षप्रतिषेधस्तं 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ १४२ ॥ इत्थं सामान्यनाभिधायेदानीमायद्वयविपक्षप्रतिषेधमभिधातुकाम आह
सायं संमत्त पुमं हार्स रइ आउनामगोयसुहं । धम्मफलं आइदुगे विवक्खपडिसेह मो एसो॥ १४३ ।।
ALSASALAMGAOLOG
॥ ७७॥
Jain Education inmals
For Private & Personel Use Only
mr.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
भवतः,तथाहि यशान धर्मण वा फलं धमक तत्सुखहेतुत्वातिन तस्मादसावे
व्याख्या-'सायंति सातवेदनीयं कर्म 'संमत्तं तिसम्यक्त्वं सम्यग्भावः सम्यक्त्वं-सम्यक्त्वमोहनीयं कमैव, 'पुमति पुंवेदमोहनीयं 'हासंति हस्यतेऽनेनेति हासः तद्भावो हास्य-हास्यमोहनीयम्, रम्यतेऽनयेति रतिःक्रीडाहेतुःरतिमोहनीयं कमैव, 'आउनामगोयसुहं ति अत्र शुभशब्दःप्रत्येकमभिसंबध्यते अन्ते वचनात्,ततश्च आयुः शुभं नाम शुभं गोत्रं शुभम्, तत्रायुः शुभं तीर्थकरादिसम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि-यशोनामादि शुभं तीर्थकरादीनामेव भवति, तथोचैर्गोत्रं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलम् धर्मफलं, धर्मेण वा फलं धर्मफलम् , एतद् अहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना दू जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाडितम् , अतः स एव धर्मो मङ्गलं न श्वशुरादयः, तथाहि-मायते हितमनेनेति मङ्गलम् , तच यथोक्तधर्मेणैव मङ्गयते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वशुरादय इति स्थितम् । आह–'मङ्गलबुद्ध्यैव जनःप्रणमती'त्युक्तं तत्कथम् ? इति, उच्यते, मङ्गलबुद्ध्यापि गोपालाङ्गनादिर्मोहतिमिरोपप्लुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलवनिश्चयायालम्, तथाहिन तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते, अतद्रूप एव तद्रूपाध्यारोपद्वारेण तत्प्रवृत्तेरिति । 'आइदुगंति आद्यद्वयं प्रागुक्तं तस्मिन् आद्यद्वयविषये, विपक्षप्रतिषेधः, 'मों इति निपातो वाक्यालङ्कारार्थः 'एष' इति यथा वर्णित इति गाथार्थः ॥१४३ ॥ इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः, सम्प्रति हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधप्रतिपिपादयिषयेदमाह
Jain Education
For Private
Personel Use Only
h
w.jainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
1162 11
Jain Education
अजिइंदिय सोवहिया वहगा जइ तेऽवि नाम पुजंति । अग्गीवि होज सीओ हेउविभत्तीण पडिसेहो ॥ १४४ ॥
व्याख्या - न जितानि श्रोत्रादीनीन्द्रियाणि यैस्ते तथोच्यन्ते, उपधिश्छद्म मायेत्येनर्थान्तरम्, उपधिनासह वर्त्तन्त इति सोपधयो - मायाविनः परव्यंसका इतियावत् अथवा उपदधातीत्युपधिः - वस्त्राद्यनेकरूपः परिग्रहः, तेन सह वर्त्तन्ते ये ते तथाविधा महापरिग्रहा इत्यर्थः वर्धन्तीति वधकाः - प्राण्युपमर्दकर्त्तारः, 'जइ तेऽवि नाम पुज्यंति'त्ति यदीति पराभ्युपगमसंसूचकः, त इति याज्ञिकाः, अपिः संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्त्तन्ते, यदि ते नाम पूज्यन्ते तग्निरपि भवेच्छीतः, न च कदाचिदप्यसौ शीतो भवति, तथा वियदिन्दीवरस्रजोऽपि वान्ध्येयोरःस्थलशोभामादधीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिना जनेन पूज्यन्ते तथापि तेषां न मङ्गलत्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपि वस्तूनि तद्रूपाध्यारोपेण प्रवृत्तेः तथाहि - अकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति, अतथाभूते वस्तुनि तद्बुद्ध्या तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः, तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीण'न्ति एष हेतुतद्विभक्त्योः
१ पर्यायाः प्र० २ वध हिंसायामित्यन्यपठितधातुगणापेक्षयाऽयं प्रयोगः, अगणपठितं वधिं हिंसार्थमाश्रित्य स्यात्परं तत्रात्मनेपदसम्भवः, यदि च तेषामर्थान्तरेऽपि अनियमस्त्यादीन् प्रतीत्यपेक्ष्य स्यात्परस्मैपदिता तदा तत्रापि न दोषः,
१ द्रुमपुष्पिका०
दशाव
यवाः
॥ ७८ ॥
Page #159
--------------------------------------------------------------------------
________________
'पडिसेहोत्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणाज्ज्ञातव्य इति गाथार्थः ॥ १४४ ॥ एवं हेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्तविपक्षप्रतिषेधं दर्शयन्नाह
बुद्धाई उवयारे पूयाठाणं जिणा उ सब्भावं । दिटुंते पडिसेहो छट्ठो एसो अवयवो उ ॥ १४५ ॥ व्याख्या-'बुद्धादयः' आदिशब्दात्कपिलादिपरिग्रहः, उपचार इति 'सुपां सुपो भवन्तीति न्यायादुपचारेण किञ्चिदतीन्द्रियं कथयन्तीतिकृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम् , जिनास्तु 'सद्भावं' परमार्थमधिकृत्येति वाक्यशेषः सर्वज्ञवाद्यसाधारणगुणयुक्तत्वादिति भावना, 'दृष्टान्तप्रतिषेध' इति विपक्षशब्दलो-14 पाद् दृष्टान्तविपक्षप्रतिषेधः, किम् ?-षष्ठ एषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि ?-सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः ॥ १४५ ॥ षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभिधातुकाम आह
अरिहंत मग्गगामी दिलुतो साहुणोऽवि समचित्ता । पागरएसु गिहीसु एसते अवहमाणा उ ॥ १४६ ॥ व्याख्या-पूजामहन्तीत्यहन्तः, न रुहन्तीति वा अरुहन्तः, किम् ?-दृष्टान्त इति सम्बन्धः, तथा 'मार्गगा|मिन' इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यत-आह–साधवः' सा
धयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः ?-'समचित्ता' रागद्वेकोषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात् , आह च-पाकरतेषु' आत्मा
545440SAR
54SASHARASIS
Jain Education inte
For Private Personal Use Only
Mainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
१ द्रुमपुष्पिका प्रतिज्ञातच्छुद्ध्याद्या दशावयवा:
स्यवः, साम्प्रतमष्टममभिनित्यचदं, स तु संस्कृत्य कर्तव्योहदाणन पीडामकुर्वाणा इत्यर्थः ।
दशवैका. थेमेव पाकसक्तेषु गृहिषु' अगारिषु 'एषन्तें गवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आहहारि-वृत्तिः । 'अवहमाणा उ' न नन्तोऽनन्तः, तुरवधारणार्थः, ततश्चाघ्नन्त एव, आरम्भाकरणेन पीडामकुवोणा इत्यर्थः। ॥७९॥ | एवं द्विविधोऽपि दृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदं, स तु संस्कृत्य कर्तव्योऽहंदादिवदिति गाथार्थः॥१४६ ॥1
तत्थ भवे आसंका उद्दिस्स जइवि कीरए पागो । तेण र विसमं नायं वासतणा तस्स पडिसेहे ॥ १४७ ॥ व्याख्या-तत्र' तस्मिन् दृष्टान्ते "भवेदाशङ्का' भवत्याक्षेपः, यथा 'उद्दिश्य' अङ्गीकृत्य 'यतीनपि संयतानपि, अपिशब्दादपत्यादीन्यपि, 'क्रियते' निर्वय॑ते पाकः, कै?-गृहिभिरिति गम्यते, ततः किमित्यत आहतेन कारणेन, र इति निपातः किलशब्दार्थः, 'विषमम्' अतुल्यं 'ज्ञातम्' उदाहरणं, वस्तुतः पाकोपजीवित्वेन | साधूनामनवद्यवृत्त्यभावादिति, भावितमेवैतत् पूर्वम्, इत्यष्टमोऽवयवः, इदानीं नवममधिकृत्याह-वर्षात|णानि तस्य प्रतिषेधे इति, एतच्च भाष्यकृता प्राक् प्रपश्चितमेवेति न प्रतन्यत इति गाथार्थः ॥ १४७ ॥ उक्तो नवमोऽवयवः, साम्प्रतं चरममभिधित्सुराह
तम्हा उ सुरनराणं पुजत्ता मंगलं सया धम्मो । दसमो एस अवयवो पइन्नहेऊ पुणोवयणं ।। १४८ ॥ | व्याख्या-यस्मादेवं तस्मात् 'सुरनराणां देवमनुष्याणां पूज्यत इति पूज्यस्तद्भावस्तस्मात् पूज्यत्वात् 'मङ्गलं'। प्राग्निरूपितशब्दार्थ 'सदा सर्वकालं 'धर्मः प्रागुक्तः, 'दशम एषोऽवयव' इति सङ्ख्याकथनम्, किंविशिष्टो
BONAASIASSAARESSAMAI
॥७९॥
JainEducation,
w.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
Jain Education
ऽयमित्यत आह- 'प्रतिज्ञाहेत्वोः पुनर्वचनं' पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः ॥ १४८ ॥ उक्तं द्वितीयं दशा-वयवं साधनाङ्गता चावयवानां विनेयापेक्षया विशिष्टप्रतिपत्तिजनकत्वेन भावनीयेति । उक्तोऽनुगमः, सा|म्प्रतं नया उच्यन्ते-ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्द समभिरूढैवंभूतभेदभिन्नाः खल्वोघतः सप्त भ वन्ति, खरूपं चैतेषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते- ज्ञाननयः क्रियानयश्च तत्र ज्ञाननयदर्शनमिदम् - ज्ञानमेव प्रधान मैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह
णायंमि गिण्हियव्वे अगिण्ह्यिव्वंमि चेव अत्यंमि । जइयव्वमेव इइ जो उवएसो सो नओ नामं ॥ १४९ ॥ व्याख्या- 'णामिति ज्ञाते सम्यक्परिच्छिन्ने 'गिहियव्वे 'ति ग्रहीतव्य उपादेये 'अगिहियव्वंमित्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः उपेक्षणीयसमुचयार्थी वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः - ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तु ज्ञात एव नाज्ञाते, 'अत्यंमि' त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रकूचन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्यमेवेति अनुखारलोपाद्यतितव्यम्, एवम् अनेन प्रक्रमेणैहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इ
w.jainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
१ द्रुमपु
दशवैका० हारि-वृत्तिः
ष्पिका ज्ञानक्रि
यानयो
| त्यर्थः । इत्थं चैतदङ्गीकर्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्
"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात् ॥१॥” तथाऽऽमु[ष्मिकफलप्राप्यर्थिनापि ज्ञात एव यतितव्यम् , तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही?, किंवा णाहिति छेयपावगं? ॥१॥” इतश्चैतदेवाङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीयत्थो या विहारो बीओ गीयत्थमीसिओ चेव । इत्तो तइयविहारो णाणुनाओ जिणवरेंहि ॥१॥” यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकम(प्य)ङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम् , यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पनमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो णओ णामति 'इति' एवमुक्तेन न्यायेन य उपदेशो-ज्ञानप्राधान्यख्यापनपरः स नयो नाम-ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कायेंत्वात्तदाय
१प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति ! किं वा ज्ञास्यति छेकपापकम् ॥१॥ २ गीतार्थश्च विहारो द्वितीयो गीतार्थमित्रितश्चैव । इतस्तृतीयो विहारो नानुज्ञातो जिनवरैः ॥ १॥
॥८
in Educhland
TAjainelibrary.org
Page #163
--------------------------------------------------------------------------
________________
त्तत्त्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः॥१४९॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, ता चेदम्-क्रियैव प्रधान, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह
___णायंमि गिहियव्वे अगिहियव्वंमि चेव अत्थंमि । जइयध्वमेव इइ जो उवएसो सो नओ नामं ॥ १४९ ॥ अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्य[र्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्स्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम् , यत उक्तम्-"चेयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुजमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यम्, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहंपि सुयमहीयं किं काही चरणविप्पमुक्कस्स? । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम् ,
१ चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता ॥१॥२ सुबहुकमपि श्रुतमधीतं किं करिष्यति चरणविप्रमु| कस्य ? । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोव्यपि ॥१॥
Jain Education in
For Private & Personel Use Only
M
ainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
१ द्रुमपु
पिका० स्थितपक्षः
दशवैका०चारित्रं क्रियेत्यनन्तरम् , क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः
समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा(याव)दखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरो
चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफल॥८१॥
प्राप्तिकारणमिति स्थितम् । इति जो उवएसो सो णओ णामति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम् ?क्रियाप्राधान्यख्यापनपरः स नयो नाम-क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारू|पमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति |गाथार्थः॥ १४९ ॥ उक्तः क्रियानयः, इत्थं ज्ञाननयक्रियानयखरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसंभवाद, आचार्यः पुनराह-अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराह
सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ १५ ॥ व्याख्या-'सर्वेषामिति मूलनयानामपिशब्दात्ततेदानां च द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसंमतं वचनं 'यच्चरणगुणस्थितः साधुः' यस्मात्सर्वनया ४ एव (सर्वेऽपि नया)भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥१५० ॥
ARRRRRR
an Education Internation
For Private
Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
दुमपुष्फियनिजुत्ती समासओ वण्णिया विभासाए । जिणचउद्दसपुव्वी वित्थरेण कहयंति से अह ॥ १५१ ॥ दुमपुफियनिजुत्ती समत्ता।
सुगमा। इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां दुमपुष्पिकाध्ययनं समाप्तम् । व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया किञ्चित् । सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन ॥१॥
SAUSRICHSROOSAURUSHOSH
RACHANA
इति सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्त्तौ
प्रथममध्ययनं द्रुमपुष्पिकाख्यं समाप्तम् ॥ TEXNMIGREE
Jain Education
a
l
For Private & Personel Use Only
ADwew.jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
श्रमण्य
दशवैका. हारि-वृत्तिः
पूर्वकाध्य
॥८२॥
श्रमणपूर्वयोनिक्षेपाः
व्याख्यातं द्रमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरा- ध्ययने धर्मप्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तं च-"जस्स धि तस्स तवो जस्स तवो तस्स मुरगई सुलभा जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ॥१॥” अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नार्मवध्ययनविषयत्वादुपक्रमादिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्न निक्षेपमभिधित्सुराह नियुक्तिकारः
सामण्णपुव्वगस्स उ निकखेवो होइ नामनिष्फन्नो । सामण्णस्स चउको तेरसगो पुव्वयस्स भवे ॥ १५२ ॥ व्याख्या-श्राम्यतीति श्रमणः, [श्राम्यति तपस्यति तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः। अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ ?-अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्व चेति विशेषः, तथा चाह-श्रामण्यस्य चतुष्ककस्त्रयोदशकः पूर्वकस्य भवेन्निक्षेप इति गाथार्थः ॥१५२॥ निक्षेपमेव विवृणोति
१ यस्य धृतिस्तस्य तपो यस्य तपस्तस्य सुगतिः सुलभा । येऽतिमन्तः पुरुषास्तपोऽपि खळु दुर्लभं तेषाम् ॥ १॥ २ रूढनामेति ३ नामनिष्पन्ननिक्षेपस्य.
954545555
JainEducational
For Private Personal use only
Page #167
--------------------------------------------------------------------------
________________
समणस्स उ निकखेवो चउक्कओ होइ आणुपुब्बीए । दवे सरीरभविओ भावेण उ संजओ समणो ॥ १५३ ॥ व्याख्या-'श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेपश्चतुर्विधो भवति, 'आनुपू' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेन दुमवदवसेया, तं चानेनोपलक्षयति-दव्वे सरीरभविउत्ति । भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इति गाथार्थः ॥ १५३ ॥ अस्यैव खरूपमाह
जह मम न पियं दुक्खं जाणिय एमेव सब्वजीवाणं । न हणइ न हणावेइ य सममणई तेण सो समणो ॥ १५४ ॥ | व्याख्या-यथा मम न प्रियं दुःखं, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वम् न हन्ति खयं न घातयत्यन्यैः, चशब्दाद् घन्तं च नानुमन्यतेऽन्यम् , इत्यनेन प्रकारेण समम् अणति-तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ॥१५४॥
नथि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥ १५५ ॥ व्याख्या-नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः॥१५५॥
nin Education
ला
Jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
SHILOSASSASSISTICAS
तो समणो जइ सुमणो भावेण व जइ न होइ पावमणो । सयणे व जणे य समो समो व माणावमाणेसु ॥ १५६ ॥ ४२श्रमण्यव्याख्या-ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव पूर्वकाध्य० दर्शयति-खजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः॥१५६॥
श्रमणपूर्वउरगगिरिजलणसागरनहयलतरुगणसमो य जो होई । भमरमिगधरणिजलरुहरविपवणसमो जओ समणो ॥ १५७ ॥
योनिक्षेपाः व्याख्या-उरगसमः परकृतविलनिवासिवादाहारानास्वादनात्संयमैकदृष्टित्वाच, गिरिसमः परीषहपवनाकम्प्यत्वात्, ज्वलनसमः तपस्तेजःप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तेरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् खमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः अपवर्गफलार्थिसत्त्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः अप्रतिबद्धविहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ॥१५७ ॥
___विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं । भमरुंदुरुनडकुक्कुडअद्दागसमेण होयव्वं ॥ १॥ (प्र.) व्याख्या-श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरि१ विषे सर्वरसानामन्तर्भावात् , न तेषामनुभवस्तस्मिन्.
॥
3
Join Education Intel
w.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
Jain Education Inter
त्यागतो नम्रेण, वातसमेनेति पूर्ववत्, वञ्जुलो - वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धा|पेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन संविभागशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्क्त इति, आदर्शसमेन निर्मलतया तरुणाद्यनुवृत्तिप्रतिबिम्बभावेन च, उक्तं च- "तरुणंमि होइ तरुणो थेरो थेहिं डहरए डहरो । अद्दाओविव रूवं अणुयत्तह जस्स जं सीलं ॥ १ ॥ एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकी, अतः पवनादिषु न पुनरुक्तदोष इति ॥ १ ॥
साम्प्रतं 'तत्त्वभेदपर्यायैर्व्याख्ये 'ति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराह—
पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुते ॥ १५८ ॥
व्याख्या- प्रकर्षेण ब्रजितो गतः प्रब्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं गृहं तदस्यास्तीत्यगारोगृही न अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं व्रतं तदस्यास्तीति पाखण्डी, उक्तं च - " पाखण्डं व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि । स पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः (तम् ) ॥ २ ॥ चरतीति चरकः १ तरुणे भवति तरुणः स्थविरः स्थविरेषु वाले बालः । आदर्श इव रूपमनुवर्त्तते यस्य यच्छीलम् ॥ १ ॥
ainelibrary.org
Page #170
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
11 28 11
Jain Education
तप इति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलो भिक्षुः भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः परिसमन्तात्पापवर्जनेन व्रजति गच्छतीति परिव्राजकः, चः समुच्चये, श्रमणः पूर्ववत्, निर्गतो ग्रन्थान्निर्ग्रन्थः बाह्याभ्यन्तरग्रन्थरहित इत्यर्थः, सम्-एकीभावेनाहिंसादिषु यतः - प्रयत्नवान् संयतः, मुक्तो बाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थः ॥ १५८ ॥
तिने ताई दविए मुणी य खंते य दन्त विरए य । लूहे तीरहेऽविय हवंति समणस्स नामाई ॥ १५९ ॥ व्याख्या -तीर्णवांस्तीर्णः, संसारमिति गम्यते, त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, | रागादिभावरहितत्वाद्रव्यम्, द्रवति-गच्छति ताँस्तान् ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुचये, क्षाम्यतीति क्षान्तः - क्रोधविजयी, एवमिन्द्रियादिदमनाद्दान्तः, विरतः - प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद्र्क्षः, तीरेणार्थोऽस्येति तीरार्थी, संसारस्येति गम्यते, तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमा णात्, एतानि भवन्ति श्रमणस्य 'नामानि' अभिधानानीति गाथार्थः ॥ १५९ ॥ निरूपितः श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते - अस्य च त्रयोदशविधो निक्षेपः, तथा चाह
'णामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते य । पन्नवगपुब्ववत्थू पाहुडअइपाहुडे भावे ।। १६० ।। व्याख्या-नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अङ्कुराद्वीजं दनः क्षीरं फाणिताद्रस इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छालिक्षेत्रं, तत्पूर्वकत्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्व पूर्वः कालः शरदः प्रावृट्टू रजन्या दिवस
२ श्रमण्य
पूर्वकाध्य०
श्रमणप
र्याया०
॥ ८४ ॥
jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्व पूर्वा दिग, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वा दिक, उक्तं च-"जस्स जओ आदिचो उदेह सा तस्स होइ पुवदिसा” इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापनं (क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्व चतुर्दशानां पूर्वाणामाद्यं, तच्च उत्पादपूर्वम् , एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम् , अप्रत्यक्षखरूपाणि चैतानि, भावपूर्वम्-आद्यो भावः स चौदयिक इति गाथार्थः ॥ १६०॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्___ कहं नु कुजा सामण्णं, जो कामे न निवारए । पए पए विसीदंतो, संकप्पस्स वसं गओ? ॥१॥
अस्य व्याख्या-इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिवन्धनं भावार्थमात्रमुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-'कथं नु कुर्याच्छामण्यं यः कामान्न निवारयति? 'कथं' केन प्रकारेण,नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नु स वैयाकरणो योऽपशब्दान् प्रयुङ्क्ते, एवं कथं नु स कुर्यात् 'श्रामण्यं श्रमणभावं यः कामान् 'न निवारयति' न प्रतिषेधते, किमिति न करोति ?, तत्र "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति वचनात्
१ यस्य यत आदित्य उदेति सा तस्य भवति पूर्वदिग्. २ पूर्ववृत्तौ दर्शनेऽप्यादर्शेषु दृश्यमानेष्वदृश्यमानता
दश.१५
Jan Education
For Private Personel Use Only
dow.jainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥ ८५ ॥
Jain Education
कारणमाह - 'पदे पदे विषीदन् संकल्पस्य वशं गतः' कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे वि षीदनात्संकल्पस्य वशंगतत्वात् । [ अप्रशस्ताध्यवसायः संकल्पः ] इति सूत्रसमासार्थः ॥ १ ॥ अवयवार्थं तु सूत्रस्पर्शनियुक्त्या प्रतिपादयति तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्ख
रूपमाह
नामंठवणाकामा दव्वकामा य भावकामा य । एसो खलु कामाणं निक्खेवो चडविहो होइ ॥ १६९ ॥ व्याख्या-नामस्थापनाकामा इत्यत्र कामशब्दः प्रत्येकमभिसंबध्यते, द्रव्यकामाश्च भावकामाश्च चशब्दौ स्वगतानेक भेदसमुच्चयार्थी, एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः ॥ १६१ ॥ तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाह -
सद्दरसरूवगंधाफासा उदयंकरा य जे दव्वा । दुविहा य भावकामा इच्छाकामा मयणकामा ॥ १६२ ॥ व्याख्या-शब्दरसरूपगन्धस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा हुति, भावकामानाह - 'द्विविधाश्च' द्विप्रकाराश्च भावकामाः, इच्छाकामा मदनकामाश्च तत्रैषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इतीच्छाकामाः, मदयतीति तथा मदनः - चित्रो मोहोदयः स एव कामप्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः ॥ १६२ ॥ इच्छाकामान् प्रतिपादयति
२ श्रामण्य
पूर्वकाध्य ०
कामनि
क्षेपाः
॥ ८५ ॥
jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
द्वयापार इत्यन्ये, या आह-वेदोपयोगः' वेयत कामानाह-मदने' इति पर धर्म
इच्छा पसत्थमपसत्थिगा य मयणमि वेयउवओगो । तेणहिगारो तस्स उ वयंति धीरा निरुत्तमिणं ॥ १६३ ॥ व्याख्या-इच्छा प्रशस्ता अप्रशस्ता च, अनुखारोऽलाक्षणिकः सुखमुखोचारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा, उक्ता इच्छाकामाः, मदनकामानाह–'मदने' इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये कोऽसावित्यत आह-वेदोपयोगः' वेद्यत इति वेदः-स्त्रीवेदादिस्तदुपयोगः-तद्विपा-| कानुभवनम् , तद्वयापार इत्यन्ये, यथा स्त्रीवेदोदयेन पुरुषं प्रार्थयत इत्यादि, 'तेनाधिकार' इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, 'तस्य तु' मदनकामस्य वदन्ति 'धीराः' तीर्थकरगणधरा निरुक्तम्, 'इदं वक्ष्यमाणलक्षणमिति गाथार्थः॥१६३ ॥
विसयसुहेसु पसत्तं अबुहजणं कामरागपडिबद्धं । उक्कामयंति जीवं धम्माओ तेण ते कामा ॥ १६४ ॥ व्याख्या-विषीदन्ति-अवबध्यन्ते एतेषु प्राणिन इति विषयाः-शब्दादयः तेभ्यः सुखानि तेषु प्रसक्तःआसक्तस्तं, जीवमिति योगः, स एव विशेष्यते-अबुधः-अविपश्चिजन:-परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, अनेन बाह्यं विषयसुखप्रसक्तिहेतुमाह, 'कामरागप्रतिबद्ध'मिति कामामदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो-व्याप्तस्तम्, अनेन त्वान्तरं विषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्कामरागप्रतिबद्धत्वाच विषयसुखेषु प्रसक्तमिति भावः, किम् ?-निरुक्तवैचित्र्यादाहतत्प्रत्यनीकत्वादुत्क्रामयन्ति-अपनयन्ति जीवमनन्तरविशेषितम् , कुतो?, धर्मात्, यत्तदोर्नित्याभिसंबन्धात्
CANADASANCHARACLOSAROKAUSAMS
JainEducationK E
For Private
Personal Use Only
jainelibrary.org
Page #174
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
२श्रामण्यपूर्वकाध्य. कामस्य पदस्य च निक्षेपाः
॥८६॥
45%25A5%25AC
येन कारणेन तेन (ते) सामान्येनैव कामरागः कामा इति गाथार्थः ॥ अन्ये पठन्ति-उत्क्रामयन्ति यस्मा अत्र चाबुधजन एव विशेष्यः, शेषं पूर्ववत् ॥ १६४ ॥
अन्नंपिय से नाम कामा रोगत्ति पंडिया विति । कामे पत्थेमाणो रोगे पत्थेइ खलु जंतू ॥ १६५ ॥ __ व्याख्या-अन्यदपि च 'एषां कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रूवते, किमित्येतदेवमत आह-कामान् प्रार्थयमान:-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे का- र्योपचारादिति गाथार्थः ॥ १६५ ॥ इत्थं पूर्वार्धे सूत्रस्पर्शिकनियुक्तिमभिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह
__णामपयं ठवणपयं दव्वपयं चेव होइ भावपयं । एक्केकपिय एत्तो णेगविहं होइ नायव्वं ॥ १६६ ॥ व्याख्या-नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपि च 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः॥ १६६ ॥ अवयवार्थ तु नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपदमभिधित्सुराह
आउट्टिमउकिन्नं उण्णेजं पीलिमं च रंगं च । गंथिमवेढिमपूरिम वाइमसंघाइमच्छेजं ॥ १६७ ॥ व्याख्या-आकोहिमं जहा रूवओ हेट्ठा वि उवरि पि मुहं काऊण आउडिजति, उत्कीर्ण शिलादिषु ना१ आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि मुखं कृत्वाऽऽकुव्यते.
॥८६॥
%
Jain Education
For Private Personal Use Only
w.jainelibrary.org
Page #175
--------------------------------------------------------------------------
________________
Jain Education
मकादि, तेहा बउलादिपुष्पसंठाणाणि चिक्खिल्लमयपडिबिंबगाणि कार्ड पञ्चंति, तओ तेसु वग्घारिता म यणं छुन्भति, तओ मयणमया पुप्फा हवन्ति, एतदुपनेयम्, पीडावच - संवेष्टितवस्त्रभङ्गावलीरूपं, रत्तावयवच्छविविचित्तरूवं रङ्गं चः समुच्चये, 'ग्रथितं' मालादि, 'वेष्टिमं' पुष्पमयमुकुटरूपं, चिकिखल्लमयं कुण्डिकारूपं अणेगच्छिदं पुप्फथामं पूरिमं, वातत्र्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, संघात्यं - कक्षुकादि, छेद्यं - पत्रच्छेद्यादि । पदता चास्य पयतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः ॥ १६७ ॥ उक्तं द्रव्यपदम् अधुना
भावपदमाह
भावपयंपि य दुविहं अवराहपयं च नो य अवराहं । नोअवराहं दुविहं माउगनोमाउगं चेव ॥ १६८ ॥
व्याख्या - भावपदमपि च द्विविधम्, द्वैविध्यमेव दर्शयति- अपराधहेतुभूतं पदमपराधपदम् - इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेदसमुच्चयार्थः, 'णोअवराहं 'ति चशब्दस्य व्यवहितोपन्यासान्नो अपराधपदं च, चः पूर्ववत्, नोअपराधमिति - नोअपराधपदं द्विविधम्- 'माउअ नोमाउअं चेव'त्ति मातृकापदं नोमातृका - पदं च तत्र मातृकापदं मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे "उत्पन्ने इ वा " इत्यादि, नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथार्थः ॥ १६८ ॥
१ तथा बकुलादिपुष्पसंस्थानानि कर्दममयप्रतिविम्बानि कृत्वा पच्यन्ते ततस्तेषु उष्णीकृत्य मदनं क्षिप्यते, ततो मदनमयानि पुष्पाणि भवन्ति २ रतावयवच्छविविचित्ररूपम्. ३ कर्दममयं कुण्डिकारूपम् अनेकच्छिद्रं पुष्पस्थानम्.
ww.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ८७ ॥
Jain Education
नोमाउगंपि दुविहं गहियं च पइन्नयं च बोद्धव्वं । गहियं चउप्पयारं पइन्नगं होइ [अ]णेगविहं ॥ १६९ ॥
व्याख्या- 'नोमायंपि' ति नोमातृकापदमपि द्विविधम्, कथमित्याह - 'ग्रथितं च प्रकीर्णकं च बोद्धव्यम्' ग्रथितं रचितं बद्धमित्यनर्थान्तरम्, अतोऽन्यत्प्रकीर्णकं प्रकीर्णक कथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकारंगद्यादिभेदात् प्रकीर्णकं भवत्यनेकविधम् उक्तलक्षणत्वादेवेति गाथार्थः ॥ १६९ ॥ ग्रथितमभिधातु
काम आह
गजं पज्जं गेयं चुण्णं च चउव्विहं तु गहियपयं । तिसमुट्ठाणं सव्वं इइ बेंति सलक्खणा कइणो ।। १७० ।। महुरं उनिजुत्तं गहियमपायं विरामसंजुत्तं । अपरिमियं चऽवसाणे कव्वं गज्जं ति नायव्वं ॥ १७१ ॥
पजं तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाएहिँ अक्खरेहिं य एव विहिष्णू कई बेंति ।। १७२ ॥ तंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसन्नाए । १७३ ॥
अत्थबहुलं महत्थं हेउनिवाओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं ॥ १७४ ॥ नोअवराह्यं गयं व्याख्या - गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात्, एतच त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं 'सर्व' निरवशेषम्, आह एवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्यत्वादेव मोक्षस्येति, लौकिकपद| लक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, 'इइ' एवं ब्रुवते 'सलक्षणा' लक्षणज्ञाः कवय इति गाथार्थः ॥ १७० ॥
२ श्रामण्य
पूर्वकाध्य०
पदनि
क्षेपाः
11 2011
w.jainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
SHAHISISUSTUS ROSAS
गद्यलक्षणमाह-मधुरं' सूत्रार्थोभयैः श्रव्यम् ‘हेतुनियुक्तं' सोपपत्तिकम् 'ग्रथितं' बद्धमानुपूर्व्या 'अपादं विशिष्टच्छन्दोरचनायोगात्पादवर्जितम् विरामः-अवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा-जिणवरपादारविंदसंदाणिउरुणिम्मल्लसहस्स एवमादि असमाणिउं न चिट्ठइत्ति, यतिविशेषसंयुक्तं अन्ये, अपरिमितं चावसाने बृहद्भवतीत्येके, अन्ये त्वपरिमितमेव भवति बृहदित्यर्थः, अवसाने मृदु पव्यत इति शेषः,
काव्यं गद्यम्, 'इति' एवंप्रकारं ज्ञातव्यमिति गाथार्थः ॥ १७१ ॥ अधुना पद्यमाह-पद्यं तु, तुशब्दो विशेषPणार्थः, भवति 'त्रिविधं त्रिप्रकारं, सममर्धसमं च नाम विषमं च, कैः सममित्यादि ?, अत्राह-पादैरक्षरैश्च,
पादैः चतुःपादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समान्यक्षराणि, विषमं तु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञाः' छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थः ॥ १७२ ॥ अधुना गेयमाह-तत्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयं, 'पञ्चविधम् उक्तैर्विधिभिः 'गीतसंज्ञायां गेयाख्यायाम्, तत्र तत्रीसमं वीणादितत्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि.योजनीयम् , नवरं ताला-हस्तगमाः, वर्णा-निषादपश्चमादयः, ग्रहा-उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ये, लया:-तनीखन
१ यथा जिनवरपादारविन्दसंदानितोरुनिमलसहस्र एवमाद्यसमाप्य न तिष्ठति.
JainEducation
For Private
Personal Use Only
Haw.jainelibrary.org
Page #178
--------------------------------------------------------------------------
________________
२श्रामण्यपूर्वकाध्य पदनिक्षेपाः
+
दशवका० विशेषाःतत्थं किल कोणएण तंती छिप्पइ तओ पहेहि अणुमजिजइ, तत्य अण्णारिसो सरो उद्वेइ, सो हारि-वृत्तिःलयो त्ति गाथार्थः॥१७३ ॥ साम्प्रतं चौर्ण पदमाह-अर्थों बहुलो यस्मिंस्तदर्थबहुलम्, 'कचित्प्रवृत्तिः कचि
दप्रवृत्तिः, कचिद्विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं वदन्ति ॥१॥ ततश्वेभिः प्रकारबह्वर्थम् , महान्-प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिंस्तन्महार्थम्, 'हेतुनिपातोपसगैंर्गभीरम्' तत्रान्यथाऽनुपपत्तिलक्षणो हेतुः, यथा-मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात्, चवाखल्वादयो निपाताः, पर्युतसमवादय उपसर्गाः, एभिरगाधम्, 'बहुपादम्' अपरिमितपादम् 'अव्यवच्छिन्नं श्लोकवद्विरामरहितम् , गमनयैः शुद्धम् , गमा:-तदक्षरोचारणप्रवणा भिन्नार्थाः, यथा 'इह खलु छज्जीवणिया० कयरा खलु सा छज्जीवणिया०' इत्यादि, नया:-नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण पदं ब्रह्मचर्याध्ययनपदवदिति गाथार्थः ॥ १७४ ॥ उक्तं ग्रथितं, प्रकीर्णकं लोकादवसेयम्, उक्तं नोअपराधपदम्, अधुना अपराधपदमाह
इंदियविसयकसाया परीसहा वेयणा य उवसग्गा । एए अवराहपया जत्थ विसीयंति दुम्मेहा ॥ १७५ ॥ व्याख्या-इन्द्रियाणि-स्पर्शनादीनि विषयाः-स्पर्शादयः कषायाः-क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्दः, 'परीषहाः' क्षुत्पिपासादयः 'वेदना' असातानुभवलक्षणा उपसर्गा-दिव्यादयः, एतानि 'अपराधपदानि' १ तत्र किल कोणकेन तन्त्री स्पृश्यते, ततो नखैरनुमृद्यते, तत्रान्यादृशः खर उत्तिष्ठते, स लय इति । २ इह खलु षड्जीवनिका कतरा खलु सा षड्जीवनिका.
-
SEKS2454545
-
Jain Education inte
Page #179
--------------------------------------------------------------------------
________________
मोक्षमार्ग प्रत्यपराधस्थानानि, 'यत्र' येष्विन्द्रियादिषु सत्सु 'विषीदन्ति' आ(अव)बध्यन्ते, किंसर्व एव?, नेत्याह
-दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तारमुत्तरन्तीति गाथार्थः ॥१७५॥ क्षुल्लकस्तु| पदे पदे विषीदन् संकल्पस्य वशं गतः, कोऽसौ खुल्लओ त्ति, कहाणयं-कुंकुणओ जहा एगो खंतो सपुत्तो पव्वइओ, सो य चेल्लओ तस्स अईव इहो, सीयमाणो य भणइ-खंता! ण सक्केमि अणुवाहणो हिंडिउं, अणुपाए खंतेण दिण्णाओ उवाहणाओ, ताहे भणइ-उवरितलासीएणं फुहृति, खल्लिता से कयाओ, पुणो भणइ-५ सीसं मे अईव डज्झइ, ताहे सीसवारिया से अणुण्णाया, ताहे भणइ-ण सकेमि भिक्खं हिंडिउं, तो से पडिसए ठियस्स आणेइ, एवं ण तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुण्णाओ, पुणो भणइ-ण तरामि खंत! लोयं काउं, तो खुरेण पकिज्जियं, ताहे भणइ-अण्हाणयं न सकेमि, तओसे फासुयपाणएण कप्पो दिज्जइ, आयरियपाउग्गं वत्थजुयलयं धिप्पइ, एवं जं जं भणइ तं तं सो खंतोणेहपडिबद्धो तस्सणुजाणइ, एवं काले गच्छमाणे पभणिओ-न तरामि अविरइयाए विणा अच्छिउं खंतत्ति, ताहे खंतो भणइ-सढो, अजो
१क्षुल्लक इति?, कथानकम्-कोकणकः यथा एको वृद्धः सपुत्रः प्रव्रजितः, स च क्षुल्लकः तस्यातीवेष्टः, सीदंश्च भणति-वृद्ध ! न शक्नोमि अनुपानको हिण्डितुमनुकम्पया बृद्धेन दत्तौ उपानहौ, तदा भणति-उपरितलौ शीतेन स्फाटयतः, खल्यौ तस्य कृते, पुनर्भणति-शीर्ष मे अतीव दह्यते, तदा शीर्षद्वारिका तस्सायनुज्ञाता, मतदा भणति-न शक्नोमि भिक्षां हिण्डितुं, ततस्तस्य प्रतिश्रये स्थितस्य आनयति, एवं न शक्नोमि वृद्ध ! भूमौ खप्तम्, तदा संस्तारकः तस्य अनुज्ञातः, पुनर्भणति-४
न शक्नोमि वृद्ध ! लोचं कर्तुं, ततः क्षुरेण प्रकृतं, तदा भणति-अम्बानतां न शक्नोमि, ततस्तस्य प्रासुकमानकेन कल्पं ददाति, आचार्यप्रायोग्यं वस्त्रयुगलकं गृह्यते, एवं यद् यद्भणति तत्तत् स वृद्धः स्नेहप्रतिबद्धः तस्यानुजानाति, एवं काले गच्छति प्रभणति-न शक्नोमि अविरतिकया विना स्थातुं वृद्ध ! इति, तदा वृद्धो भणति
Jain Education Intel
For Private & Personel Use Only
Jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ८९ ॥
गोत्ति काऊण पडिसयाओ णिप्फेडिओ, कम्मं काउं ण याणेइ, अयाणंतो खणसंखडीए धाणिं काउं अजिण्णेण मओ, विसयविसहो मरिडं महिसो आयाओ, वाहिज्जइ य, सो य खंतो सामण्णपरियागं पालेऊण आउकखए कालगओ देवेसु उववण्णो, ओहिं पउंजइ, ओहिणा आभोएऊण तं चेल्लयं तेण पुव्वणेहेणं तेसिं गोहाणं हत्थओ किणइ, वेडब्बियभंडीए जोएइ, बाहेइ य गरुगं, तं अतरंतो वोढुं तोत्तएण विंधेउं भणइ-ण तरामि खंता! भिक्खं हिण्डिउं, एवं भूमीए सयणं लोयं काउं एवं ताणि वयणानि सव्वाणि उच्चारेइ जाव अविरययाए विणा न तरामि खंतति, ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं कहिं एरिसं वकं सुअं ति ?, ताहे ईहा हमग्गणगवेसणं करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्नं, देवेण ओही पउत्ता, संबुद्धो, पच्छा भत्तं पञ्चकखाइत्ता देवलोगं गओ । एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छइ, जम्हां एस दोसो तम्हा अट्ठा| रससीलंगसहस्साणं सारणाणिमित्तं एए अवराहपए वज्जेज्ज । तथा चाह
१. शठः, अयोग्य इति कृत्वा प्रतिश्रयात् निष्कासितः, कर्म कर्तुं न जानाति, अजानन् क्षणसंखण्डयां भ्राणि कृत्वाऽजीर्णेन मृतः, विषयविषार्तो मृत्वा महिषो जातः, वाह्यते च स च वृद्धः श्रामण्यपर्यायं पालयित्वा आयुःक्षये कालगतो देवेषूत्पन्नः अवधिं प्रयुणक्ति, अवधिना आभोगयित्वा तं धुकं तेन पूर्वस्नेहेन तेषां गोधानां हस्तात् क्रीणाति, वैक्रियगत्र्यां योजयति, वाहयति च गुरुकं, तं अशक्नुवन्तं वोढुं तोत्रकेण वैधयित्वा भणति न शक्नोमि वृद्ध! भिक्षां हिण्डितुम् एवं भूमौ शयनं, लोचं कर्तुम्, एवं तानि वचनानि सर्वाणि उच्चारयति यावदविरतिकया विना न शक्नोमि वृद्धेति, तदा एवं भणतस्तस्य महिषस्य इदं चित्तं जातं कुत्र ? एतादृशं वाक्यं श्रुतमिति, तदा ईहापोहमार्गणगवेषणाः करोति, एवं चिन्तयतस्तस्य जातिस्मरणं समुत्पन्नं, देवेनावधिः प्रयुक्तः संबुद्धः पश्चात् भक्तं प्रत्याख्याय देवलोकं गतः, एवं पदे पदे विषीदन् संकल्पस्य वशं गच्छति, यस्मात् एष दोषः तस्मादष्टादशशीलाङ्गसहस्राणां स्मरणनिमित्तं एतानि अपराधपदानि वर्जयेत्,
२ श्रामण्यपूर्वकाध्य० संकल्पकक्षुलको ०
॥ ८९ ॥
Page #181
--------------------------------------------------------------------------
________________
Jain Education I
अट्ठारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता । तेसि पडि (रि) रक्खणट्ठा अवराहपए उ वज्जेज्जा ।। १७६ ॥
व्याख्या-अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं - भावसमाधिलक्षणं तस्याङ्गानि - भेदाः कारणानि वा शीलाङ्गानि तेषां 'जिनैः' प्राग्निरूपितशब्दार्थेः 'प्रज्ञप्तानि' प्ररूपितानि, 'तेषां शीलाङ्गानां 'परिरक्षणार्थं परिरक्षणनिमित्तम् 'अपराधपदानि' प्राग्निरूपितवरूपाणि 'वर्जयेत्' जह्यादिति गाथार्थः ॥ १७६ ॥ साम्प्रतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह
जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निष्पत्ती ॥ १७७ ॥ सामण्णपुव्वयनिज्जुत्ती समत्ता ॥२॥ व्याख्या- तत्थ ताव जोगो तिविहो, कायेण वायाए मणेणं ति, करणं तिविहं- कयं कारियं अणुमोहयं, सन्ना चडव्विहा, तंजहा- आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा, इंदिए पंच, तंजहा- सोइंदिए चक्खिदिए घाणिंदिए जिन्भिदिए फासिंदिए, पुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेंद्रिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा खंती मुत्ती अज्जवे मद्दवे लाघवे सचे तवे संजमे य आकिंचणया बंभचेरवासे ।
१ तत्र तावद्योगस्त्रिविधः कायेन वाचा मनसेति करणं त्रिविधं कृतं कारितमनुमोदितं संज्ञा चतुर्विधा तद्यथा आहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा, इन्द्रियाणि पञ्च तद्यथा श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिहेन्द्रियं स्पर्शनेन्द्रियं पृथ्वीकायिकादयः पञ्च द्वीन्द्रिया यावत् पश्चेन्द्रियाः अजीवनिकायपञ्चमाः, श्रमणधर्मो दशविधः, तद्यथा- क्षान्तिर्मुक्तिरार्जवं मार्दवं लाघवं सत्यं तपः संयमश्च अकिञ्चनता ब्रह्मचर्यवासः,
Page #182
--------------------------------------------------------------------------
________________
दशवैका०४ एसा ठाणपरूवणा, इयाणिं अट्ठारसण्हं सीलंगसहस्साणं समुक्त्तिणा-काएणं न करेमि आहारसन्नाप- श्रामण्यहारि-वृत्तिः डिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ १, इयाणिं
बिइओभण्णइ-काएणंण करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए मुत्ति-| १८ सहस्रसंपजुत्ते, एस बीइओगमओ, इयाणिं तइयओएवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस दस- शीलाङ्गानि मओ गमओ। एए दस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणवि दस चेव, एवं जाव अ-16 जीवकाएणवि दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं चक्खिदिएणवि सयं, घाणिदिएणवि सयं, जिभिदिएणवि सयं, फासिदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धाणि, एवं भयसण्णाएविपंच सयाणि, मेहुणसण्णाएवि पंचसयाणि, परिग्गह-६
१ एषा स्थानप्ररूपणा, इदानीं अष्टादशानां शीलासहस्राणां समुत्कीर्तना-कायेन न करोमि आहारसंज्ञाप्रतिविरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रति-५ * विरतः क्षान्तिसंप्रयुक्तः, एष प्रथमो गमः, इदानी द्वितीयो भण्यते-कायेन न करोमि आहारसंज्ञाप्रति विरतः श्रोत्रेन्द्रियसंवृतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्ति
संप्रयुक्तः एष द्वितीयो गमः, इदानीं तृतीयः, एवमेतेन क्रमेण यावद्दशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दशमो गमः, एते दश गमाः पृथ्वीकायसंयमममुश्चता लब्धाः,* एवमकायेनाऽपि दशैव, एवं यावदजीवकायेनापि दशैव, एवमेतत् अनूनं शतं गमकानां श्रोत्रेन्द्रियसंवृतममुश्चता लब्धम् , एवं चक्षुरिन्दियेणापि शतं, घ्राणेन्द्रियेणापि शतं, जिहेन्द्रियेणापि शतं, स्पर्शनेन्द्रियेणापि शतं, एवमेतानि पञ्च गमशतानि आहारसंज्ञाप्रतिविरतममुञ्चता लब्धानि, एवं भयसंझयाऽपि पञ्च शतानि मैथुन
॥९ ॥ | संज्ञयाऽपि पञ्च शतानि परिप्रहसंज्ञयापि
Jain Education
a
l
For Private Personal Use Only
v.ininelibrary.org
Page #183
--------------------------------------------------------------------------
________________
दश. १६ Jain Education In
सण्णाएवि पंच सयाणि, एवमेयाणि वीसं गमसयाणि ण करेमि अमुञ्चमाणेण लद्धाणि, एवं ण कारवेमित्ति वीसं सयाणि, करंतंपि अन्नं न समणुजाणामित्ति वीसं सयाणि, एवमेयाणि छ सहस्साणि कार्य अमुंचमाणेण लद्वाणि, एवं वायाएव छ सहस्साणि, एवं मणेणवि छ सहस्साणि । एवमेतेन प्रकारेण शीलाङ्गसहत्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः ॥ १७७ ॥ न केवलमयमधिकृतसूत्रोक्तः उक्तवच्छ्रामण्याकरणादश्रमणः किन्त्वाजीविकादिभयप्रव्रजितः संक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव - अत्याग्येव, कथम् ?, यत आह सूत्रकारः
वत्थगंधमलंकार, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइति च ॥२॥ अस्य व्याख्या- 'वस्त्रगन्धालङ्कारानि'ति, अत्र वस्त्राणि - चीनांशुकादीनि गन्धाः - कोष्ठपुटादयः अलङ्काराः -कटकादयः, अनुखारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, 'शयनानि पर्यङ्कादीनि चशब्द आसनाद्यनुक्तसमुच्चयार्थः, एतानि वस्त्रादीनि किम् ?, 'अच्छन्दा' अखवशा ये केचन 'न भुञ्जते' नासेवन्ते, किं बहुवचनोदेशेऽप्येकवचननिर्देशः ?, विचित्रत्वात्सूत्रगतेर्विपर्ययश्च भवत्येवेति कृत्वा, आह— 'नासौ त्यागीत्युच्यते' सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः ॥ २ ॥ कः पुनः सुबन्धुरिति ?, अत्र कथानकम्-जया णंदो चंद्रगुत्तेण
१ पञ्च शतानि, एवमेतानि विंशतिर्गमशतानि न करोमीति अमुञ्चता लब्धानि एवं न कारयामीति विंशतिः शतानि कुर्वन्तमप्यन्यं न समनुजानामीति विंशतिः शतानि, एवमेतानि षट् सहस्राणि कायममुञ्चता लब्धानि एवं वाचाऽपि पट् सहस्राणि, एवं मनसाऽपि पद सहस्राणि यदा नन्दश्चन्द्रगुप्तेनं
jainelibrary.org
Page #184
--------------------------------------------------------------------------
________________
दशवैका०
हारि-वृत्तिः ॥ ९१॥
SACHCRACROADCAREERACK
णिच्छुडो, तया तस्स दारेण निगच्छंतस्स दहिया चंदगुत्ते दिहि बंधेइ, एयं अक्खाणयं जहा आवस्सए जाव २ श्रामण्यबिंदुसारो राया जाओ, णंदसंतिओ य सुबंधू णाम अमच्चो, सो चाणक्कस्स पदोसमावण्णो छिद्दाणि मग्गइ, पूर्वकाध्य० अण्णया रायाणं विण्णवेइ-जइवि तुम्हे अम्हं वित्तंण देह तहावि अम्हेहिं तुम्ह हियं वत्तव्वं, भणियं च-तुम्ही सुबन्धूमाया चाणक्केण मारिया, रण्णा धाई पुच्छिया, आमंति, कारणं ण पुच्छियं, केणवि कारणेण रण्णो य सगासंदाहरणं चाणक्को आगओ, जाव दिहि न देई ताव चाणको चिंतेइ-रुट्ठो एस राया, अहं गयाउओत्तिकाउं दव्वं पुत्त|पउत्ताणं दाऊणं संगोवित्ता य गंधा संजोइआ, पत्तयं च लिहिऊण सोऽवि जोगो समुग्गे छूढो, समुग्गो य चउसु मंजूसासु छुढो, तासु छुभित्ता पुणो गन्धोवरए छढो, तं बहहिं कीलियाहिं सुघडियं करेत्ता दब्वजायं णातिवग्गं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं अन्भुवगओ, रण्णा य पुच्छियं
SACROCOCC CCCACANCY
१ निक्षिप्तः (निष्काशितः), तदा तस्य द्वारेण निर्गच्छतो पुत्री चन्द्रगुप्ते दृष्टिं बध्नाति, एतदाख्यानक यथाऽऽवश्यके यावद्विन्दुसारो राजा जातः, नन्दसत्कश्च सुबन्धुनामाऽमायः, स चाणक्ये प्रवेषमापन्नः, छिद्राणि मार्गयति, अन्यदा राजानं विज्ञपयति-यद्यपि यूयमस्मभ्यं वित्तं न दत्य तथाप्यस्माभिर्युष्माकं हितं वक्तव्यं, भणितं च-युष्माकं माता चाणक्येन मारिता, राज्ञा धात्री पृष्टा, ओमिति, कारणं न पृष्टं, केनापि कारणेन राज्ञश्च सकाशं चाणक्य आगतः, यावदृष्टिं न ददाति तावचाणक्यः चिन्तयति-रुष्ट एष राजा, अहं गतायुरितिकृत्वा द्रव्यं पुत्रपौत्रेभ्यो दत्त्वा संगोप्य च गन्धाः संयोजिताः, पत्रकं च लिखित्वा सोऽपि योगः समुन्द्रे क्षिप्तः, समुद्गश्च चतसृषु मजूषासु क्षिप्तः, तासु क्षिप्त्वा पुनर्गन्धापवरके क्षिप्तः, तं बहूभिः कीलिकाभिः सुघटितं कृत्वा द्रव्यजातं ज्ञातिवर्ग च धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान् , राज्ञा च पृष्ट
॥९१॥
Jain Education
a
l
For Private & Personal use only
A
nw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
चांणको किं करेइ ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं अहो मया असमिक्खियं कयं, सव्यंतेउरजोहबलसमग्गो खामेडं निग्गओ, दिट्ठो अणेण करीसमज्झट्ठिओ, खामियं सबहुमाणं, भ णिओ अणेण-नगरं वच्चामो, भाइ-मए सव्वपरिचाओ कओत्ति । तओ सुबंधुणा राया विष्णविओ - अहं से पूयं करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिद्ववेइ, सो य करीसो पलित्तो, दडो चाणक्को, ताहे सुबंधुणा राया विष्णविओ- चाणक्कस्स संतियं घरं ममं अणुजाणह, अणुण्णाए गओ, पचविक्खमाणेण य घरं दिट्ठो अपवरओ घट्टिओ, सुबंधू चिंतेह - किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूस पासइ, सावि उग्घाडिया, जाव समुग्गं पासह, मघमघंतं गंधं सपत्तयं पेच्छह, तं पत्तयं वाएइ, तस्स य पतगस्स एसो अत्थो-जो एवं चुण्णयं अग्घाइ सो जइ हाइ वा समालभइ वा अलंकारेइ सीउद्गं पिवइ महईए सेजाए सुवइ जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अण्णे वा इट्ठे
१ चाणक्यः किं करोति ?, धात्री च तस्मै सर्वे यथावृत्तं परिकथयति, गृहीतपरमार्थेन च भणितं - अहो मया असमीक्षितं कृतं सर्वान्तःपुरयोधबलसमग्रः क्षमयितुं निर्गतः, दृष्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमानं, भणितमनेन - नगरं व्रजामः, भणति – मया सर्व परित्यागः कृत इति । ततः सुबन्धुना राजा विज्ञप्तः -अहं तस्य पूजां करोमि अनुजानीत, अनुज्ञाते धूपं दग्ध्वा तस्मिन्नेवैकप्रदेशे करीषस्योपरि तानङ्गारान् परिस्थापयति, स च करीषः प्रदीप्तः, दग्धव्वाणक्यः, तदा सुबन्धुना राजा विज्ञप्तः चाणक्यस्य सत्कं गृहं मध्यमनुजानीत, अनुज्ञाते गतः, प्रत्युपेक्षमाणेन च गृहं दृष्टोऽपवरको घट्टितः, सुबन्धुश्चिन्तयति - किमप्यत्रेति कपाटी तत्वोद्घाटितः, मञ्जूषां पश्यति, साऽप्युद्घाटिता यावत्समुद्रं पश्यति, मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तस्य च पत्रस्यैषोऽर्थः य एतचूर्ण जिघ्रति स यदि नाति वा समालभते वाऽलङ्कारयति शीतोदकं पिवति महत्यां शय्यायां खपिति यानेन गच्छति गान्धर्व वा शृणोति एवमादीनन्यानपि इष्टान्
Page #186
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ९२ ॥
Jain Education
विसए सेवेइ जहा साहुणो अच्छंति तह सो जइ ण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्थं अण्णो पुरिसो अग्धावित्ता सद्दाहणो विसए भुंजाविओ मओ य, तओ सुबंधू जीविट्ठी अकामो साहू जहा अच्छंतोवि ण साहू । एवमधिकृतसाधुरपि न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् ॥ यथा चोच्यते तथाऽभिधातुकाम आह
जे य कंते पिए भोए, लद्धे विपिट्ठिकुव्वइ । साहीणे चयई भोए, से हु चाइति चई ॥ ३ ॥ अस्य व्याख्या-चशब्दस्यावधार (णार्थ) त्वात् य एव 'कान्तान्' कमनीयान् शोभनानित्यर्थः 'प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम् - "चंहिं ठाणेहिं संते गुणे णासेज्जा, तंजा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं” अतो विशेषणं प्रियानिति, 'भोगान्' शब्दादीन् विषयान् 'लब्धान्' प्राप्तान् उपनतानितियावत्, 'विपिट्ठिकुव्वइ'त्ति विविधम्-अनैकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु 'स्वाधीनः' अपरा यत्तः खाधीनानेव त्यजति भोगान्, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु
१ विषयान् सेवते यथा साधवस्तिष्ठन्ति तथा स यदि न तिष्ठति तदा म्रियते । तदा सुबन्धुना विन्यासनार्थे (जिज्ञासाथै ) पुरुषोऽन्य आघ्राप्य शब्दादीन् विषयान् भोजितः मृतश्च । ततः सुबन्धुर्जीवितार्थी अकामः साधुर्यथा तिष्ठन्नपि न साधुः । २ चतुर्भिः स्थानैः सतो गुणान्नाशयेत्, तद्यथा - रोषेण प्रतिनिवेशन अकृतज्ञतया मिथ्यात्वाभिनिवेशेन.
२ श्रामण्य
पूर्व काध्य०
सुबन्धू
दाहरणं
॥ ९२ ॥
jainelibrary.org
Page #187
--------------------------------------------------------------------------
________________
Jain Education
संपूर्ण भोगग्रहणार्थ - त्यक्तोपनत भोगसूचनार्थं वा, ततश्च य ईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति । अत्राह - जइ भरहजंबुनामाइणो जे संते भोए परिचयंति ते परिचाणो, एवं ते भणंतस्स अयं दोसो हवइ - जे केवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सा - मण्णे अभुज्या ते किं अपरिचाइणो हवंति ?, आयरिय आह- तेऽवि तिणि रयणकोडीओ परिचऊण पव्वइया-अग्गी उदयं महिला तिष्णि रयणाणि लोगसाराणि परिचहऊण पव्वइया, दिहंतो- एगो पुरिसो सुधम्मसामिणो सयासे कट्ठहारओ पव्वइओ, सो भिकूखं हिंडतो लोएण भण्णइ - एसो कट्ठहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अण्णत्थ णेह, अहं न सक्केमि अहियासेत्तए, आयरिएहिं अभओ आपुच्छिओ - वच्चामोत्ति, अभओ भणइ-मासकप्पपाउग्गं खित्तं किं एयं न भवइ ? जेण अत्थक्के अण्णत्थ वच्चह ?, आयरिएहिं भणियं - जहा सेहनिमित्तं, अभओ भणइ -अच्छह वीसत्था, अहमेयं लोगं उवाएण निवारेमि, ठिओ
१ यदि भरतजम्बूनामादयः ये सतो भोगान् परित्यजन्ति ते परित्यागिनः एवं तव भणतोऽयं दोषो भवति- ये केऽपि अर्थसारहीना द्रमकादयः प्रव्रज्य भावतोऽहिंसादियुक्ते श्रामण्ये अभ्युद्यताः ते किमपरित्यागिनो भवन्ति ? आचार्य आह- तेऽपि तिस्रो रनकोटीः परित्यज्य प्रब्रजिता: --- अभिरुदकं महिला त्रीणि रत्नानि लोकसाराणि परित्यज्य प्रव्रजिताः, दृष्टान्तः- एकः पुरुषः सुधर्मस्वामिनः सकाशे काष्ठहारकः प्रब्रजितः स भिक्षां हिण्डमानो लोकेन भण्यते- एष काष्ठहारकः प्रव्रजितः, स शैक्षत्वेनाचार्य भणति – मामन्यत्र नयत, अहं न शक्नोम्यध्यासितुम्, आचार्यैरभय आपृष्टो ब्रजाम इति, अभयो भणति – मासकल्पप्रायोग्यं क्षेत्रं किमेतन्न भ वति येनाकाण्डेऽन्यत्र व्रजथ - आचार्यैर्भणितं यथा शैक्षनिमित्तम्, अभयो भणति - तिष्ठथ विश्वस्ताः, अहमेनं लोकमुपायेन निवारयामि, स्थितः
ww.jainelibrary.org
Page #188
--------------------------------------------------------------------------
________________
दशवैका०
आयरिओ। बिइए दिवसे तिण्णि रयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दाणं देइ, हारि-वृत्तिः टू लोगो आगओ, भणियं चऽणेण-तस्साहं एयाओ तिणि कोडिओ देमि जो एयाई तिण्णि परिहरइ-अग्गी
पाणियं महिलियं च, लोगो भणइ-एएहिं विणा किं सुवन्नकोडिहिं?, अभओ भणइ-ता किं भणह-दमओ॥९३॥
त्ति पव्वइओ, जोऽवि णिरत्थओ पव्वइओ तेणवि एयाओ तिणि सुवन्नकोडीओ परिच्चत्ताओ, सचं सामि! ठिओ लोगो पत्तीओ। तम्हा अत्थपरिहीणोऽवि संजमे ठिओ तिणि लोगसाराणि अग्गी उदयं महिलाओ य परिचयंतो चाइत्ति लब्भइ । कृतं प्रसङ्गेनेति सूत्रार्थः ॥३॥
समाइ पेहाइ परिव्वयंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नोवि अहंपि
तीसे, इच्चेव ताओ विणइज रागं ॥४॥ तस्यैवं त्यागिनः 'समया' आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्ताद
श्रामण्यपूर्वकाध्य. अग्यादित्यागे त्यागी काष्ठ| हारोदा.
RECRUARMA
॥ ९३॥
१ आचार्यः । द्वितीये दिवसे तिस्रो रत्नकोव्यः स्थापिताः, उद्घोषितं नगरे–यथा अभयो दानं ददाति, लोक आगतः, भणितं चानेन-तस्मायहमेतास्तिस्रोऽपि कोटीददामि य एतानि त्रीणि परिहरति-अग्निं पानीयं महिलां च, लोको भणति-एतैर्विना कि सुवर्णकोटीभिः ?, अभयो भणति तदा किं भणथदमक इति प्रवजितः, योऽपि निरर्थकः प्रबजितः तेनाप्येतास्तिस्रः सुवर्णकोट्यः परित्यक्ताः, सत्यं खामिन्! स्थितो लोकः प्रतीतः । तस्मादर्थपरिहीनोऽपि संयमे स्थितस्त्रीणि लोकसाराणि-अग्निमुदकं महिलाश्च परित्यजन् त्यागीति लभ्यते.
Jain Education in
For Private & Personel Use Only
K
rjainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
Jain Education
व्रजतो- गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, 'स्यात् कदाचिदचिन्त्यत्वात् कर्मगतेः मनो निःसरति 'बहिर्धा' बहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिना अभुक्तभोगिनस्तु कुतूहलादिना मनः - अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा - संयमगेहाइहिरित्यर्थः । एत्थ उदाहरणम् - जहा एगो रायपुत्त बाहिरियाए उवद्वाणसालाए अभिरमंतो अच्छह, दासी य तेण अंतेण जलभरियघडेण बोलेइ, तओ तेण तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिदं करिंतिं दण पुणरावत्ती जाया, चिंतियं च -जे चेव रक्खगा ते चेव लोलगा कत्थ कुविडं सक्का ? । उदगाउ समुज्जलिओ अग्गी किह विज्झवेयव्वो ॥ १ ॥ पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं घडछिडुं ढक्कियं । एवं जइ संजयस्स संजमं करेंतस्स बहिया मणो णिग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंक पछि चरित्तजलरक्खणट्ठाए ढक्केयव्वं । केनालम्बनेनेति ?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम्-न सा मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्व्यपनयेत रागं, तत्त्वदर्शिनो हि सन्निवर्त्तन्त (स निवर्त्तते) एव, अतत्व
१ अत्रोदाहरणम् - यथैको राजपुत्रः बाहिरिकायामास्थानसभायामभिरममाणस्तिष्ठति, दासी च तेन मार्गेण जलभृतघटेन व्रजति, ततस्तेन तस्या दास्याः स घटो गोलिकया भिन्नः, तां चाधृतिं कुर्वतीं दृष्ट्वा पुनरावृत्तिर्जाता, चिन्तितं च य एव रक्षकास्त एव लोठकाः कुत्र कूजितुं शक्यम् ? उदकात् समुज्जवलितोऽग्निः कथं विध्यापयितव्यः ? ॥ १ ॥ पुनः कर्दमगोलकेन तत्क्षणादेव लघुहस्ततया तद् घटच्छिद्रं स्थगितम् । एवं यदि संयतस्य संयमं कुर्वतो बहिर्मनो निर्गच्छति तत्र प्रशस्तेन परिणामेन तदशुभसंकल्पच्छिद्रं चारित्रजलरक्षणार्थाय स्थगयितव्यम्.
ww.jainelibrary.org
Page #190
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ९४ ॥
दर्शननिमित्तत्वात्तस्येति । तत्थ न सा महं णोऽवि अहंवि तीसेत्ति, एत्थ उदाहरणं - एगो वाणियदारओ, सो जायं उज्झिता पव्वइओ, सो य ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महं णोवि अहंपि तीसे, सो चिंतेइ - सावि ममं अपि तीसे, सा ममाणुरत्ता कहमहं तं छड्डेहामित्तिकाउं गहियायारभंडगणेवत्थो चेव संपट्टिओ। गओ अ तं गामं जत्थ सा सो इ (य) णिवाणतडं संपत्तो, तत्थ य सा पुब्वजाया पाणियस्स आगया, सा य साविया जाया पव्वइउकामा य, ताए सो जाओ, इयरो तं न याणइ, तेण सा पुच्छिया - अमुगस्स धूया किं मया जीवइ वा ? सो चिंतेइ - जइ सासहरा तो उप्पब्वयामि, इयरहा ण, ताए णायं जहा एस पत्रवज्जं पयहि कामो, तो दोवि संसारे भमिस्सामि (मो) न्ति, भणियं चरणाए-सा अण्णस्स दिण्णा, तओ सो चिंतिमारद्धो-सचं भगवंतेहिं साहहिं अहं पाढिओ जहा ण सा महं णोवि अहंपि तीसे, परमसंवेग
१ तत्र न सा मम नो अपि अहमपि तस्या इति । अत्रोदाहरणम् – एको वणिग्दारकः, स जायामुज्झित्वा प्रब्रजितः स चावधावनानुप्रेक्षी भूतः, इदं च घोषयति न सा मम नो अपि अहमपि तस्याः, स चिन्तयति - सापि मम अहमपि तस्याः, सा मय्यनुरक्ता कथमहं तां त्यजामीतिकृत्वा गृहीताचारभाण्डनेपथ्य एव संप्रस्थितः गतव तं प्रामं यत्र सा, श्रोतो ( स च ) निपानतटं संप्राप्तः तत्र सा पूर्वजाया पानीयायागता, सा च श्राविका जाता प्रव्रजितुकामा च तथा स ज्ञात इतरस्तां न जानाति, तेन सा पृष्टा - अमुकस्य दुहिता किं मृता जीवति वा?, स चिन्तयति – यदि श्वासधरा तदोत्प्रव्रजामि इतरथा न तया ज्ञातं यथैष प्रव्रज्यां प्रहातुकामः, ततो द्वावपि संसारे भ्रमिष्याव इति, भणितं चानया - साऽन्यस्मै दत्ता, ततः स चिन्तयितुमारब्धः --- सत्यं भगवद्भिः साधुभिरहं पाठितः यथा न सा मम नो अपि अहमपि तस्याः, परमसंवेग
Jain Educationtional
२ श्रामण्यपूर्वकाध्य० नसेत्यत्रवणिग्दार
कोदा०
॥ ९४ ॥
Page #191
--------------------------------------------------------------------------
________________
Jain Education Int
मावण्णो, भणियं चऽणेण - पडिणियत्तामि, तीए वेरग्गपडिओत्ति णाऊण अणुसासिओ 'अणिचं जीवियं कामभोगा इत्तरिया' एवं तस्स केवलिपन्नत्तं धम्मं पडिकहेइ, अणुसिट्ठी जाणाविओ य पडिगओ आयरियसगासं पवज्जाए थिरीभूओ । एवं अप्पा साहारेतच्वो जहा तेणंति सूत्रार्थः ॥ ४ ॥ एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं वाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह
आयवयाहि चय सोगमलं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥ ५ ॥
अस्य व्याख्या-संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापर्य' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहण'मिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा 'त्यज सौकुमार्य' परित्यज सुकुमारत्वम् अनेन तुभयसमुत्थदोषपरिहारम्, तथाहि - सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन 'कामान्' प्राग्निरूपितखरूपान् 'काम' उल्लङ्घय, यतस्तैः कान्तैः क्रान्तमेव दुःखं, भवति इति शेषः, कामनिबन्धनत्वाद्दुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तर कामक्रमणविधिमाहछिन्द्वि द्वेषं व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क?, कामेष्विति गम्यते, शब्दादयो हि
१ मापन्नः, भणितं चानेन—प्रतिनिवर्ते, तया वैराग्यपतित इति ज्ञात्वाऽनुशासितः, 'अनित्यं जीवितं कामभोगा इत्वराः ' एवं तस्मै केवलिप्रज्ञप्तं धर्मे परिकथयति, अनुशिष्टो ज्ञापितश्च प्रतिगत आचार्य सकाशं प्रत्रज्यायां स्थिरीभूतः, एवमात्मा धारयितव्यः यथा वेनेति.
jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥ ९५॥
विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-एवम्' अनेन प्रकारेण प्रवर्तमानः, किम् ?-सुखमस्या- ४२ श्रामण्य. स्तीति सुखी भविष्यसि, क?-'संपराये' संसारे, यावदपवर्ग न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये पूर्वकाध्य. परीषहोपसर्गसंग्राम इत्यन्ये । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ ५ ॥ किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं नसेत्यत्रचिन्तयेत्, यदुत
वणिग्दारपक्खंदे जलियं जोइं, धूमकेउं दुरासयं । नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥ | कोदा० ___ अस्य व्याख्या-'प्रस्कन्दन्ति' अध्यवस्यन्ति 'ज्वलितं' ज्वालामालाकुलं न मुर्मुरादिरूपं, कम् ?-'ज्यो-11 तिषम्' अग्निं 'धूमकेतुं धूमचिहूं धूमध्वज नोल्कादिरूपं दुरासदं' दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति-न च वाञ्छन्ति 'वान्तं भोक्तुं' परित्यक्तमादातुं, विषमिति गम्यते, के ?-नागा इति गम्यते, किंविशिष्टा इत्याह-कुले 'जाताः' समुत्पन्ना अगन्धने । नागानां हि भेद-| द्वयं-गन्धनाश्चागन्धनाश्च, तत्थ गंधणा णाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमज्झवस्संति ण य वंतमावियंति । उदाहरणं दुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं भावनीयः-यदि तावत्तियञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं भुनते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तान् भोक्ष्ये ? इति सूत्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणम्-18॥९५ ॥
१ तत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं वणमुखादापिबन्ति, अगन्धना अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति इति.
JainEducational
Me.jainelibrary.org
Page #193
--------------------------------------------------------------------------
________________
यदा किल अरिढणेमी पव्वइओ तया रहणेमी तस्स जेट्ठो भाउओ राइमई उवयरइ, जइ णाम एसा मम इच्छिज्जा, सावि भगवई निविणकामभोगा, णायं च तीए-जहा एसो मम अज्झोववण्णो, अण्णया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए वंत, भणियं च-एयं पेजं पियाहि, तेण भणियं-कहं वन्तं पिजइ?, तीए भणिओ-जइ न पिजइ वंतं तओ अहंपि अरिहनेमिसामिणा वंता कह पिविउमिच्छसि । तथा ह्यधिकृतार्थसंवाद्यवाह
धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥७॥ व्याख्या-तत्र राजीमतिः किलैवमुक्तवती-'धिगस्तु'धिक्शब्दः कुत्सायाम् 'अस्तु' भवतु 'ते' तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूयं क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषादयशस्कामिन् !, धिगस्तु तव यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छस्यापातुं-परित्यक्तां भगवता अभिलषसि भोतुम्, अत उत्क्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत्' शोभनतरं तव मरणं, न पुनरिदमकार्यासेवनमिति सू
का १ यदा किलारिष्टनेमिः प्रबजितः तदा रथनेमिस्तस्य ज्येष्ठो भ्राता राजीमतीमुपचरति, यदि नामैषा मामिच्छेत् , सापि भगवती निर्विणकामभोगा, ज्ञातं च |
तया-यथैष मयि अध्युपपन्नः । अन्यदा च तया मधुघृतसंयुक्ता पेया पीता, रथनेमिरागतः, मदनफलं मुखे कृत्वा च तया वान्तं, भणितं च-एनां पेयां पिब, तेन भणितम् -कथं वान्तं पीयते, तया भणितः-यदि न पीयते वान्तं तदाऽहमपि अरिष्ठने मिखामिना वान्ता कथं पातुमिच्छसि ..
Jain Education in d
e
For Private & Personel Use Only
(Galainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥ ९६ ॥
Jain Education
त्रार्थः ॥ तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वइया । पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अन्भाहओ एवं गुहं अणुप्पविट्ठो । राईमईवि सामिणो वंदनाए गया, वंदित्ता पडस्सयमागच्छइ, अंतरे य वरिसिउमादत्तो, तिता य ( भिन्ना) तमेव गृहमणुष्पविट्ठा - जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपचंगं दिनं, सो रहणेमी तीए अज्झोववन्नो, दिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततोसाविदमवोचत
अहं च भोगरायस्स, तं चऽसि अंधगवहिणो । मा कुले गंधणा होमो, संजमं निहुओर ॥ ८ ॥ इतं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविन्दुव्व हडो, अट्टिअप्पा भविस्ससि ॥ ९ ॥ तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ १० ॥ एवं करंति संबुद्धा, पंडिया पवि
१ ततो धर्मस्तस्मै कथितः संबुद्धः प्रव्रजितश्च, राजीमत्यपि तं बोधयित्त्वा प्रब्रजिता । पश्चादन्यदा कदाचित् स रथनेमिद्वारिकायां भिक्षां हिण्डयित्वा खामिसकाशमागच्छन् वर्षावादलेनाभ्याहत एकां गुफां अनुप्रविष्टः, राजीमत्यपि खामिनो वन्दनाय गता, वन्दिवा प्रतिध्यमागच्छति, अन्तरा च वर्षितुमारब्धः, भिन्ना (क्लिन्ना) तामेव गुफामनुप्रविष्टा, यत्र स रथनेमिः, वस्त्राणि च प्रविसारितानि । तदा तस्या अङ्गप्रत्यङ्गानि दृष्टानि, स रथनेमिस्तस्यामभ्युपपन्नो, दृष्टोऽनया, इङ्गिताकारकुशलया च ज्ञातोऽशोभनो भाव एतस्य.
५२ श्रामण्यपूर्वकाध्य० रथनेमि
बोधः
॥ ९६ ॥
jainelibrary.org
Page #195
--------------------------------------------------------------------------
________________
यक्खणा । विणियति भोगेसु, जहा से पुरिसुत्तमो ॥ ११ ॥ तिबेमि ॥ सामन्नपु
व्वियज्झयणं समत्तं ॥२॥ ___ अहं च भोगराज्ञः-उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:-समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-जह न सप्पतुल्ला होमुत्ति भणियं होई' अतः संयमं निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः ॥ ८॥ किश्च-यदि त्वं करिष्यसि भावम्-अभिप्रायं प्रार्थनामित्यर्थः, क?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु तासु एताः शोभना एताश्चाशोभना अतःसेवे काममित्येवंभूतं भावं यदि करिष्यसि ततो वाताविद्ध इव हडः-वातप्रेरित इवाबद्धमूलो |वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व[प्रतिबद्धमूलत्वात् संसार- सागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसीति सूत्रार्थः॥९॥'तस्याः' राजीमत्या 'असौ रथनेमिः 'वचनम्' अनन्तरोदितं श्रुत्वा' आकर्ण्य, किंविशिष्टायास्तस्याः?-'संयतायाः' प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनम्?'सुभाषितं संवेगनिबन्धनम्, अङ्कुशेन यथा 'नागो' हस्ती एवं धर्मे संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन?-2 अङ्कुशतुल्येन वचनेन। 'अङ्कुशेन जहा नागों'त्ति, एस्थ उदाहरणं-वसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीए
१ यथा न (गन्धन) सर्पतुल्यौ भवाव इति भणितं भवति. २ यथा नाग इति, अत्रोदाहरणं, वसन्तपुरं नगरं, तत्रैकेभ्यवधूनयां नाति, अन्यश्च तरुणस्तां कादृष्ट्वा भणति-सुनातं ते पृच्छति एषा नदी
AKASASAGANAA%*
दश. १७
Jan Education
For Private Personal Use Only
S
Page #196
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ९७ ॥
Jain Education
व्हाइ, अन्नो य तरुणो तं दद्दृण भणइ-सुण्हायं ते पुच्छइ एसा नह पवरसोहियतरङ्गा । एए य नदीरुक्खा अहं च पाएसु ते पडिओ ॥ १ ॥ ताहे सा पडिभणइ - सुहया होउ नईते चिरं च जीवंतु जे नईरुक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥ १ ॥' सो य तीसे घरं वा दारं वाण याणह, तीसे य बितिज्जियाणि | चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुप्फफलाणि सुबहूणि दिष्णाणि पुच्छियाणि य-का एसा ?, | ताणि भणन्ति- अमुगस्स सुण्हा, सो य तीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमादत्तो, भिक्खा दि न्ना, सा तुट्ठा भणइ-किं करेमि ओलग्गाए फलं ?, तेण भणिया- अमुगस्स सुण्हं मम कए भणाहि, तीए गन्तुण भणिया- अमुगो ते एवंगुणजातीओ पुच्छई, ताए रुट्ठाए पउल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचगुलियं उट्ठियं, अवदारेण निच्छुडा, गया तस्स साहइ - णामं पि सा तव ण सुणेइ, तेण णायं-कालपंचमीए अवदारेण अइगंतव्वं, अइगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जाव पस्सवणागरण ससुरेण
१ प्रवरशोभिततरङ्गा । एते च नदीवृक्षा अहं च पादयोस्ते पतितः ॥ १ ॥ तदा सा प्रतिभणति शुभता भवतु नयाः चिरं च जीवन्तु ते नदीवृक्षाः । सुम्नातप्रच्छकानां यतिष्यामहे प्रियं कर्त्तुम् ॥ १ ॥ स च तस्या गृहं वा द्वारं वा न जानाति, तस्याश्च द्वैतीथिकाश्वेटरूपा वृक्षान् प्रलोकयन्तस्तिष्ठन्ति तेन तेभ्यः पुष्पफलानि सुबहूनि दत्तानि पृष्टाव - कैषा ?, ते भणन्ति — अमुकस्य स्नुषा, स च तया विरहं न लभते, ततः परिव्राजिकामवलगितुमारब्धः, भिक्षा दत्ता, साष्टा भणति - किं करोमि सेवायाः फलं ?, तेन भणिता - अमुकस्य खुषां मम कृते भणेः, तया गत्वा भणिता— एवंगुणजातीयोऽमुकस्ते पृच्छति, तया रुष्टया भाजनानि प्रक्षालयन्त्या मषीलिप्तेन हस्तेन पृछ्यामाहता, पञ्चाङ्गुलक उत्थितः अपद्वारेण निष्काशिता, गता तस्मै कथयति - नामापि सा तव न शृणोति, तेन ज्ञातं - कृष्ण पञ्चम्यानपद्वारेणातिगन्तव्यं, अतिगतश्च, अशोकवनिकायां मिलितौ सुप्तौ च यावत् प्रश्रवणायागतेन श्वशुरेण
२ श्रामण्य
पूर्वकाध्य ०
नूपुरपण्डिता
ख्यानं हस्तिदृष्टान्ते
॥ ९७ ॥
w.jainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
AUKRECOGR
दिवाणि, तेण णायं-ण एस मम पुत्तो, पारदारिओ कोइ, पच्छा पायाओ तेण णेउरं गहियं, चेइयं च तीए,
सो भणिओ-णास लहं, आवइकाले साहेज़ करेजासि, इयरी गंतूण भत्तारं भणइ-एत्थ धम्मो असोयवणियं |वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उद्ववेइ भणइ य-एयं तुज्झ कुलाणुरूवं? ज णं मम पायाओ ससुरो उरं कहइ, सो भणइ-सुवसु पभाए लन्भिहिति, पभाए थेरेणं सिटुं, सो य रुढो भणइविवरीओ थेरोत्ति, थेरो भणइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ-अहं अप्पाणं सोयामि?, एवं करेहि, तओ ण्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गइ, अकारगारी नीसरइ, तओ सो विडपियतमो पिसायरूवं काऊण णिरंतरं घणं कंठे गिण्हइ, तओर सा गंतूण तं जक्खं भणइ-जो मम मायापिउदिन्नओ भत्तारो तंच पिसायं मोत्तूण जइ अन्नं पुरिसं जाणामि
GAMACLEOUSESMSALMALL
१ दृष्टी, तेन ज्ञातं-नेष मम पुत्रः, पारदारिकः कश्चित् , पश्चात्पदो नपुरं तेन गृहीतं, ज्ञातं च तया, स भणितः-नश्य लघु, आपत्काले साहाय्यं कुर्याः, IM | इतरा गत्वा भरि भणति-अत्र धर्मः अशोकवनिका बजावः, गत्वा सुप्तौ, क्षणमात्रं सुप्त्वा भीरमुत्थापयति भणति च-एतत्तव कुलानुरूपं ? यन्मम पदः श्वशुरो | नपुर कर्षति, स भणति-खपिहि प्रातर्लप्स्यते, प्रभाते स्थविरेण शिष्टं, स च रुष्टो भणति-विपरीतः स्थविर इति, स्थविरो भणति-मया दृष्टोऽन्यः पुरुषः, | विवादे जाते सा भणति-अहमात्मानं शोधयामि ?, एवं कुरु, ततः नाता कृतबलिकर्मा गता यक्षगृहं, तस्य यक्षस्य पदोरन्तरेण गच्छन् योऽपराधी स लगति, | अनपराधो निस्सरति, ततः स विटः प्रियतमः पिशाचरूपं कृत्वा निरन्तरं घनं कण्ठे गृह्णाति, ततः सा गत्वा तं यक्ष भणति-यो मम मातापितृदत्तो भर्ता तं च | पिशाचं मुक्त्वा यद्यन्यं पुरुषं जानामि
Jain Education
Bonal
For Private & Personel Use Only
(anaw.jainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
दशवैका०॥ तो मे तुम जाणिज्जसित्ति, जक्खो विलक्खो चिंतेइ-एस य (पास) केरिसाई धुत्ती मंतेइ ?, अहगंपि वंचिओ २श्रामण्यहारि-वृत्तिः तीए, णत्थि सइत्तणं खु धुत्तीए, जाव जक्खो चिंतेइ ताव सा णिप्फिडिया, तओ सो थेरो सव्वलोगेण विल- पूर्वकाध्य०
क्खीकओ हीलिओ य । तओ थेरस्स तीए अधिईए णिद्दा णट्ठा, रन्नो य कन्ने गयं, रन्ना सद्दाविऊण अंतेउर- नूपुरप॥ ९८॥ वालओ कओ, अभिसेकं च हत्थिरयणं वासघरस्स हेट्ठा बद्धं अच्छइ, इओ य एगा देवी हथिमिठे आ
ण्डितासत्ता, णवरं हत्थी चोंवालयाओ हत्थेण अवतारेइ, पभाए पडिणीणेइ, एवं वच्चइ कालो । अन्नया य एगाए ख्यानं हरयणीए चिरस्स आगया हत्थिर्मिठेण रुटेण हथिसंकलाए आया, सा भणइ-एयारिसो तारिसो य ण स्तिदृष्टान्ते सुब्वइ, मा मज्झ रूसह, तं थेरो पिच्छइ, चिंतियं च णेण-एवंपि रक्खिजमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ ति? सुत्तो, पभाए सव्वलोगो उढिओ, सो ण उद्वेइ, रन्नो कहियं, रन्ना भणियं-सुवउ, चिरस्स य उहिओ पुच्छिओ य, कहियं सव्वं, भणइ-जहा एगा देवीण याणामि कयरावि, तओ
१ तदा मां त्वं जानीया इति, यक्षो विलक्षश्चिन्तयति-एषा धूर्ती कीशि मन्त्रयति , अहमपि वश्चितोऽनया, नास्ति सतीत्वं धूर्तीयाः, यावद्यक्षश्चिन्तयति तावत् सा निर्गता, ततः स स्थविरः सर्वलोकेन विलक्षीकृतो हीलितश्च । ततः स्थविरस्य तयाऽभृत्या निद्रा नष्टा, राज्ञश्च कर्णे गतं, राज्ञा शब्दयित्वा अन्तःका पुरपालकः कृतः, अभिषेकीयं हस्तिरत्नं वासगृहस्याधस्तात् बद्धं तिष्ठति । इतश्चैका राज्ञी हस्ति मिण्ठे आसक्ता, परं हस्ती मालात् हस्तेनावतारयति, प्रभाते प्रतिमुश्चति,
| एवं व्रजति कालः । अन्यदा चैकस्यां रजन्यां चिरेणागता हस्तिमिण्टेन रुष्टेन हस्तिशृङ्खलयाऽऽहता, सा भणति-ईदृशस्तादृशश्च न खपिति मा मह्यं रोषीः, तत् लास्थविरः प्रेक्षते, चिन्तितं चानेन–एवमपि रक्ष्यमाणा एता एवं व्यवहरन्ति किं पुनस्ताः सदा खच्छन्दा इति सुप्तः, प्रभाते सर्वो लोक उत्थितः स नोत्तिष्ठते, राक्षेमा ॥९८॥
कथितं, राज्ञा भणित-खपितु, चिरेणोत्थितः पृष्टः, कथितं सर्वे, भणति-यथैका देवी न जाने कतरापि, ततो
Jain Educaticalheational
For Private & Personel Use Only
.
ww.jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
ॐॐॐॐSHASEAS
रोइणा भंडहत्थी काराविओ, भणियाओ-एयस्स अचणियं काऊणं ओलंडेह, तओ सव्वाहिं ओलंडिओ, *एगा णेच्छइ, भणइ य-अहं बीहेमि, तओ रन्ना उप्पलेण आहया, मुच्छिया पडिया, रन्ना जाणियं-एसा का
रित्ति, भणियं चणेण-मत्तगयं आरुहंतीऍ भंडमयस्स गयस्स बीहीहि । तत्थ न मुच्छिय संकलाहया, एत्थ मुच्छिय उप्पलाया ॥१॥ तओ सरीरं जोइयं जाव संकलापहारो दिहो। तओ परु?ण रण्णा देवी मिठो हत्थी य तिण्णिवि छिन्नकडए चडावियाणि, भणियो य मिठो-एत्थं वाहेहि हत्थिं, दोहि य पासेहिं ते(वे)लुग्गाहा उहिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसं न मुयइ, जाव तिणि पाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दो |-किमेयं हत्थिरयणं विणासिजई?, रणा मिठो भणिओ-तरसि णियत्तेउं?, भणइ-जइ दुयगाणंपि अभयं देसि, दिपणं, तओ तेण अंकुसेण नियत्तिओ हत्थित्ति । दान्तिकयोजना कृतैवेति सूत्रार्थः ॥१०॥ एवं
१ राज्ञा भिण्ड(मृन्मय हस्ती कारितः, भणिताः-एतस्यार्चनं कृत्वोल्लङ्घयत, ततः सर्वाभिरुल्लचितः, एका नेच्छति, भणति च-अहं बिभेमि, ततो राज्ञोत्पलेनाहता मूर्च्छिता पतिता, राज्ञा ज्ञात-एषाऽपराधिनीति, भणितं चानेन-मत्तं गजमारोहन्ती भिण्ड(मृन्)मयागजाद्विभेषि ! । तत्र न मूञ्छिता शृङ्खलाहताऽत्र | मूञ्छितोत्पलाद्दता ॥१॥ ततः शरीरं दृष्ट, भ्यालाप्रहारो दृष्टः यावत् , ततः प्ररुष्टेन राज्ञा देवी मेष्ठो हस्ती च त्रयोऽपि छिनकटके चटापितानि, भणितश्च
मेण्ठः-अत्र पातय हस्तिनं, द्वयोश्च पार्श्वयोर्वेणुप्राहाः स्थापिताः, यावदेकः पाद आकाशे स्थापितः, जनो भणति-एष तिर्यङ् किं जानीते, एतौ मारयितब्यौ, मातथापि राजा रोषं न मुञ्चति, यावत्रयः पादा आकाशे कृताः एकेन स्थितः, लोकेनाकन्दः कृतः किमेतत् हस्तिरनं विनाश्यते ?, राज्ञा मिष्ठो भणितः-शक्नोषि
[निवर्तयितुं !, भणति-यदि द्वाभ्यामप्यभयं ददासि, दतं, ततस्तेनाङ्कुशेन निवर्तितो हस्तीति.
Jan Education intentional
For Private
Personel Use Only
ainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥९९॥
रथनेम्यु
CROSSOCIEOCEROSCAMSANGA
कुर्वन्ति 'संवुडा बुद्धिमन्तो वुद्धाः सम्यग-दर्शनसाहचर्येण दर्शनैकीभावेन वा बुद्धाः संबुद्धा-विदितविषय- २ श्रामण्यखभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते-पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः-सम्यग्ज्ञानवन्तः प्र-18 पूर्वकाध्य विचक्षणा:-चरणपरिणामवन्तः, अन्ये तु व्याचक्षते-संबुद्धाः सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति, किं कुर्वन्ति?–'विनिवर्तन्ते भोगेभ्यः' विविधम्-अनेक प्रकारै- दाहरणरनादिभवाभ्यासबलेन कर्थ्यमाना अपि मोहोदयेन विनिवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह-य-18 मनियतथाऽसौ 'पुरुषोत्तमः' रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं, यो हि प्रव्रजितोऽपि विषयाभिलाषीति ?, उ-है त्वात् च्यते, अभिलाषेऽप्यप्रवृत्तः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाह-दशवकालिकं नियतश्रुतमेव, यत उक्तम्-"णायज्झयणाहरणा इसिभासियमो पइन्नयसुया य। एए होंति अणियया णिययं पुण81 सेसमुस्सन्नं ॥१॥” तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति?, उच्यते, एवम्भूतार्थस्यैव नियतश्रुतेऽपि भावाद्, उत्सन्नग्रहणाचादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः। ब्रवीमीति न खमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नयाः पूर्ववदिति ॥ इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्वितीयं श्रामण्यपूर्वकाध्ययनं सम्पूर्णम् ॥२॥
इति श्रीदशवैकालिके द्वितीयाध्ययनं सवृत्तिकं समाप्तम् ॥ १ दर्शनपरिणाम० प्र० २ ज्ञाताध्ययनाहरणानि ऋषिभाषितानि प्रकीर्णकश्रुतं च । एतानि भवन्ति अनियतानि नियतं पुनः शेषमुत्सन्नं (प्रायः) ॥१॥
ALGAOCACHECAC-500
For Private Personal Use Only
Sanjainelibrary.org
in Education
Page #201
--------------------------------------------------------------------------
________________
अथ तृतीयाध्ययनं क्षुल्लिकाचारकथाख्यं ॥ व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानी क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रवजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं,। इह तु सा धृतिराचारे कार्या नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तञ्च-"तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥१॥” इत्यनेनाभिसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे क्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लकनिक्षेपः कार्य:, आचारस्य कथायाश्च, महदपेक्षया च क्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव महदभिधित्सुराह
नामंठवणादविए खेत्ते काले पहाण पइभावे । एएसि महंताणं पडिवक्खे खुड्डुया होंति ॥ १७८ ॥ पइखुड्डएण पगयं आयारस्स उ चउक्कनिक्खेवो । नामंठवणादविए भावायारे य बोद्धव्वे ॥ १७९ ॥ नामणधावणवासणसिक्खावणसुकरणाविरो
हीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ॥ १८० ॥ नाममहन्महदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः,क्षेत्रमहल्लोकालोकाका
AAMIRRORAGAR
Jain Education Intel
For Private & Personel Use Only
jainelibrary.org
Page #202
--------------------------------------------------------------------------
________________
दशवैका० शम् , कालमहानतीतादिभेदःसम्पूर्णः कालः, प्रधानमहत्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्
३क्षुल्लिकाहारि-वृत्तिः द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानां तीर्थकरः प्रधानः चतुष्पदानां हस्ती अपदानां पनसः अचित्तानां
चारकथा० वैडूर्यरत्नं मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधान इत्यत एव चैतेषां महत्त्वमिति, प्रतीत्यमहद
महत्क्षुल्लक॥१० ॥ आपेक्षिकम् , तद्यथा-आमलकं प्रतीत्य महत् बिल्वं बिल्वं प्रतीत्य कपित्थमित्यादि, भावमहत्रिविधं-प्राधान्यतः
निक्षेपाः कालत आश्रयतश्चेति, प्राधान्यतः क्षायिको महान् मुक्तिहेतुत्वेन तस्यैव प्रधानत्वात्, कालतः पारिणामिकः, जीवत्वाजीवत्वपरिणामस्यानाद्यपर्यवसितत्वान्न कदाचिजीवा अजीवतया परिणमन्ते अजीवाश्च जीवतयेति, आश्रयतस्त्वौदयिकः, प्रभूत[संसारिसत्त्वाश्रयत्वात् सर्वसंसारिणामेवासौ विद्यत इति, 'एतेषाम्'अनन्तरोदितानां महतां प्रतिपक्षे क्षुल्लकानि भवन्ति, 'अभिधेयवल्लिङ्गवचनानि भवन्तीति न्यायात् यथार्थ क्षुल्लक-13 लिङ्गवचनमिति, तत्र नामस्थापने क्षुण्णे, द्रव्यक्षुल्लकः परमाणुः, द्रव्यं चासौ क्षुल्लकश्चेति, क्षेत्रक्षुल्लक आकाशप्रदेशः, कालक्षुल्लकः समयः, प्रधानक्षुल्लकं त्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुपदापदभेदात्, द्विपदेषु क्षुल्लकाः प्रधानाचानुत्तरसुराः, शरीरेषु क्षुल्लकमाहारकम् , चतुष्पदेषु प्रधानः क्षुल्लकश्च सिंहः, अपदेषु जातिकुसुमानि, अचित्तेषु वज्रं प्रधानं क्षुल्लकं च, मिश्रेष्वनुत्तरसुरा एव शयनीयगता इति, प्रतीत्यक्षुल्लकं तु कपित्थं प्रतीत्य बिल्वं क्षुल्लकं बिल्वं प्रतीत्यामलकमित्यादि, भावक्षुल्लकस्तु क्षायिको
॥१०॥ साभावः स्तोकजीवाश्रयत्वादिति गाथार्थः । इत्थं क्षल्लकनिक्षेपमभिधायाधुना प्रकृतयोजनापुरःसरमाचारनि
JainEducation
For Private Personel Use Only
Page #203
--------------------------------------------------------------------------
________________
क्षेपमाह-प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महती खल्वाचारकथा धर्मार्थकामाध्ययनं तदपेक्षया क्षुल्लिकेयमिति ॥ आचारस्य तु चतुष्को निक्षेपः, स चायम्-नामाचारः स्थापनाचारो द्रव्याचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः॥भावार्थ तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाह-नामनधावनवासनशिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानि द्रव्याचारं विजानीहि । अयमत्र भावार्थः -आचरणं आचारः द्रव्यस्याचारो द्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्र नामनमवनतिकरणमुच्यते, तत्प्रति द्विविधं द्रव्यं भवति-आचारवदनाचारवच, तत्परिणामयुक्तमयुक्तं चेत्यर्थः, तत्र तिनिशलतादि आचारवत्, एरण्डाद्यनाचारवत्, एतदुक्तं भवति-तिनिशलताद्याचरति तं भावं-तेन रूपेण परिणमति न त्वेरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदश्यन्ते-धावनं प्रति हरिद्रारक्तं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तदस्मनोऽपि रागानपगमात्, वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचारवच्छुकसारिकादि सुखेन मानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादि सुखेन तस्य तस्य कटकादेः करणात्, अनाचारवत् घण्टालोहादि त
बान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं प्रत्याचारवन्ति गुडध्यादीनि रसोत्कर्षादुपभोगगुणाच, ४ अनाचारवन्ति तैलक्षीरादीनि विपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तद्र-४
अत्याचारवघटुकस सूखेन पाटलाकुसुमादिगिरतमनाचारवत् तास
JainEducation
For Private Personel Use Only
trainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
३ क्षुल्लिकाचारकथा० आचारनिक्षेपाः ५आचाराः
॥१.१॥
व्याव्यतिरेकाद्रव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहिअवबुध्यखेति गाथार्थः । उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह
दसणनाणचरित्ते तवआयारे य वीरियायारे। एसो भावायारो पंचविहो होइ नायब्वो॥१८१॥ निस्संकिय निकंखिय निन्वितिगिच्छा अमूढदिट्टी अ । उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ ॥१८२॥ अइसेसइडियायरियवाइधम्मकहीखमगनेमित्ती । विज्जारायागणसंमया य तित्थं पभाविति ॥ १८३ ॥ काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे । वंजणअत्थतदुभए अट्ठविहो नाणमायारो ॥ १८४ ॥ पणिहाणजोगजुत्तो पंचहिं समिईहिँ तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायब्वो ।। १८५ ॥ बारसविहम्मिवि तवे सभितरबाहिरे कुसलदिढे । अगिलाइ अणाजीवी नायव्यो सो तवायारो
॥ १८६ ॥ अणिगृहियबलविरियो परकमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं नायब्बो वीरियायारो ॥ १८७ ॥ व्याख्या-दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तच क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं, भावार्थ तु वक्ष्यति-एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इति गाथाक्षरार्थः। अधुना भावार्थ उच्यते-तत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाहगाथा-निस्संकी'त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको भव्योऽपरस्त्वऽभव्य इति श
॥
Jain Education
ForPrivate sPersonal use Only
ainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
ङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तश्च-"बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥" दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयको यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्रा-18 धान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति । तथा निष्कासितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्गति दिगम्बरदर्शनादि, सर्वकासा तु सर्वाण्येवेति, नालोचयति षड़जीवनिकायपीडामसत्प्ररूपणांच, उदाहरणं चात्र राजामात्यौ यथाऽऽवश्यक इति २। विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सा, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममामात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीबलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताउंशेन निःशङ्किताद्भिन्ना, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विजुगुप्सः-साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३ तथाऽमूढदृष्टिश्च बालतपखितपोविद्याऽतिशयदर्शनैर्न मूढा-खरूपान्न च-18
Jain Education
For Private & Personel Use Only
naw.jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
३ क्षुल्लिका. चारकथा० दर्शनाचा
॥१०२॥
लिता दृष्टिः-सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसा साविया, जहा लोइयरिसी अंबडो रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ-सुलसं पुच्छिज्जासि, अंबडो चिंतेइ |-पुन्नमतिया सुलसा जं अरहा पुच्छेइ, तओ अम्बडेण परिक्खणाणिमित्तं सा भत्तं मग्गिया, ताए ण दिन्नं, तओ तेण बहणि रूवाणि विउवियाणि, तहवि ण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ दट्टण अमूढदिहिणा भवियब्वं एतावान् गुणिप्रधानो दर्शनाचारनिर्देशः, अधुना गुणप्रधानः 'उपबृंहणस्थिरीकरणे' इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तद्वृद्धिकरणम् , स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनं । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ य सको देवराया सम्मत्तं पसंसह । इओ य एगो देवो असदहतो नगरवाहिं सेणियस्स णिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णत्थ संजई गुग्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिहं कारवेइ, जं किंचि सुइकम्मं तं सयमेव
१ सुलसा श्राविका यथा लौकिकऋषिरम्बडो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं स्वामिना भणितः-सुलसां पृच्छेः, अम्बडश्चिन्तयतिपुण्यवती सुलसा यामहन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मार्गिता, तया न दत्तं, ततस्तेन बहूनि रूपाणि विकुर्वितानि, तथापि न दत्तं, न च सं
मूढा, तथा कुतीर्थिकधीदृष्ट्वाऽमूढदृष्टिना भवितव्यं, २ उपबृंहणायामुदाहरणं यथा राजगृहे नगरे श्रेणिको राजा, इतश्च शक्रो देवराजः सम्यक्त्वं प्रशंसति, इतश्चैको जा देवोऽश्रद्दधानो नगराद्वहिः श्रेणिके निर्गते क्षुल्लकरूपं कृत्वाऽनिमेषान् गृह्णाति, तदा तं निवारयति, पुनरप्यन्यत्र संयती गर्भिणी पुरतः स्थिता, तदाऽपवरके स्थापयित्वा यथा न कोऽपि जानाति तथा सूतिकागृहं कारयति यत्किश्चिदपि सूतिकाकर्म तत् खयमेव
२
Jain Education ine
m
al
For Private & Personel Use Only
-ainelibrary.org.
Page #207
--------------------------------------------------------------------------
________________
करेड, तओ सो देवो संजईरुवं परिचहऊण दिव्वं देवरूवं दरिसेइ, भणइ य-भो सेणिय! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवइत्ति उवव्हेऊण गओ। एवं उवहियव्वा साहम्मिया ॥ स्थिरीकरणे उदाहरणं जहा उजेणीए अजासाढो कालं करेंते संजए अप्पाहेइ-मम दरिसावं दिजह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सो अन्जासाढो थिरो कओ एवं जे भविया ते थिरीकरेयव्वा । तथा 'वात्सल्यप्रभावना' इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यंसमानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अजवइरा, जहा तेहिं दुन्भिक्खे संघो नित्थारिओ एयं सव्वं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते चेव अजवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआई आणेऊण सासणस्स उन्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सब्बपयत्तेण सासणं उब्भावेयव्वं । अष्टावित्यष्टप्रकारो दर्श
१ करोति, ततः स देवः संयतीरूपं परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च-भोः श्रेणिक! सुलब्धं त्वया जन्मजीवितयोः फलं येन ते प्रवचनस्योपरि | ईदृशी भक्तिरस्तीति उपबंध गतः, एवमुपबृंह्याः साधर्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोज्जयिन्यामार्याषाढः कालं कुर्वतः संयतान् संदिशति-मम दर्शनं सदद्यात, यथोत्तराध्ययनेषु एतदाख्यानक सर्व तथैव, तस्मात् स यथा आर्याषाढः स्थिरीकृत एवं ये भव्यास्ते स्थिरीकर्तव्याः. २ आर्यवज्रा यथा तैर्दुर्भिक्षे सङ्घो| & निस्तारित एतत् सर्वं यथाऽऽवश्यके तथा ज्ञेयं, प्रभावनायां त एवोदाहरणमार्यवना यथा तैरग्निशिखात् (पुष्पाणि) सूक्ष्म कायिकाण्यानीय शासनस्योद्भावना कृता| | एतदाख्यानकं यथाऽऽवश्यके तथा कथयितव्यं, एवं साधुनाऽपि सर्वप्रयत्नेन शासनमुद्भावयितव्यम्.
दश. १८
Jain Education
a
l
For Private & Personel Use Only
T
w.jainelibrary.org
Page #208
--------------------------------------------------------------------------
________________
दशवैका नाचारः, प्रकाराश्चोक्ता एव निःशङ्कितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिद्भेदख्यापनार्थः. क्षुलिकाहारि-वृत्तिः एकान्ताभेदे तन्निवृत्तौ गुणिनोऽपि निवृत्तः शून्यतापत्तिरिति गाथार्थः।वपरोपकारिणी प्रवचनप्रभावना तीर्थ
चारकथा.
८ ज्ञाना॥१०३ ॥ करनामकर्मनिबन्धनं चेति भेदेन प्रवचनप्रभावकानाह-अतिशयी-अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामोष-||
चारा: ध्यादिऋद्धिप्राप्तः ऋद्धि(मत्)प्रवजितोवा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाःविद्याग्रहणाद विद्यासिद्धः आर्यखपुटवत् सिद्धमन्त्रः 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता-मच्यादयः गणसंमता-महशत्तरादयः चशब्दाद्दानश्राद्धकादिपरिग्रहः, एते तीर्थ-प्रवचनं प्रभावयन्ति-खतः प्रकाशस्वभावमेव सहकारितया ।
प्रकाशयन्तीति गाथार्थः। उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एक्को साहू पादोसियं कालं घेत्तूण अइकंताएवि पढमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मद्दिट्टी देवया चिंतेइ-मा अण्णा पंतदेवया छलिज्जइत्तिकाउं तकं कुंडे घेत्तूणं तकं तकति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेण य चिरस्स सज्झायस्स १ एकः साधुः प्रादोषिकं कालं गृहीत्वा अतिक्रान्तायामपि प्रथमपौरुष्यामनुपयोगेन पठति कालिकश्रुतं, सम्यग्दृष्टिदेवता चिन्तयति-माऽन्या प्रान्ता देवता
॥१०३॥ छलीदितिकृत्वा तकं कुण्डे गृहीत्वा तकं तक्रमिति तस्य पुरतोऽभीक्ष्णमभीक्ष्णं गतागतानि करोति, तेन च चिराय खाध्यायस्य
ECEMARA
Jain Education inhindi
For Private & Personel Use Only
(Garbujainelibrary.org
Page #209
--------------------------------------------------------------------------
________________
•GRAMMERCOMMONSOOCLER
वाघायं करेइत्ति, भणिआ य-अयाणिए! को इमो तक्कस्स विकणकालो?, वेलं ता पलोएह, तीएवि भणियं| -अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा णायं-जहा ण एसा पागइत्थित्ति उव-18 उत्तो, णाओ अड्डरत्तो, दिण्णं मिच्छादुक्कडं, देवयाए भणियं-मा एवं करेजासि, मा पंता छलेजा, तओ काले सज्झाइयव्वं ण उ अकालेत्ति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः-अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भजाए भण्णइ-ममेगखंभं पासायं करेहि, एवं दुमपुफियज्झयणे वक्खाणियं, तम्हा विणएण अहिज्झियव्वं णो अविणएण । तथा श्रुतग्रहणोद्यतेन गुरोबहुमानः कार्य:, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विणयबहुमाणेसु चउभंगा-एगस्स विणओ ण बहुमाणो अवरस्स बहुमाणो ण विणओ अण्णस्स विणओऽवि बहुमाणोऽवि अन्नस्स ण विणओ ण बहुमायो । एत्थ दोपहवि विसेसोवदंसणत्थं इमं उदाहरणं-एगंमि
१व्याघातं करोतीति, भणिता च-अज्ञे ! कोऽयं तक्रस्य विक्रयकालः ?, वेलां तावत् प्रलोकय, तयाऽपि भणितं-अहो अयं कः कालिकश्रुतस्य च खाध्यायकाल इति ?, ततः साधुना ज्ञातं-यथा नैषा प्राकृता स्त्रीत्युपयुक्तः, ज्ञातोऽर्धरात्रः, दत्तं मिथ्यादुष्कृतं, देवतया भणितं-मैवं कुर्याः मा प्रान्ता छलीत् , ततः काले खाध्येयं नत्वकाल इति. २ अत्रोदाहरणं श्रेणिको राजा भार्यया भण्यते-ममैकस्तम्भं प्रासादं कुरु, एवं यथा दुमपुष्पिकाध्ययने व्याख्यातं, तस्माद्विनयेनाध्येयं ६ नाविनयेन. ३ विनयबहुमानयोश्चतुर्भज्ञी-एकस्य विनयो न बहुमानोऽपरस्य बहुमानो न विनयोऽन्यस्य विनयोऽपि बहुमानोऽपि अन्यस्य न विनयो न बहुमानः।। अत्र द्वयोरपि विशेषोपदर्शनार्थमिदमुदाहरणं-एकस्यां
Jan Education
For Private
Personel Use Only
Juda.jainelibrary.org
Page #210
--------------------------------------------------------------------------
________________
जुत्तो, ण पुण बहुमणलावकहाहिं अच्छइ, अपरसण उछिट्टएण समं
दशवैका०४ गिरिकंदरे सिवो.तं चबंभणो पुलिंदोय अचंति,बंभणो उवलेवणसम्मजणावरिसे य पयओ सईभूओ अञ्चित्ताका हारि-वृत्तिः थुणइ विणयजुत्तो, ण पुण बहुमाणेण, पुलिंदो पुण तंमि सिवे भावपडिबद्धो गल्लोदएण पहावेइ, पहविऊण
चारकथा० उबविट्ठो, सिवो य तेण समं आलावसंलावकहाहिं अच्छइ, अण्णया य तेसिं बंभणेणं उल्लावसद्दो सुओ, तेण
८ ज्ञानापडियरिऊण उवलद्धो-तुमं एरिसो चेव कडपूयणसिवो जो एरिसेण उच्छिट्ठएण समं मंतेसि, तओ सिवो
चाराः भणइ-एसो मे बहुमाणेइ, तुमं पुणो ण तहा, अण्णया य अच्छीणि उक्खणिऊण अच्छइ सिवो, बंभणो अ आगंतुं रडिउमुवसंतो, पुलिंदो य आगओ सिवस्स अच्छि ण पेच्छइ, तओ अप्पणयं अच्छि कंडफलेण ओक्खणित्ता सिवस्स लाएइ, तओ सिवेण बंभणो पत्तियाविओ, एवं णाणमंतेसु विणओ बहुमाणो य दोऽवि कायव्वाणि । तथा श्रुतग्रहणमभीप्सतोपधानं कार्य, उपदधातीत्युपधानं-तपः, तद्धि यद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात्, अत्रोदाहरणम्-एंगे आयरिया, ते वायणाए
१ गिरिकन्दरायां शिवः, तं च ब्राह्मणः पुलिन्दश्चार्चयतः, ब्राह्मण उपलेपनसंमार्जनवर्षणेषु प्रयतः शुचीभूतोऽर्चयित्वा स्तौति विनययुक्तो न पुनर्बहुमानेन, पुलिन्दः पुनस्तस्मिन् शिवे भावप्रतिबद्धो गल्लोदकेन नपयति, स्नपयित्वोपविष्टः, शिवश्च तेन सममालापसंलापकथाभिस्तिष्ठति, अन्यदा च तयोर्ब्राह्मणेनोल्लापशब्दः श्रुतः, तेन प्रतिचर्योपालन्धः-त्वमीदृश एव कटपूतनाशिवो य ईदृशेनोच्छिष्टेन समं मन्त्रयसे, ततः शिवो भणति-एष मां बहुमानयति, त्वं पुनर्न तथा, अन्यदा चाक्षि उत्साय तिष्ठति शिवः, ब्राह्मणश्चागल्य रुदित्वोपशान्तः, पुलिन्दश्चागतः शिवस्याक्षि नेक्षते, तत आत्मीयमक्षि काण्डफलेनोत्खाय शिवाय ददाति, ततः४
१०४॥ &ाशिवेन ब्राह्मणः प्रत्यायितः, एवं ज्ञानवत्सु विनयो बहुमानश्च द्वावपि कर्त्तव्यौ. २ एके आचार्याः ते वाचनायां
Jain Education in
For Private & Personel Use Only
Majainelibrary.org
Page #211
--------------------------------------------------------------------------
________________
*
*
*
संता परितंता सज्झाएऽवि असज्झाइयं घोसेउमारद्धा, णाणंतरायं बंधिऊण कालं काऊण देवलोकं गया, तओ देवलोगाओ आउक्खएण चुया आहीरकुले पञ्चायाया भोगे मुंजंति, अन्नया य से धूया जाया, सा य अईव रूवस्सिणी, ताणि य पञ्चंतयाणि गोचारणणिमित्तं अन्नत्थ वचंति, तीए दारियाए पिउणो सगडं सव्वसगडाणं पुरओ गच्छइ, सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वच्चइ, तरुणइत्तेहिं चिंतियंसमाई काउं सगडाई दारियं पेच्छामो, तेहिं सगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए णामं कयं असगडत्ति, ताए दारियाए असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव बेरग्गं जायं, तं दारियं एगस्स दाऊण पव्वइओ जाव चाउरंगिजं ताव पढिओ, असंखए उद्दिष्टे तं णाणावरणिज्जं से कम्मं उदिन्नं, पढंतस्सऽवि किंचि ण ठाइ, आयरिया भणंति, छटेणं ते अणुन्नवइत्ति,
*
*
१ श्रान्तपरिश्रान्ताः खाध्यायिकेऽप्यखाध्यायिकं घोषयितुमारब्धाः, ज्ञानान्तरायं बवा कालं कृत्वा देवलोकं गताः, ततो देवलोकादायुःक्षयेण च्युता आभीरकुले प्रत्यायाता भोगान् भुजन्ति, अन्यदा च तस्य दुहिता जाता, सा चातीव रूपिणी, तौ च प्रत्यन्तग्रामान् गोचारणनिमित्तमन्यत्र व्रजतः, तस्या दारिकायाः पितुः शकटं सर्वशकटानां पुरतो गच्छति, सा च दारिका तस्य शकटस्य धुरि स्थिता गच्छति, तरुणैश्चिन्तितं, समानि शकटानि कृत्वा दारिकां प्रेक्षामहे.तैः शकटान्यत्पथे खेटितानि, विषमे आपतितानि सन्ति भन्नानि, ततो लोकेन तस्या दारिकाया नाम कृतमशकटेति, तस्या दारिकाया अशकटायाः। | पिता अशकटपितेति, ततस्तस्य तदैव वैराग्यं जातं, तां दारिकामेकमै दत्त्वा प्रबजितः यावच्चतुरङ्गीयं तावत् पठितः, असंस्कृते उद्दिष्टे तत् ज्ञानावरणीयं तस्य कर्मोदीण, पठतोऽपि न किवित्तिष्ठति, आचार्या भणन्ति-तब पठेनानुज्ञायते इति,
*
Jain Education
a
l
GNw.jainelibrary.org|
Page #212
--------------------------------------------------------------------------
________________
दशवैका
तओ सो भणइ-एयरस केरिसो जोओ?, आयरिया भणंति-जाव ण ठाइ ताव आयंबिलं कायव्वं, ३ क्षुल्लिकाहारि-वृत्तिःतओ सो भणह-तो एवं चेव पढामि, तेण तहा पढ़तेण बारस रूवाणि बारससंवच्छरेहिं अहियाणि, चारकथा.
ताव से आयंबिलं कयं, तओ णाणावरणिज्जं कम्मं खीणं, एवं जहाऽसगडपियाए आगाढजोगो अणुपा-दाद ज्ञानालिओ तहा सम्म अणुपालियव्वं, उवहाणेत्ति गयं । तथा 'अनिण्हवणि'त्ति गृहीतश्रुतेनानिहवः कार्यः, य
चाराः द्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तः-ऐगस्स पहावियस्स खुरभंडं विज्ञासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहहिं उवसंपजणाहिं उवसंपजिऊण, तेण सा विजा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजणेण पूइज्जइत्ति, रन्ना य पुच्छिओ-भयवं! |किमेस विजाइसयो उय तवाइसओ ति?, सो भणइ-विजाइसओ, कस्स सगासाओ गहिओ?, सो भणइ |-हिमवंते फलाहारस्स रिसिणो सगासे अहिजिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति
१ ततः स भणति-एतस्य कीदृशो योगः?, आचार्या भणन्ति-यावन्नायाति तावदाचामाम्लं कर्त्तव्यं, ततः स भणति-तदैवमेव पठामि, तेन तथा पठता द्वादश काव्यानि द्वादशभिः संवत्सरैरधीतानि, तावत्तेनाचाम्लानि कृतानि, ततो ज्ञानावरण कर्म क्षीणं, एवं यथाऽशकटपित्राऽऽगाढयोगोऽनुपालितस्तथा सम्यगनुपालयितव्यः उपधानमिति गतं। २ एकस्य नापितस्य क्षुरप्रादिभाजनं विद्यासामर्थेनाकाशे तिष्ठति, तं चैकः परित्राट् बहुभिरुपसंपद्भिरुपसंपद्य
G१०५॥ (स्थितः), ततस्तां विद्यां लब्धवान्, ततोऽन्यत्र गत्वा त्रिदण्डेनाकाशगतेन महाजनेन पूज्यते, राज्ञा च पृष्टः-भगवन् ! किमेष विद्यातिशय उत तपोऽतिशय इति !, स भणति-विद्यातिशयः, कस्य सकाशाद् गृहीतः!, स भणति-हिमवति फलाहारादृषेः सकाशे अधीतः, एवं तूतमात्रे संक्लेशदुष्टतया तत्रिदण्डं सटदिति
।
Jan Education
For Private
Personel Use Only
Karjainelibrary.org
Page #213
--------------------------------------------------------------------------
________________
CASRIGAMACHAR
पडियं, एवं जो अप्पागम आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विजा परलोए ण हवइत्ति, अनिण्हवणित्ति गयं । तथा व्यञ्जनार्थतदुभयान्याश्रित्य भेदो न कार्य इति वाक्यशेषः, एतदुक्तं भवति-श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा -धम्मो मंगलमुकिहमिति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस'मिति, अर्थभेदस्तु यथा 'आवन्ती केयावन्ती लोगंसि विप्परामुसन्ती' त्यत्राचारसूत्रे यावन्तः केचन लोके-अस्मिन् पाखण्डिलोके विपरामृशन्तीत्येवंविधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता-पतिता लोकः परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा-'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थभेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रांधीयतां कुमार इति सर्वत्र योजनीय, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वान्नेह दर्शितमिति । अष्टविधः-अष्टप्रकारः कालादिभेदद्वारेण ज्ञानाचारो । -ज्ञानासेवनाप्रकार इति गाथार्थः ॥ उक्तो ज्ञानाचारः, साम्प्रतं चारित्राचारमाह-प्रणिधानं-चेतःखास्थ्यं तत्प्रधाना योगा-व्यापारास्तैर्युक्तः-समन्वितः प्रणिधानयोगयुक्तः, अयं चौघतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह-पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा
१ पतितं, एवं योऽल्पागमामाचार्य निडूयान्यं कथयति तस्य चित्तसंक्लिटतादोषेण सा विद्या परलोके न भवति । अनिहव इति गतं ।
***OGAISAIASCAIRO
Jain Education
For Private
Personel Use Only
Verjainelibrary.org
Page #214
--------------------------------------------------------------------------
________________
दशवैका ० हारि - वृत्तिः
॥ १०६ ॥
Jain Education
| पञ्चसु समितिसु तिसृषु गुप्तिष्वस्मिन् विषये - एता आश्रित्य प्रणिधान योगयुक्तो य एष चारित्राचारः, आचाराचारवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोग भेदात्, समितिगुप्तिरूपं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः ॥ उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह- द्वादशविधेऽपि तपसि - प्रथमाध्ययनोक्तखरूपे साभ्यन्तरबाह्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे-तीर्थकरोपलब्धे अ| ग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको निःस्पृहः फलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तपआचारः, आचारतद्वतोरभेदादिति गाथार्थः । उक्तस्तपआचारः, अधुना वीर्याचारमाह-अनिगृहितबलवीर्यःअनिहुतबाह्याभ्यन्तरसामर्थ्यः सन् पराक्रमते - चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणमाचारमाश्रित्येति वाक्यशेषः, षट्त्रिंशद्विधत्वं चाचारस्य ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात्तपआचारस्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च प्रवर्तयति च यथोक्तं षट्त्रिंशल्लक्षणमाचारमिति सामर्थ्याद्गम्यते, यथास्थानं यथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचारः आचाराचार - वतोः कथश्चिदव्यतिरेकादिति गाथार्थः । अभिहितो वीर्याचारः, तदभिधानाच्चाचार इति, साम्प्रतं कथामाहअत्थकद्दा कामकहा धम्मका चैव मीसिया य कहा । एत्तो एक्केकावि य णेगविहा होइ नायव्वा ॥ १८८ ॥ विज्जासिप्पमुवाओ अणिवेओ संचओ य दक्खत्तं । सामं दंडो भेओ उवप्पयाणं च अत्थकहा ।। १८९ ॥ सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेणं । बुद्धीऍ अमच्चसुओ जीवइ पुन्नेहिं रायसुओ ॥ १९० ॥
३ क्षुल्लिकाचारकथा०
चारित्रतपआचारौ
॥ १०६ ॥
Page #215
--------------------------------------------------------------------------
________________
. दक्खत्तणयं पुरिसस्स पंचगं सइगमाहु सुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई ॥ १९१ ॥ व्याख्या-'अर्थकथे'ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्राच कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः। अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्-विजं पडुच्चऽत्थकहा जो विजाए अत्थं उवजिणति, जा एगेण विजा साहिया सा तस्स पंचयं पइप्पभायं देइ, जहा वा सच्चइस्स विजाहरचकवहिस्स विजापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सहकुलेऽवत्थितो जहा य महेसरो नाम कयं एवं निरवसेसं जहावस्सए जोगसंगहेसु तहा भाणियव्वं विजत्ति गयं। इयाणिं सिप्पेत्ति, सिप्पेणत्थो उवजिणइत्ति, एत्थ उदाहरणं कोकासो जहावस्सए, सिप्पेत्ति गयं, इयाणि उवाएत्ति, एत्थ दिटुंतो चाणको, जहा चाणक्केण नाणाविहेहिं उवायेहिं| अत्थो उवजिओ, कहं ?-दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्ति
१ विद्या प्रतीत्यार्थकथा यो विद्ययाऽर्थमुपार्जयति, यावदेकेन विद्या साधिता सा तस्मै पञ्चकं प्रतिप्रभातं ददाति, यथा वा सत्यकिनो विद्याधरचक्रवर्तिनो विद्याप्रभावेण भोगा उपनताः, सल्यकिन उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतं, एतनिरवशेष यथाऽऽवश्यके योगसंग्रहेषु तथा भणितव्यं । विद्ये|ति गतं, इदानीं शिल्पमिति, शिल्पेनार्थ उपायते इति, अत्रोदाहरणं कोकाशो यथाऽऽवश्यके। शिल्पमिति गतं, इदानीमुपाय इति, अत्र दृष्टान्तश्चाणक्यः, यथा चाणक्येन बहुविधैरुपायरथ उपार्जितः, कथं?,द्वे मम धातुरके, एतदप्याख्यानकं यथावश्यके तथा भणितव्यं । उपाय इति
JainEducation
For Private
Personel Use Only
jainelibrary.org
Page #216
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः ॥१०७॥
पुत्रादि
गयं, इयाणिं अणिब्वेए संचए य एकमेव उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियब्वो॥ क्षुल्लिकासाम्प्रतं दक्षत्वं तत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पश्चगमिति-पञ्चरूपकफलं, शतिक-शत-बारकथा फलमाहुः सौन्दर्य श्रेष्ठीपुत्रस्य, बुद्धिः पुनः सहस्रवती-सहस्रफला मत्रिपुत्रस्य, शतसहस्राणि पुण्यानि-शत-I
18 अर्थकथा
यांदक्षत्वासहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः। भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा बंभदत्तो कुमारो कुमा
दिषु सार्थरामच्चपुत्तो सेट्टिपुत्तो सत्यवाहपुत्तो, एए चउरोवि परोप्परं उल्लावेइ-जहा को भे केण जीवइ ?, तत्थ राय-18 पुत्तेण भणियं-अहं पुन्नेहिं जीवामि, कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए, सेट्टिपुत्तेण भणियं-अहं रूवस्सि- कथा तणेण, सत्थवाहपुत्तो भणइ-अहं दक्खत्तणेण, ते भणंति-अन्नत्थ गंतुं विनाणेमो, ते गया अन्नं णयरं जत्थ ण णजंति, उज्जाणे आवासिया, दक्खस्स आदेसो दिन्नो, सिग्धं भत्तपरिब्बयं आणेहि, सो वीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कइया एंति, तद्दिवसं कोवि ऊसवो, सो ण पहुप्पति टू
१ गतं, इदानीमनिवेदे संचये च एकमेवोदाहरणं मम्मणवणिग्, सोऽपि यथावश्यके तथा भणितव्यः. २ यथा ब्रह्मदत्तः कुमारः कुमारामात्यपुत्रः श्रेष्टिपुत्रः सार्थवाहपुत्रः, एते चत्वारोऽपि परस्परमुल्लपन्ति-यथाऽस्माकं कः केन जीवति?, तत्र राजपुत्रेणोक्तं-अहं पुण्यैर्जीवामि, कुमारामात्यपुत्रेण भणितं-अहं बुद्ध्या, श्रेष्ठिपुत्रेण भणितं-अहं रूपितया, सार्थवाहपुत्रो भणति-अहं दक्षत्वेन, ते भणन्ति-अन्यत्र गत्वा परीक्षामहे, ते गता अन्यनगरं यत्र न ज्ञायन्ते, उद्याने आवासिताः, दक्षायादेशो दत्तः शीघ्रं भक्तपरिव्ययमानय, स वीथीं गत्वा एकस्य स्थविरवणिज आपणे स्थितः, तस्य बहवः ऋयिका आयान्ति, तद्दिवसे |
8॥१०७॥ कोऽप्युत्सवः, स न प्रभवति
Jain Education telline
Liainelibrary.org
Page #217
--------------------------------------------------------------------------
________________
CARDCOROSCOMSACROCESSOCIEOS
पुंडए बंधेउं, तओ सत्यवाहपुत्तो दक्खत्तणेण जस्स जं उवउजइ लवणतेल्लघयगुडसुंठिमिरियएवमाइ तस्स तं देइ, अइविसिट्ठो लाहो लद्धो, तुट्ठो भणइ-तुम्हेत्थ आगंतुया उदाहु वत्थव्वया?, सो भणइ-आगंतुया, तो अम्ह गिहे असणपरिग्गहं करेजह, सो भणइ-अन्ने मम सहाया उज्जाणे अच्छंति तेहिं विणा नाहं भुं-18 जामि, तेण भणियं-सव्वेऽवि एंतु, आगया, तेण तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पञ्चण्हं रूवयाणं ।। बिइयदिवसे रुवस्सी वणियपुत्तो वुत्तो-अज तुमे दायब्वो भत्तपरिव्वओ, एवं भवउत्ति, सो उठेऊण गणियापाडगं गओ अप्पयं मंडेउं, तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्टिपुत्तादीहिं। मग्गिया णेच्छइ, तस्स य तं रूवसमुदयं दट्ठण खुन्भिया पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिहिं देइ, तओ सा भणइ-भण एयं मम गिहमणुवरोहेण एजह इहेव भत्तवेलं करेजह
१ पुटिका बढुं, ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते लवणतैलघृतगुडशुण्ठीमरीच्यादि तस्मै तद्ददाति, अतिविशिष्टो लाभो लब्धः, तुष्टो भणतियूयमत्र आगन्तुका उताहो वास्तव्याः ?, स भणति-आगन्तुकाः, तदाऽस्माकं गृहेऽशनपरिग्रहं कुर्यात, स भणति-अन्ये मम साहाय्यका उद्याने तिष्ठन्ति तैर्विना नाहं भुजे, तेन भणितं-सर्वेऽप्यायान्तु, आगताः, तेन तेषां भक्तसमालभनताम्बूलाधुपयुक्तं यत्तद्रूपकाणां पञ्चानां । द्वितीयदिवसे रूपी वणिकपुत्र उक्तः-अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स उत्थाय गणिकापाटकं गत आत्मानं मण्डयित्वा, तत्र च देवदत्तानाम्नी गणिका पुरुषद्वेषिणी बहुभिः राजपुत्रवेष्ठि-15 पुत्रादिभिर्मागिता नेच्छति, तस्य च तत् रूपसमुदयं दृष्ट्वा क्षुब्धा प्रतिदास्या गत्वा तस्या मातुः कधितं यथा दारिका सुन्दरयूनि दृष्टिं ददाति, ततः सा भणतिभणैतान् मम गृहमनुपरोधेनायात इहैव भक्तवेलां कुयात.
Jain Education
a
l
For Private & Personel Use Only
xww.jainelibrary.org
Page #218
--------------------------------------------------------------------------
________________
दशवैका
॥१०८॥
SSPAASSASASAASAASAEGLASE!
तहेवागया सडओ दव्ववओ कओ। तइयदिवसे बुद्धिमन्तो अमचपुत्तो संदिट्ठो अज तुमे भत्तपरिवओक्षलिकालदायव्यो, एवं हवउ त्ति, सो गओ करणसालं, तत्थ य तईओ दिवसो ववहारस्स छिज्जतस्स परिच्छे न
गच्छइ, दो सवत्तीओ, तासिं भत्ता उवरओ, एक्काए पुत्तो अस्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उव- अर्थकथाचरइ, भणइ य-मम पुत्तो, पुत्तमाया भणइ य-मम पुत्तो, तासिं ण परिछिजइ, तेण भणियं-अहं छिंदामि यां दक्षत्वाववहारं, दारओ दुहा कजउ दबपि दुहा एव, पुत्तमाया भणइ-ण मे दब्वेण कजं दारगोवि तीए भवउ
दिषु सार्थजीवन्तं पासिहामि पुत्तं, इयरी तुसिणिया अच्छइ, ताहे पुत्तमायाए दिण्णो, तहेव सहस्सं उवओगो । चउ
| पुत्रादित्थे दिवसे रायपुत्तो भणिओ-अज रायपुत्त! तुम्हेहिं पुण्णाहिएहिं जोगवहणं वहियब्वं, एवं भवउ त्ति,
कथा तओ रायपुत्तो तेसिं अंतियाओ णिग्गंतुं उजाणे ठियो, तंमि य णयरे अपुत्तो राया मओ, आसो अहिवा. |सिओ, जीए रुक्खछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं,
१ तथैवागताः शतिको द्रव्यव्ययः कृतः. तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः संदिष्टः-अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स गतः करणशाला, तत्र च तृतीयो दिवसो व्यवहारं छिन्दतः, परिच्छेदं न गच्छति, द्वे सपत्न्यौ, तयोर्भोंपरतः, एकस्याः पुत्रोऽस्ति इतराऽपुत्रा च, सा तं दारकं स्नेहेनोपचरति भणति च-मम पुत्रः, पुत्रमाता भणति च-मम पुत्रः, तयोर्न परिच्छिद्यते, तेन भणितं-अहं छिनछि व्यवहारं, दारकं द्विधा करोतु द्रव्यमपि द्विधैव,पुत्रमाता | भणति--न मे द्रव्येण कार्य दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रं, इतरा तूष्णीका तिष्ठति, तदा पुत्रमाने दत्तः, तथैव सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणितः-अद्य राजपुत्र! भवता पुण्याधिकेन योगवहनं वोढव्यं, एवं भवत्विति, ततो राजपुत्रस्तेषां पार्थात् निर्गलोद्याने स्थितः, तस्मिंच नगरेऽपुत्रो ॥१०८॥ राजा मृतः, अश्वोऽधिवासितः, यस्यां वृक्षच्छायायां राजपुत्रो निषण्णो न सा परावर्तते, ततोऽश्वेन तस्योपरि स्थित्वा हेषितं,
MACROCHACHC
Jain Education
a
l
For Private Personal use only
Www.jainelibrary.org
Page #219
--------------------------------------------------------------------------
________________
दश. १९
Jain Education
राया य अभिसित्तो, अगाणि सयसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवइ । दक्खत्तणं ति दारं गयं, इयाणिं सामभेयदण्डुवप्पयाणेहिं चउहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं-सियालेण भमंतेण हत्थी मओ दिट्ठो, सो चिंतेह-लद्धो मए उवाएण ताव णिच्छएण खाइयच्चो, जाव सिंहो आगओ, तेण चिन्तियं सचिद्वेण ठाइयव्वं एयस्स, सिंहेण भणियं किं अरे ! भाइणेज अच्छिज़इ ?, सियालेण भणियंआमंति माम!, सिंहो भाइ - किमेयं मयं ति?, सियालो भणइ - हत्थी, केण मारिओ ? - वग्घेण, सिंहो चिंतेइ-कहमहं ऊणजातिएण मारियं भक्खामि ?, गओ सिंहो, णवरं वग्घो आगओ, तस्स कहियं-सीहेण मारिओ, सो पाणियं पाउं णिग्गओ, वग्घो णट्ठो, एस भेओ, जाव काओ आगओ, तेण चिन्तियं - जइ एयस्स ण देमि तओ काउ काउन्तिवासियसद्देणं अण्णे कागा एहिंति, तेसिं कागरडणसदेणं सियालादि अण्णे
१ राजा चाभिषिक्तः, अनेकानि शतसहस्राणि जातानि एवमर्थोत्पत्तिर्भवति । दक्षत्वमिति द्वारं गतं इदानीं सामभेददण्डोपप्रदानैश्चतुर्भिर्यथाऽर्थं उपायेते, | अत्रेदमुदाहरणं - शृगालेन भ्राम्यता हस्ती मृतो दृष्टः, स चिन्तयति - लब्धो मयोपायेन तावन्निश्चयेन खादितव्यः, यावत्सिंह आगतः तेन चिन्तितं - एतस्य सचेष्टेन स्थातव्यं, सिंहेन भणितं किमरे भागिनेय ! स्थीयते ?, शृगालेन भणितं - ओमिति मातुल!, सिंहो भणति - किमेतत् मृतमिति, शृगालो भणति - हस्ती, केन मारितः ?, व्याघ्रेण सिंहश्चिन्तयति — कथमहमून जातीयेन मारितं भक्षयामि ?, गतः सिंहः, नवरं व्याघ्र आगतः, तस्मै कथितं - सिंहेन मारितः, स पानीयं पातुं निर्गतः, व्याघ्रो नष्टः, एष भेदः, यावत् काक आगतः, तेन चिन्तितं - ययेतस्मै न ददामि ततः काक काकेति वासितशब्देनान्ये काका एष्यन्ति तेषां काकरटनशब्देन शृगालादयोऽन्ये
% %
w
Page #220
--------------------------------------------------------------------------
________________
३ क्षुलिका. चारकथा |अर्थकथा
यां शृगालदृष्टान्तः कामकथा
दशवैका०बहवे एहिंति, कित्तिया वारेहामि, ता एयस्स उवप्पयाणं देमि, तेण तओ तस्स खंड छित्ता दिण्णं, सो हारि-वृत्तिः 8|तं घेतूण गओ, जाव सियालो आगओ, तेण णायमेयस्स हठेण वारणं करेमित्ति भिउडि काऊण वेगो
दिण्णो, णट्ठो सियालो, उक्तं च-"उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, सदृशं च ॥१०९॥
पराक्रमैः ॥ १॥” इत्युक्तः कथागाथाया भावार्थः, उक्तार्थकथा, साम्प्रतं कामकथामाह
रूवं वओ य वेसो दक्खत्तं सिक्खियं च विसएसुं । दिदं सुयमणुभूयं च संथवो चेव कामकहा ॥ १९२ ।। BI रूपं सुन्दरं वयश्चोदग्रं वेषः उज्वला दाक्षिण्यं-मार्दवं, शिक्षितं च विषयेषु-शिक्षा च कलासु, दृष्टमद्धतद
र्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च-परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च-"यौवनमुदग्रकाले विदधाति विरूपकेपि लावण्यम् । दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ॥१॥” इति, वेष उज्जवला कामाझं, 'यं कश्चन उज्वलवेषं पुरुष दृष्ट्वा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि “पश्चालः स्त्रीषु मार्दवम्” इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात्, उक्तं च-"कलानां ग्रहणादेव, सौभाग्यमुपजायते । देशकालौ त्वपेक्ष्यासां, प्रयोगः संभवेन्न वा ॥१॥” अन्ये त्वत्राचलमूलदेवी देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृतस्तोकसंस्कृतप्र. १ बह्व एष्यन्ति, कियतो वारयिष्यामि ?, तस्मादेतस्मै उपप्रदानं ददामि, तेन ततस्तस्मै खण्डं छित्त्वा दत्तं, स तत् गृहीत्वा गतः, यावच्छृगाल आगतः, तेन ज्ञात-एतस्य हठेन वारणां करोमि, भृकुटिं कृत्वा वेगो दत्तः, नष्टः शृगाला.
Arriors
१०९॥
Jain Education in
For Private & Personel Use Only
Page #221
--------------------------------------------------------------------------
________________
दानद्वारेणोदाहरणमभिदधति, दृष्टमधिकृत्य कामकथा यथा नारदेन रुक्मिणीरूपं दृष्ट्रा वासुदेवे कृता, श्रुतं वधिकृत्य यथा पद्मनाभेन राज्ञा नारदाद्रौपदीरूपमाकर्ण्य पूर्वसंस्तुतदेवेभ्यः कथिता, अनुभूतं चाधिकृत्य कामकथा यथा-तरङ्गवत्या निजानुभवकथने, संस्तवश्च-कामकथापरिचयः 'कारणानीतिकामसूत्रपाठात्, अन्ये त्वभिद्धति-'सइदंसणाउ पेम्मं पेमाउ रई रईय विस्संभो । विस्संभाओ पणओ पञ्चविहं वड्डए पेम्मं ॥१॥” इति गाथार्थः । उक्ता कामकथा, धर्मकथामाह
धम्मकहा बोद्धव्वा चउब्विहा धीरपुरिसपन्नत्ता । अक्खेवणि विक्खेवणि संवेगे चेव निव्वेए ॥ १९३ ॥ आयारे ववहारे पन्नत्ती चेव दिट्ठीवाए य । एसा चउब्विहा खलु कहा उ अक्खेवणी होइ ॥ १९४ ॥ विजा चरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो॥ १९५ ॥ कहिऊण ससमयं तो कहेइ परसमयमह विवच्चासा । मिच्छासम्मावाए एमेव हवंति दो भेया ॥ १९६ ॥ जा ससमयवजा खलु होइ कहा लोगवेयसंजुत्ता । परसमयाणं च कहा एसा विक्खेवणी नाम ॥ १९७ ॥ जा ससमएण पुदिव अक्खाया तं छुभेज परसमए । परसासणवक्खेवा परस्स समयं परिकहेइ ॥ १९८ ॥ आयपरसरीरगया इहलोए चेव तय परलोए । एसा चउन्विहा खलु कहा उ संवेयणी होइ ॥ १९९॥ वीरियविउव्वणिड्डी नाणचरणदसणाण तह इड्डी । उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो॥ २०॥ पावाणं कम्माणं असुभविवागो कहिज्जए जत्थ । इह य परत्थ य लोए कहा उणिव्वेयणी नाम ॥२०॥ थोपि पमायकयं कम्मं साहिजई जहिं नियमा । पउरासुहपरिणामं कहाइ निव्वेयणीइ रसो ॥ २०२ ॥ सिद्धी य
Jain Education
a l
For Private & Personel Use Only
dilaw.jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ ११० ॥
Jain Education In
%%
देवलोगो सुकुलुप्पत्ती य होइ संवेगो । नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ ॥ २०३ ॥ वेणइयस्स [य] पढमया कहा उ अक्वणी कयव्वा । तो ससमयगहियत्थो कहिज्ज विक्खेवणी पच्छा ॥ २०४ ॥ अक्खेवणीअक्खित्ता जे जीवा ते लभन्ति संमत्तं । विक्खेवणीऍ भज्जं गाढतरागं च मिच्छत्तं ॥ २०५ ॥
धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता-तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह - आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र' मितिन्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥ भावार्थं त्वाह-आचारो-लोचास्नानादिः व्यवहारः - कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकधनं, अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा - अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । इदानीमस्या रसमाह-विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं - चारित्रं | समग्रविरतिरूपं तपः - अनशनादि पुरुषकारश्च - कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः - पूर्वोक्ता एव एतदुपदिश्यते खलु श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र कचिदसावुपदेशः कथाया आक्षे पण्या रसो- निष्यन्दः सार इति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा खसमयं - खसिद्धान्तं ततः
३ क्षुल्लिकाचारकथा०
आक्षेप
ण्याचा
धर्मकथाः
॥ ११० ॥
jainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
कथयति परसमयं-परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद-व्यत्ययेन कथयति-परसमयं कथयित्वा खसमयमिति द्वितीयः, मिथ्यासम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं |कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्-विक्खेवणी सा चउव्विहा पनत्ता, तंजहा-ससमयं कहेत्ता परसमयं कहेइ १ परसमयं कहेत्ता ससमयं कहेइ २ मिच्छावादं कहेत्ता सम्मावादं कहेइ ३ सम्मावादं कहेत्ता मिच्छावायं कहेइ.४ तत्थ पुल्वि ससमयं कहेत्ता परसमयं कहेइ-ससमयगुणे दीवेइ परसमयदोसे उवदंसेइ, एसा पढमा विक्खेवणी गया। इयाणि बिइया भन्नइ-पुर्वि परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ, गुणे य से उवदंसेइ, एसा बिइया विक्खेवणी गया। इयाणिं तइया-परसमयं कहेता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावेहिं सह विरुद्धा असंता चेव वियप्पिया ते पुचि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव
१ विक्षेपणी सा चतुर्विधा प्रज्ञप्ता, तद्यथा-खसमयं कथयित्वा परसमयं कथयति, परसमयं कथयित्वा खसमयं कथयति, मिथ्यावादं कथयित्वा सम्यग्वाद | कथयति, सम्यग्वादं कथयित्वा मिथ्यावादं कथयति, तत्र पूर्व खसमयं कथयित्वा परसमयं कथयति-खसमयगुणान् दीपयति परसमयदोषान् उपदर्शयति, एषा प्रथमा विक्षेपणी गता । इदानी द्वितीया भण्यते-पूर्व परसमयं कथयित्वा तस्यैव दोषान् उपदर्शयति पुनः खसमयं कथयति गुणांश्च तस्योपदर्शयति, एषा द्वितीया | विक्षेपणी गता । इदानीं तृतीया-परसमयं कथयित्वा तेष्वेव परसमयेषु ये भावा जिनप्रणीतैर्भावविरुद्धा असन्त एवं विकल्पितास्तान् पूर्व कथयित्वा दोषांस्तेषा| मुक्त्वा पुनर्ये जिनप्रणीतभावसदृशा घुणाक्षरमिव.
Jain Education
For Private & Personel Use Only
Page #224
--------------------------------------------------------------------------
________________
दशवैका कहवि सोभणा भणिया ते कह्यइ,अहवा मिच्छावादोणत्थित्तं भन्नइ सम्मावादो अत्थितं भण्णति, तत्थ पुब्धि क्षुल्लिकाहारि-वृत्तिःणाहियवाईणं दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ, एसा तइया विक्खेवणी गया।
चारकथा इयाणि चउत्थी विक्खेवणी, सा वि एवं चेव, णवरं पुब्बिं सोभणे कहेइ पच्छा इयरेत्ति, एवं विक्खिवति ॥१११ ॥
आक्षेपसोयारं ति गाथाभावार्थः । साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह-या खसमयवर्जा खत्तुशब्दस्य विशेष-1 ण्याद्या दाणार्थस्वादत्यन्तं प्रसिद्धनीत्या खसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् खसमयस्य धर्मकथाः तर्जा कथैव नास्ति, भवति कथा 'लोकवेदसंयुक्ता', लोकग्रहणाद्रामायणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च साङ्ख्यशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शन-2 द्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि-सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमिति भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्तिः, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरिण एत इति मिथ्यालोचनेनेति गाथार्थः । अस्या अकथने प्राप्ते विधिमाह-या खसमयेन-खसिद्धान्तेन करणभूतेन पूर्वमाख्याता-आदौ कथिता तां क्षिपेत् परस-1||
१ कथमपि शोभना भणितास्तान् कथयति, अथवा मिथ्यावादो नास्तिक्यं भण्यते सम्यग्वाद आस्तिक्यं भण्यते, तत्र पूर्व नास्तिकवादिनां दृष्टीः कथयित्वा पश्चादास्तिकपक्षवादिना दृष्टीः कथयति, एषा तृतीया विक्षेपणी गता, इदानी चतुर्थी विक्षेपणी-साऽप्येवमेव, नवरं पूर्व शोभनान् कथयति पश्चादितरान् इत्येवं ४ विक्षिपति श्रोतारमिति.
CASSASON SEASES
in Education Intematona
For Private & Personel Use Only
W
Rjainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
Jain Education
मये कचिदोषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवं, 'हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात्, किंत्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोहिंसाया अभावादिति, अथवा परशासनव्याक्षेपात्- 'सुपां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपे - सन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः । उक्ता विक्षेपणी, अधुना संवेजनीमाह-आत्मपरशरीरविषया इहलोके चैव तथा परलोके - इहलोकविषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यतेसंवेगं ग्राह्यतेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्| संवेयणी कहा चउव्विहा, तंजहा- आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हचयं सरीरयं एवं सुकसोणिय मंस वसामेद मज्जद्विण्हारुचम्म केसरोमणहृदंत अंतादिसंघायणिष्फण्णत्तणेण मुत्तपुरीसभायण त्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं
१ संवेजनी कथा चतुर्विधा, तद्यथा- आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवेजनी, तत्रात्मशरीरसंवेजनी यथा यदेतदस्मदीयं शरीरकमेवं शुक्रशोणितमांसवसामेदोमज्जास्थिस्नायुचर्म केश रोमनखदन्तान्नादिसंघातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाssत्मशरीरसंवेजनी, एवं परशरीरसंवेजन्यपि परशरीरमीष्टशमेवाशुचि, अथवा परस्य शरीरं
-
ww.jainelibrary.org
Page #226
--------------------------------------------------------------------------
________________
क्षुल्लिकाचारकथा आक्षेपण्याद्या धर्मकथाः
दशवैका. वण्णेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीरसंवेयणी गया, इयाणिं इहलोयसंवेयणी-जहा सव्वमेयं माणुसहारि-वृत्तिः त्तणं असारमधुवं कदलीथंभसमाणं एरिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा इह
लोयसंवेयणी गया, इयाणिं परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं दुक्खेहिं अभिभूया ॥११२॥
किमंग पुण तिरियनारया ?, एयारिसं कहं कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोयसंवेयणी गयत्ति गाथाभावार्थः । साम्प्रतं शुभकर्मोदयाशुभकर्मक्षयफलकथनतः संवेजनीरसमाह-'वीर्यवैक्रियर्द्धि' तपासामोद्भवा आकाशगमनजङ्घाचारणादिवीर्यवैक्रियनिर्माणलक्षणा 'ज्ञानचरणदर्शनानां तथर्डि' तत्र ज्ञानर्द्धिः 'पभू णं भंते! चोदसपुब्वी घडाओ घडसहस्सं पडाओ पडसहस्सं विउवित्तए ?, हंता पहू विउवित्तए' तहा-"जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥” इत्यादि, तथा चरणद्धिः नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इ
१ वर्णयन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता, इदानीमिहलोकसंवेजनी-यथा सर्वमेतत् मानुषमसारमधुवं कदलीस्तम्भसमानमीदृशीं कथां | कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा इहलोकसंवेजनी गता, इदानीं परलोकसंवेजनी, यथा देवा अपि ईर्ष्याविषादमदक्रोधलोभादिभिर्दुः खैरभिभूता | किमङ्ग पुनः तिर्यनारकाः?, ईदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसंवेजनी गतेति. २ प्रभुर्भदन्त ! चतुर्दशपूर्वी घटात् घटसहस्रं बापटात् पटसहस्रं विकुक्तुिं ?, हन्त प्रभुर्विकुर्वितुं. ३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥१॥
॥११२॥
Jan Education Med
For Private Personal Use Only
K
w
.jainelibrary.org
Page #227
--------------------------------------------------------------------------
________________
Jain Educat
त्यादि, दर्शनर्द्धिः प्रशमादिरूपा, तथा - “सम्मदिट्ठी जीवो विमाणवजं ण बंधए आउं । जइवि ण सम्मत्तजढो अहव ण बद्धाउओ पुष्वि ॥ १ ॥" इत्यादि, उपदिश्यते - कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति गाथार्थः । उक्ता संवेजनी, निवेदनीमाह-पापानां कर्मणां चौर्यादिकृतानामशुभवि - | पाकः - दारुणपरिणामः कथ्यते यत्र - यस्यां कथायामिह च परत्र च लोके - इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाह, कथा तु निर्वेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निवेदनी एष गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् - इयाणिं निव्वेयणी, सा चउव्विहा, तंजहाइहलोए दुचिण्णा कम्मा इहलोए चेव दुहविवागसंजुत्ता भवन्तित्ति, जहा चोराणं पारदारियाणं एवमाइ एसा पढमा निव्वेयणी, इयाणिं बिइया, इहलोए दुचिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, कहं ?, जहा नेरइयाणं अन्नस्मि भवे कयं कम्मं निरयभवे फलं देइ, एसा बिइया निव्वेयणी गया, इयाणीं तइया, पर| लोए दुचिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं ?, जहा बालप्पभितिमेव अंतकुलेसु उप्पन्ना
१ सम्यग्दृष्टिर्जीवो विमानवजे न बनात्यायुः । यदि नैव त्यक्तसम्यक्तवोऽथवा न पूर्व बद्धायुष्कः ॥ १ ॥ २ इदानीं निर्वेदनी, सा चतुर्विधा, तयथा-इहलोके दुखीर्णानि कर्माणि इहलोक एव दुःखविपाकसंयुक्तानि भवन्तीति यथा चौराणां पारदारिकाणां एवमायेषा प्रथमा निर्वेदनी, इदानीं द्वितीया – इहलोके | दुखीर्णानि कर्माणि परलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा नैरयिकैरन्यस्मिन् भवे कृतं कर्म निरयभवे फलं ददाति, एषा द्वितीया निर्वेदनी गता, इदानीं तृतीया, परलोके दुखीर्णानि कर्माणि इहलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा बाल्यात्प्रभृत्येवान्तकुलेषूत्पन्नाः
National
Page #228
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्ति
॥११३॥
खयकोढादीहिं रोगेहिं दारिदेण य अभिभूया दीसन्ति, एसा तइया णिव्वेयणी, इयाणिं चउत्थी णिवेयणी, ४३ क्षुल्लिकापरलोए दुचिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, कहं ?, जहा पुब्बि दुचिण्णेहिं कम्महिं जीवा चारकथा० संडासतुंडेहिं पक्खीहिं उववजंति, तओतेणरयपाउग्गाणि कम्माणि असंपुण्णाणि ताणि ताए जातीए पूरिति, आक्षेपपूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी गया, एवं इहलोगो परलोगो वा पण्णवयं पड्डुच्च भवइ, ण्याद्या तत्थ पन्नवयस्स मणुस्सभवो इहलोगो अवसेसाओ तिपिणवि गईओ परलोगोत्ति गाथाभावार्थः ॥ इदानी- धर्मकथाः मस्या एव रसमाह-स्तोकमपि प्रमादकृतम्-अल्पमपि प्रमादजनितं कर्म-वेदनीयादि 'साहिजईत्ति कथ्यते यत्र नियमात्-नियमेन, किंविशिष्टमित्याह-'प्रभूताशुभपरिणामं बहुतीव्रफलमित्यर्थः, यथा यशोधरादीनामिति कथाया निदिन्या रसः-एष निष्यन्द इति गाथार्थः संक्षेपतः । संवेगनिर्वेदनिबन्धनमाह-सिद्विश्च देवलोकः सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति गाथार्थः। आसां कथानां या यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिक:
१क्षयकुष्ठादिभी रोगैर्दारिद्येण चाभिभूता दृश्यन्ते, एषा तृतीया निवेदनी, इदानी चतुर्थी निवेदनी-परलोके दुश्चीर्णानि कर्माणि परलोक एव दुःखवि| पाकसंयुकानि भवन्ति, कथं ?, यथा पूर्व दुश्चीर्णैः कर्मभिर्जावाः संदंशतुण्डेषु पक्षिषु उत्पद्यन्ते, ततस्ते नरकप्रायोग्याणि कर्माणि असंपूर्णानि तानि तस्यां जाती पूरयन्ति, पूरयित्वा नरकभवे वेदयन्ति, एषा चतुर्थी निवेदनी गता, एवं इहलोकः परलोको वा प्रज्ञापकं प्रतील भवति, तत्र प्रज्ञापकस्य मनुष्यभव इहलोकः अवशे- ॥११३॥ पास्तिस्रोऽपि गतयः परलोक इति.
Page #229
--------------------------------------------------------------------------
________________
Jain Education
शिष्यस्तस्मै प्रथमतया - आदिकथनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः खसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपण - उक्तलक्षणामेव पश्चादिति गांथार्थः । किमित्येतदेवमित्याह - आक्षेपण्या कथिया आक्षिप्ताः- आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्यं सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वं, जडमतेः परसमयदोषानवबोधान्निन्दाकरिण एते न द्र|ष्टव्या इत्यभिनिवेशेनेति गाथार्थः ॥ उक्ता धर्मकथा, साम्प्रतं मिश्रामाह
jonal
धम्म त्यो काम उस्सइ जत्थ सुत्तकव्वेसुं । लोगे वेए समये सा उकहा मीसिया णाम ||२०६ ॥ इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य । नडनट्टजलमुट्टियकहा उ एसा भवे विकहा ॥ २०७ ॥ एया चैव कहाओ पन्नवगपरूवगं समासज्ज । अकहा कहा य विकहा हविज्ज पुरिसंतरं पप्प ॥ २०८ ॥ मिच्छत्तं वेयन्तो जं अन्नाणी कहूं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिया समए ॥ २०९ ॥ तवसंजमगुणधारी जं चरणत्था कहिंति सम्भावं । सव्वजगज्जीवहियं साउ कहा देसिया समए ॥ २९० ॥ जो संजओ पमत्तो रागद्दोसवसगओ परिकहेइ । सा उ विकहा पवयणे पण्णत्ता धीरपुरिसेहिं ॥ २११ ॥ सिंगाररसुतइया मोहकुवियफुंफुंगा सहासिंति । जं सुणमाणस्स कहं समणेण ण सा कहेयव्वा ॥ २१२ ॥ समणेण कयन्वा तवनियमका विरागसंजुत्ता । जं सोऊण मणुस्सो वच्चइ संवेगनिव्वेयं ॥ २९३ ॥ अत्थ
Page #230
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥ ११४ ॥
Jain Education
महंतीवि कहा अपरिकिलेसबहुला कहेयव्वा । हंदि महया चडगरत्तणेण अत्थं कहा हणइ ॥ २१४ ॥ खेत्तं कालं पुरिसं सामत्थं चप्पणो वियाणेत्ता । समणेण उ अणवज्जा पगयंमि कहा कहेयब्वा ।। २१५ ।। तइयज्झयणनिज्जत्ती समत्ता ॥ व्याख्या-धर्मः- प्रवृत्यादिरूपः अर्थी-विद्यादिः कामः - इच्छादिः उपदिश्यते - कथ्यते यत्र 'सूत्रकाव्येषु' सूत्रेषु काव्येषु च तल्लक्षणवत्सु, केत्यत आह- लोके - रामायणादिषु वेदे - यज्ञक्रियादिषु समये - तरङ्गवत्यादिषु सा पुनः कथा 'मिश्रा' मिश्रानाम, संकीर्णपुरुषार्थाभिधानात् इति गाथार्थः । उक्ता मिश्रकथा, तदभिधामाच्चतुविधा कथेति । साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह, अज्ञातखरूपायास्त्यागासंभवादिति - स्त्रीकथाएवंभूता द्रविडा इत्यादिलक्षणा भक्तकथा सुन्दरः शाल्योदन इत्यादिरूपा राजकथा अमुकः शोभन इत्यादिलक्षणा चौरजनपदकथा च गृहीतोऽय चौरः स इत्थं कदर्थितः तथा रम्यो मध्यदेश इत्यादिरूपा नटनर्त कजलमुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीयः यद्वा नर्तकः यद्वा जल, जल्लो नाम वरत्राखेलकः मुष्टिको मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थः । उक्ता विकथा, इदानीं प्रज्ञापकापेक्षयाऽऽसां प्राधान्यमाह-एता एवोक्तलक्षणाः कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकं न तु घर भ्रमणकल्पं यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य - प्राप्य | किमित्याह - 'अकथा' वक्ष्यमाणलक्षणा कथा चोक्तखरूपा विकथा चोक्तखरूपैव भवति, पुरुषान्तरं श्रो तृलक्षणं प्राप्य - आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यकश्रुतादिवत्, अन्ये तु प्रज्ञापक-मूलकर्त्तारं प्ररू
4364-969
३ क्षुल्लिकाचारकथा० मिश्रकथा
कथाsक थाविकथा
स्वरूपं च
॥ ११४ ॥
Page #231
--------------------------------------------------------------------------
________________
25%A4%
8
तारमिति व्याचक्षत, नात्यमिति-मिथ्यात्वमोहन ज्ञानिग्रहणेन मियामष्टोऽसाविगाथार्थः । इदानीमकाजानित्वं चास्य मिथ्याष्टित्वा सम्पष्टिना व्यभिचारादिति एवं प्ररूपकप्रयुक्तज्ञानी कथां कथयतिदिति चेद, न, प्रदेशा : 'गृही वा' यः कश्चिततः प्रतिविशिष्टकथाफलाधारिणःश ज्ञानिवालङ्गयो वा' द्रव्यप्रजितामनिबन्धना अकथा देशितात तच्छीलाश्चेति तपसमावशिष्टमि
पकं तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनं, "पण्णवयंपरूवगे समासज्जत्ति पाठप्रसङ्गादिति गाथार्थः । इदानीमकथालक्षणमाह-मिथ्यात्वमिति-मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद, न, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति, किंविशिष्टोऽसावित्याह-'लिङ्गस्थो वा' द्रव्यप्रव्रजितोऽङ्गारमर्दकादिः 'गृही वा' यः कश्चिदितर एव 'सा' एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिवन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावादिति गाथार्थः ॥ अत्रैव प्रक्रमे कथामाह-तपासंयमगुणान् धारयन्ति तच्छीलाश्चेति तपःसंयमगुणधारिणः यां काश्चन चरणरताः-चरणप्रतिबद्धा न स्वन्यत्र निदानादिना कथयन्ति सद्भावं-परमार्थ, किंविशिष्टमित्याह-सर्वजगज्जीवहितं, नतु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात् , सैव कथा
निश्चयतो देशिता समये, निर्जराख्यखफलसाधनाकर्तृणां श्रोतृणामपि चेताकुशलपरिणामनिवन्धना कसाथैव, नो चेद्धाज्येति गाथार्थः॥ इहैव विकथामाह-यः संयतः प्रमत्तः-कषायादिना प्रमादेन रागद्वेषवशं गतः सन् &ान तु मध्यस्थः परिकथयति किश्चित् सा तु विकथा प्रवचने-सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः-तीर्थकसारादिभिः, तथाविधपरिणामनिवन्धनत्वात् कर्तृश्रोनोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव, एवं स
वत्र भावना कार्येति गाथार्थः । साम्प्रतं श्रमणेन यथाविधान कार्या तथाविधामाह-शृङ्गाररसेन-मन्मथदी- ४
2
दश. २०
-%ESIX
Jain Education
a
l
For Private 8 Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
दशवैकro हारि-वृत्तिः
॥ ११५ ॥
पकेन उत्तेजिता-अधिकं दीपिता, केत्याह- मोह एव चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपितफुफुका-घटितकुकुला 'हसहसिंति'त्ति जाज्वल्यमाना जायत इति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो जायत इत्यर्थः, श्रमणेन-साधुना न सा कथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थः । यत्प्रकारा कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह- 'तपोनियमकथा' अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह-यां कथां श्रुत्वा मनुष्यःश्रोता व्रजति-गच्छति 'संवेयणिग्वेद'ति संवेगं निर्वेदं चेति गाथार्थः । कथाकथनविधिमाह - महार्थापि कथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः किमित्येवमित्यत आह- 'हंदी' त्युपदर्शने महता चडकरत्वेन - अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह- अर्थ कथा हन्ति-भावार्थं नाशयतीति गाथार्थः । विधिशेषमाह- क्षेत्रं- भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुषं पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या- पापानुबन्धरहिता कथा कथयितव्या, नान्येति गाथार्थः । उक्ता कथा, तदभिधानाद्वतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्राला पकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम् —
संजमे सुट्टप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं
३ क्षुल्लिकाचारकथा०
कथादि
स्वरूपं
॥ ११५ ॥
jainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
॥१॥ उद्देसिथं कीयगडं, नियागमभिहडाणि य । राइभत्ते सिणाणे य, गंधमल्ले य वीयणे ॥२॥ संनिही गिहिमत्ते य, रायपिंडे किमिच्छए । संवाहणा दंतपहोयणा य संपुच्छणा देहपलोयणा य ॥ ३ ॥ अट्टावए य नालीए, छत्तस्स य धारणट्टाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ ४ ॥ सिज्जायरपिंडं च, आसंदीपलियंकए। गिहतरनिसिज्जा य, गायस्सुव्वदृणाणि य ॥ ५ ॥ गिहिणो वेआवडियं, जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥ ६॥ मूलए सिंगबेरे य, उच्छखंडे अनिव्वुडे । कंदे मले य सच्चित्ते, फले बीए य आमए ॥७॥ सोवच्चले सिंधवे लोणे, रोमालोणे य आमए । सामुद्दे पंसुखारे य, कालालोणे य आमए ॥ ८॥ धुवणे त्ति वमणे य, वत्थीकम्म विरेयणे । अंजणे दंतवणे य, गायाब्भंगविभूसणे ॥९॥ सव्वमेयमणाइन्नं, निग्गंथाण महेसिणं । संजमंमि अ जुत्ताणं, लहुभूयविहारिणं ॥१०॥
For Private Personel Use Only
Page #234
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
अस्य व्याख्या-इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयम्-'संयमें दुमपुष्पिकाव्यावर्णितस्वरूपे शोभ-३ क्षुल्लिकानेन प्रकारेण आगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषां, त एवं विशेष्यन्ते-विविधम्-अनेकैः चारकथा. प्रकारैः प्रकर्षण-भावसारं मुक्ताः-परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषां, त एव विशेष्यन्ते-त्रा- अनाचीर्णयन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, स्वतस्तीर्णवाद, उभयं स्थविरा स्वरूपं इति, तेषामिदं-वक्ष्यमाणलक्षणं अनाचरितम्-अकल्प्यं, केषामित्याह-निर्ग्रन्थानां' साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषां, इह च पूर्वपूर्वभाव एव उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्त्या हेतुहेतुमद्भावमित्थं वर्णयन्ति-यत एव महर्षयोऽत एव निर्ग्रन्थाः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ॥ साम्प्रतं यदनाचरितं तदाह-'उद्देसियंति उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौदेशिकं १, क्रयणं-क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं-निवर्तितं क्रीतकृतं २, 'नियाग'मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, "अभिहडाणि यत्ति खग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतं, बहुवचनं स्वप्रामपरग्रामनिशीथादिभेदख्यापनार्थ४, तथा 'रात्रिभक्तं' रात्रिभोजनं |दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं ५, 'स्वानं च देशसर्वभेदभिन्नं, देशलानमधिष्ठानशौचातिरेकेणा
।॥११६॥
515
Jain Educationairin
For Private & Personel Use Only
T
w
.jainalibrary.orm
Page #235
--------------------------------------------------------------------------
________________
क्षिपक्ष्मप्रक्षालनमपि, सर्वलानं तु प्रतीतं ६, तथा 'गन्धमाल्यव्यजनं च गन्धग्रहणात्कोष्टपुटादिपरिग्रहः माल्यग्रहणाच ग्रथितवेष्टितादेर्माल्यस्य वीजनं तालवृन्तादिना धर्म एव, ७८-९ इदमनाचरितं, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्तनादयः खधियाऽवगन्तव्या इति सूत्रार्थः ॥ इदं चानाचरितमित्याह-संनिहित्ति सूत्रम्, अस्य व्याख्या-संनिधीयतेऽनयाऽऽत्मा दुर्गताविति संनिधिः-घृतगुडादीनां संचयक्रिया १०, 'गृहिमात्र गृहस्थभाजनं च ११, तथा राजपिण्डो नुपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा 'संबाधनम् अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, 'दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं १४, तथा 'संप्रश्नः' सावद्यो गृहस्थविषयः, राढाथै कीडशो वाऽहमित्यादिरूपः १५, 'देहप्रलोकनं च' आदर्शादावनाचरितम् १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः खधियैव वाच्या इति सूत्रार्थः॥ किंच-'अट्ठावए य' सूत्रम् , अस्य व्याख्या-अष्टापदं चेति, "अष्टापदं' द्यूतम् , अर्थपदं वा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं १७, तथा 'नालिका चेति द्यूतविशेषलक्षणा, यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो चूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ भेदेन उपादानम्, अर्थपदमेवोतार्थ तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थ नालिकाग्रहणम्, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्याल
SSSSSS
Jain Education Inter
For Private & Personel Use Only
R
ainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
दशका०म्बनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्खारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्या- क्षुल्लिकाहारि-वृत्तिः | दिति १९, तथा 'तेगिच्छति, चिकित्साया भावश्चैकित्स्य-व्याधिप्रतिक्रियारूपमनाचरितं २०, तथोपानही चारकथा०
पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न वापत्कल्पपरिहारार्थमुपग्रहधारणेन २१, तथा 'समारम्भश्च' अनाची॥११७॥
समारम्भणं च 'ज्योतिषः' अग्नेस्तदनाचरितमिति २२, दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः॥४॥ स्व. किंच-सज्जायरसूत्रम्, अस्य व्याख्या-शय्यातरपिण्डश्चानाचरितः, शय्या-वसतिस्तया तरति संसारमिति शय्यातरः-साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्दकपर्यङ्कौ अनाचरिती, एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः॥ ५ ॥ तथा-'गिहिणोत्ति सूत्रम्, अस्य व्याख्या-गृ-18 हिणों गृहस्थस्य 'वैयावृत्त्यं व्यावृत्तभावो-वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति 8|२८, तथा च 'आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीव
वृत्तिता-जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता २९, तथा 'तप्तानिवृतभोजित्वम्' तप्तं च तदनिवृतं च-अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं-मिश्रसचि- ॥११७॥ त्तोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् ३०, तथा 'आतुरस्मरणानि चक्षुधाद्यातुराणां पूर्वोपभुक्तस्म
Jain Education intomational
VISinelibrary.org
Page #237
--------------------------------------------------------------------------
________________
रणानि च अनाचरितानि, आतुरशरणानि वा दोषातुराश्रयदानानि ३१, इति सूत्रार्थः ॥ ३ ॥ किंच – 'मूलए 'त्ति सूत्रम्, अस्य व्याख्या- 'मूलको' लोकप्रतीतः, 'शृङ्गवेरं च' आर्द्रकम् च तथा 'इक्षुखण्डं च' लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृतम् - अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा 'कन्दो' वज्रकन्दादिः ३५, 'मूलं च' सहामूलादि, सचित्तमनाचरितम् ३६, तथा 'फल' त्रपुष्यादि ३७, 'बीजं च' तिलादि ३८, 'आमक' सचित्तमनाचरितमिति सूत्रार्थः ॥ ७ ॥ किंच -'सोवचले'त्ति सूत्रम्, अस्य व्याख्या - सौवर्चलं ३९, सैन्धवं ४०, 'लवणं च सांभरिलवणं ४१, रुमालवणं च ४२, आमकमिति सचित्तमनाचरितम्, सामुद्र-समुद्रलवणमेव ४३, 'पांशुक्षारच' ऊपरलवणं ४४, 'कृष्णलवणं च ' सैन्धवलवणपर्वतैकदेशजम् ४५, आमकमनाचरितमिति सूत्रार्थः ॥ ८ ॥ किं च - 'धूवणे'न्ति सूत्रम्, अस्य व्याख्या - धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपान - मित्यन्ये व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना ५०, दन्तकाष्ठं च प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति सूत्रार्थः ॥ ९ ॥ क्रियासूत्रमाह - 'सव्वमेयं ति सूत्रम्, अस्य व्याख्या - सर्व मेतद्-औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितं केषामित्याह - निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्ते - संयमे, चशब्दात्तपसि युक्तानाम् - अभियुक्तानां 'लघुभूतविहारिणां लघुभूतो- वायुः, त
%%%%%%%%%%%%%%%%
Page #238
--------------------------------------------------------------------------
________________
३ क्षुल्लिकाचारकथा. साधुस्वरूपं
दशवैका.
तश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति सूत्रार्थः हारि-वृत्तिः । ॥१०॥ किमित्यनाचरितं ?, यतस्त एवंभूता भवन्तीत्याह॥११८॥
पंचासवपरिणाया, तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥ ११ ॥ आयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥ १२ ॥ परीसहरिऊदंता, धूअमोहा जिइंदिया। सव्वदुक्खप्पहीणा, पक्कमंति महेसिणो ॥ १३ ॥ दुक्कराइं करित्ताणं, दुस्सहाई सहेत्तु य । केइत्थ देवलोएसु, केइ सिज्झंति नीरया ॥ १४ ॥ खवित्ता पुत्वकम्माइं, संजमेण तवेण य। सिद्धिमग्गमणुप्पत्ता, ताइणो परिणिव्वुड ॥१५॥त्ति बेमि। गाथा ग्रं० ३१॥इइ खुड्डि
यायारकहज्झयणं तइयं ॥३॥ 'पञ्चाश्रवा' हिंसादयः 'परिज्ञाता' द्विविधया परिज्ञया-ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परि-समन्ताज्ज्ञाता यैस्ते पश्चाश्रवपरिज्ञाता:, आहितान्यादेराकृतिगणवान्न निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञातपञ्चाश्रवा इति वा, यत एव चैवंभूता अत एव 'त्रिगुप्ता' मनोवाकायगुप्तिभिः गुप्ता । 'षट्सु संयता
॥११८॥
Jain Education
For Private & Personel Use Only
MIMw.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
Jain Education)
षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरि ल्युट् पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणां 'धीरा' बुद्धिमन्तः स्थिरा वा, 'निर्ग्रन्थाः' साधवः, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः - संयमप्रतिबद्धाः इति सूत्रार्थः ॥ ११ ॥ ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्तत्येतत्कुर्वन्ति - 'आयावयति' त्ति सूत्रम्, अस्य व्याख्या- 'आतापयन्ति - ऊर्ध्व स्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा 'हेमन्तेषु' शीतकालेषु 'अप्रावृता' इति प्रावरणरहितास्तिष्ठन्ति, तथा 'वर्षासु' वर्षाकालेषु 'संलीना' इत्येकाश्रयस्था भवन्ति 'संयताः' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः ॥ १२ ॥ 'परीसह 'त्ति सूत्रम्, अस्य व्याख्या - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः - क्षुत्पिपासादयःत एव रिपवस्तत्तुल्यधर्मत्वात्परषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था 'नाणविमलजोण्हाग' मिति यथा, तथा 'घुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह: - अज्ञानं, तथा 'जितेन्द्रियाः' शब्दादिषु रागद्वेषरहिता इत्यर्थः, त एवंभूताः 'सदुःखप्रक्षार्थी शारीरमानसाशेषदुःखप्रक्षयनिमित्तं 'प्रक्रामन्ति' प्रवर्तन्ते, किंभूताः ? - 'महर्षयः' साधव इति सूत्रार्थः ॥ १३ ॥ इदानीमेतेषां फलमाह - 'दुक्कराइति सूत्रम्, अस्य व्याख्या एवं दुष्कराणि कृत्वौद्देशि कादित्यागादीनि तथा दुःसहानि सहित्वाऽऽतापनादीनि केचन तत्र 'देवलोकेषु' सौधर्मादिषु गच्छन्तीति
Page #240
--------------------------------------------------------------------------
________________
दशवैका०
हारि-वृत्तिः
॥११९॥
वाक्यशेषः। तथा केचन सिद्ध्यन्ति, तेनैव भवेन सिद्धिं प्राप्नुवन्ति । वर्तमाननिर्देशः सूत्रस्य त्रिकालवि-18|| क्षलिकाषयत्वज्ञापनार्थः । 'नीरजस्का' इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थः ॥१४॥ चारकथा येऽपि चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्र सि
साधुस्वड्यन्त्येतदाह-खवित्तत्ति सूत्रम्, अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, रूपं केनेत्याह-संयमेन' उक्तलक्षणेन तपसा च, एवं प्रवाहेण 'सिद्धिमार्ग' सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिर्वान्ति' सर्वथा सिद्धिं प्राप्नुवन्ति, अन्ये तु पठन्ति-परिनिव्वुडत्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाचायमेव पाठो ज्यायान्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्याः। इति व्याख्यातं क्षुल्लकाचारकथाध्ययनम् ॥३॥
इति श्रीदशवैकालिके हरिभद्रसूरिकृतटीकायां तृतीयमध्ययनम् ॥ ३ ॥ सायकायायायच्या
*
॥११९॥
Jain Education
For Private
Personal Use Only
M
Lainelibrary.org
Page #241
--------------------------------------------------------------------------
________________
Jain Education Inte
॥ अथ चतुर्थाध्ययनम् ॥
अं मे आउसंते भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झणं धम्मपन्नत्ती ॥ ( सू० १ )
व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स | आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च- "छसुं जीवनिकाएसु, जे बुहे संजए सया । से चेव होइ विण्णेए, परमत्थेण संजए ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आह च भाष्यकार:
जवाहारो भण्णइ आयारो तेणिमं तु आयायं । छज्जीवणियज्झयणं तस्सऽहिगारा इमे होंति ॥ भाष्यम् ॥ २१५ ॥ व्याख्या - जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदम् ' आयातम्' १ षट्सु जीवनिकायेषु यो बुधः संयतः सदा। स एव भवति विज्ञेयः परमार्थेन संयतः ॥ १ ॥
ainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
निकाया०
॥१२०॥
अवसरप्राप्त, किं तदित्याह-षड्जीवनिकाध्ययनम् , अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाह
पड़्जीवतस्य' षड्जीवनिकाध्ययनस्यार्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इति गाथार्थः॥ तानाहजीवाजीवाहिगमो चरित्तधम्मो तहेव जयणा य । उवएसो धम्मफलं छज्जीवणियाइ अहिगारा ॥ २१६॥
एकषट्यो___ व्याख्या-'जीवाजीवाभिगमों' जीवाजीवखरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृत्वा, स्वरूपे च सत्यभि-निका गम्यत इति भावः, तथा 'चारित्रधर्म:' प्राणातिपातादिनिवृत्तिरूपः, तथैव 'यतना च' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा 'उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा 'धर्मफलम्' अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थः । अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याह
छज्जीवणियाए खलु निक्खेवो होइ नामनिष्फन्नो । एएसिं तिण्डंपि उ पत्तेयपरूवणं वोच्छं ॥ २१७ ।। व्याख्या-'षड्जीवनिकायायाः' प्रक्रान्तायाः खल्विति पूरणार्थों निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायिकेत्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामपि षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेक प्रति प्ररूपणां सूत्रानुसारेण 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ तत्रैकस्याभावे षण्णामभाव इत्येकमरूपणामाहणामं ठवणा दविए माउगपयसंगहेक्कए चेव । पजवभावे य तहा सत्तेए एकगा होति ॥ २१८ ॥
॥१२०॥ नाम ठवणा दविए खेत्ते काले तहेब भावे अ । एसो उ छक्कगस्सा निक्खेवो छव्विहो होइ ॥ २१९ ॥
Jain Education
For Private Personal Use Only
w.jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
व्याख्या-इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः॥ साम्प्रतं यादीन् साविहाय षट्प्ररूपणामाह-तत्र नामस्थापने क्षुण्णे, द्रव्यषदं-पडू द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षा-131 पणालङ्कृतपुरुषलक्षणानि, क्षेत्रषट्-षडाकाशप्रदेशाः, यद्वा भरतादीनि, कालषट्-षट् समयाः षडू ऋतवः, तथैव 'भावे चेति भावषट्-षड् भावा औदयिकादयः, अत्र च सचित्तद्रव्यषट्रेनाधिकार इति गाथार्थः ॥ आह-अत्र याद्यनभिधानं किमर्थम् ?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम् , अधुना जीवपदमाह
जीवस्स उ निक्खेवो परूवणा लक्खणं च अस्थित्तं । अन्नामुत्तत्तं निच्चकारगो देहवावित्तं ॥ २२०॥ ___ गुणिउड्डगइत्ते या निम्मयसाफल्लता य परिमाणे । जीवस्स तिविहकालम्मि परिक्खा होइ कायन्ना ॥२२१॥ दो दारगाहाओ॥
एतद्वारगाथाद्वयम् , अस्य व्याख्या-जीवस्य तु 'निक्षेपो'नामादिः, 'प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्या|दिरूपा लक्षणं च-आदानादि 'अस्तित्वं' सत्त्वं शुद्धपदवाच्यत्वादिना 'अन्यत्वं' देहात् 'अमूर्तत्वं' खतः 'नि४त्यत्वं' विकारानुपलम्भेन 'कर्तृत्वं' स्वकर्मफलभोगात् 'देहव्यापित्वं' तत्रैव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगा
दिना 'ऊर्ध्वगतित्वम्' अगुरुलघुभावेन निर्मा(म)यता' विकाररहितत्वेन, सफलता-च कर्मणः 'परिमाणं लोकाकाशमात्र इत्यादि (ग्रन्थाग्रं ३०००) एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः॥ व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाह
भावेन भोगात वाच्यत्वादिनार
दश. २१
Jain Education inal
For PrivatesPersonal use Only
jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
४ षड्जीवनिकाध्य जीवसिद्धिः
दशवैका० नामंठवणाजीवो दवजीवो य भावजीवो य । ओह भवग्गहणंमि य तब्भवजीवे य भावम्मि ॥ २२२ ।। हारि-वृत्तिः व्याख्या 'नामस्थापनाजीव इति जीवशब्दः प्रत्येकमभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा
द्रव्यजीवश्च 'भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र 'ओघ' इति ओघजीवः, 'भवग्रहणे चेति भवजीवः, 'तद्भ॥१२॥ 8वजीवश्च तद्भव एवोत्पन्नः, 'भावे भावजीव इति गाथासमासार्थः॥ व्यासार्थ त्वाह
नामंठवण गयाओ दवे गुणपज्जवेहि रहिउत्ति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ॥ ६ ॥ भाष्यम् ।। - व्याख्या-नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, न त्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति, भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भवजीवश्चेति, प्राग्गाथोक्तमप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतो|ऽदृष्टमेवेति । अन्ये तु पठन्ति-'भावे उ तिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, 'विधेति त्रिप्रकारो 'भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः॥ तत्रौघजीवमाह___ संते आउयकम्मे धरई तस्सेव जीवई उदए । तस्सेव निजराए मओ त्ति सिद्धो नयमएणं ॥ ७ ॥ भाष्यम् ॥
व्याख्या-'सति' विद्यमान आयुष्ककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राजीवत्वमस्येत्याशयात्रैवान्वर्थयोजनामाह-'तस्यैव' ओघायुष्ककर्मणो 'जीवत्युदये उदये सति
२%ARAC-AACAKACCHAR
॥१२१॥
Jain Education Inter
For Private Personel Use Only
ODainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
जीवत्यासंसारं प्राणान् धारयति, अतो जीवनाजीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेनेति सर्वनयमतेनैव मृत इति गाथार्थः। उक्त ओघजीवितविशिष्ट ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाह
जेण य धरइ भवगओ जीवो जेण य भवाउ संकमई। जाणाहि तं भवाउं चउब्विहं तब्भवे दुविहं ॥८॥ भाष्यम् ॥निक्खेवो त्ति गयं॥ व्याख्या-'येन च'नारकाद्यायुष्कण 'ध्रियते' तिष्ठति 'भवगतो नारकादिभवस्थितो जीवः, तथा 'येन च मनुष्याद्यायुष्केण 'भवात् नारकादिलक्षणात् 'संक्रामति' याति, मनुष्यादिभवान्तरमिति सामर्थ्याद्गम्यते, 'जानीहि' विद्धि, तदित्थंभूतं "भवायुः' भवजीवितं, चतुर्विधं नारकतिर्यमनुष्यामरभेदेन, तथा 'तद्भवे' तद्भवविषयम्, आयुरिति वर्तते, तच द्विविधं-तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति । अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः॥ उक्तो निक्षेपः, इदानीं प्ररूपणामाह
दुविहा य हुँति जीवा सुहुमा तह बायरा य लोगम्मि । सुहुमा य सव्वलोए दो चेव य बायरविहाणे ॥ ९ ॥ भाष्यम् ॥
पात नारकादिलयत तिष्टतिभा दुविहं ॥८॥
१ अत्र 'जीवत्यनेनेति जीव ओघेन सामान्येन जीव ओघजीवितविशिष्टो जीवः, मध्यमपदोत्तरपदलोपाद् इत्थं भवति' इत्यधिकं केषुचिदादर्शेषु.
Jain Education
ainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
CASC
441
दशवैका० हारि-वृत्तिः
॥१२२॥
SEARC
व्याख्या-'द्विविधाश्च' द्विप्रकाराश्च, चशब्दान्नवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैवि
४४ षड्जीवध्यमाह-सूक्ष्मास्तथा बादराश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाच बादरा इति, 'लोक' निकाय इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा
जीवसिद्धिः एव सर्वलोकेषु, न बादराः, क्वचित्तेषामसंभवात्, 'द्वे एव चं' पर्याप्तकापर्याप्तकलक्षणे 'बादरविधाने बादरविधी, चशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थः । एतदेव स्पष्टयन्नाह
सुहुमा य सव्वलोए परियावन्ना भवंति नायव्वा। दो चेव बायराणं पजत्तियरे अ नायव्वा ॥१०॥भाष्यम्॥परूवणादारं गयं ति ॥ व्याख्या-सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके' चतुर्दशरज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्यायापन्ना' इति तमेव सूक्ष्मपर्यायमापन्नाः भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदौ । बादराणां पृथिव्यादीनां, चशब्दात् सूक्ष्माणां च, 'पर्याप्तकेतरौ ज्ञातव्यौ' पर्याप्तकापर्याप्तकाविति गाथार्थः ॥ उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार:
लक्खणमियाणि दारं चिंधं हेऊ अ कारणं लिंगं । लक्खणमिइ जीवस्स उ आयाणाई इमं तं च ॥ ११ ॥ भाष्यम् । व्याख्या-लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्वरूप| मेवाह-चिह्न हेतुश्च कारणं लिङ्गं लक्षणमिति । तत्र चिहम्-उपलक्षणं, यथा पताका देवकुलस्य, हेतु:-नि
सा॥१२२॥ मित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणम्-उपादानलक्षणं, यथा मृन्ममृणत्वं घटबलीय
Jain Education
na
For Private Personal use only
Maw.jainelibrary.org
Page #247
--------------------------------------------------------------------------
________________
% A4 %
A
स्त्वस्य, लिंङ्ग-कार्यलक्षणं यथा धूमोऽग्ने, पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं, तच्च वक्ष्यमाणमिति गाथार्थः॥ __ आयाणे परिभोगे जोगुवओगे कसायलेसा य । आणापाणू इंदिय बंधोदयनिज्जरा चेव ॥ २२३ ॥
चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी अ । ईहामईवियका जीवस्स उ लक्खणा एए ॥ २२४ ॥ दारं ॥ व्याख्या-एतत्प्रतिद्वारगाथाद्वयम्, अस्य व्याख्या-आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानौ इन्द्रियाणि बन्धोदयनिर्जराश्चैव, तथा चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा पाईहामतिवितर्का जीवस्य तु लक्षणान्येतानि, तुशब्दस्यावधारणार्थत्वाज्जीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम्
लक्खिज्जइत्ति नजइ पञ्चक्खियरो व जेण जो अत्थो । तं तस्स लक्खणं खलु धूमुण्हाइ ब्व अग्गिस्स ॥ १२ ।। भाष्यम् ।। व्याख्या-लक्ष्यत इति ज्ञायते कोऽसावित्याह-'प्रत्यक्षः' अक्षगोचरापन्नः 'इतरो वा' परोक्षः 'येन' उष्णत्वादिना 'योऽर्थः' अग्न्यादिस्तत्तस्य लक्षणं खल्विति, तदेव स्पष्टयति-धूमौष्ण्यादिवदग्नेरिति, स ह्यौष्ण्येन प्रत्यक्षो लक्ष्यते, परोक्षो धूमेनेति गाथार्थः ॥ तत्रादानादीनां दृष्टान्तानाह... अयगार कर परसू अग्गि सुवण्णे अ खीरनरवासी । आहारो दिटुंता आयाणाईण जहसंखं ।। १३ ॥ भाष्यम् । व्याख्या-अयस्कारः कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहारो दृष्टान्ता 'आदानादीनां |
यस अत्यो । तं तस्याः
4
अक्षगान धूमोषण
%
AA%
Jain Education in
For Private
Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
दशवैका०
प्रक्रान्तानां यथासंख्यं, प्रतिज्ञाद्युल्लबग्नेन चैतदभिधानं परोक्षार्थप्रतिपत्तिं प्रति प्रायः प्रधानाङ्गताख्यापनार्थ- ४ षड्जीवहारि-वृत्तिःमिति गाथार्थः॥ साम्प्रतं प्रयोगानाह
निकाध्य.
जीवसिद्धिः देहिंदियाइरित्तो आया खलु गज्झगाहगपओगा। संडासा अयपिंडो अययाराइव्व विन्नेओ ॥ १४ ॥ भाष्यम् ॥ ॥ १२३॥
व्याख्या-देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्, न सर्वथाऽतिरिक्त एव, तदसंवेदनादिप्रसङ्गादिति, अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः-अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत
इत्याह-ग्राह्यग्राहकप्रयोगात्, ग्राद्या-रूपादयः ग्राहकाणि-इन्द्रियाणि तेषां प्रयोगः-खफलसाधनव्यापारस्तहास्मात्, न ह्यमीषां कर्मकरणभावः कर्तारमन्तरेण स्वकार्यसाधनप्रयोगः संभवति, अनेनापि हेत्वर्थमाह, हेतु
श्चादेयादानरूपत्वादिति । दृष्टान्तमाह-संदंशाद् आदानात् अयस्पिण्डादू आदेयात् 'अयस्कारादिवत्' लो६ हकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकायस्पिण्डवत्, यस्तु तदनतिरिक्तः न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्य एवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमानादातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः॥ उक्तमादानद्वारम् , अधुना परिभोगद्वारमाह
R ॥१२३॥ __देहो सभोत्तिओ खलु भोजत्ता ओयणाइथालं व । अन्नप्पउत्तिगा खलु जोगा परसुव्व करणत्ता ॥ १५ ॥ भाष्यम् ॥ व्याख्या-देहः सभोक्तृकः खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्-स्थालस्थितौदनव
- AKSESORISMO ROZLOCA***
Jon Education
For Private Personel Use Only
(
r.jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
दिति दृष्टान्तः, भोग्यत्वं च देहस्य जीवेन तथा निवसतोपभुज्यमानत्वादिति । उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह-अन्यप्रयोक्तृकाः खलु योगाः, योगा:-साधनानि मनःप्रभृतीनि करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः। भवति च विशेषे पक्षीकृते सामान्यं हेतुः-यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात् , मेघशब्दवदिति गाथार्थः ॥ उक्तं योगद्वारं, साम्प्रतमुपयोगद्वारमाह
उवओगा नाभावो अग्गिव्व सलक्खणापरिच्चागा । सकसाया णाभावो पजयगमणा सुवण्णं व ॥ १६ ॥ भाष्यम् । व्याख्या-'उपयोगात्' साकारानाकारभेदभिन्नान्नाभावो, जीव इति गम्यते, कुत इत्याह-खलक्षणापरित्यागाद् उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवदु, यथाऽग्निरौष्ण्यादिखलक्षणापरित्यागान्नाभावः तथा जीवोऽपीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, खलक्षणापरित्यागाद्, अग्निवदिति । उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह-सकषायत्वाद्-अचेतनविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह-पर्यायगमनात्-क्रोधमानादिपर्यायप्राप्तेः, सुवर्णवत्, कटकादिपर्यायगमनोपेतसु-18 वर्णवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः ॥ उक्तं कषायद्वारम्, इदानीं लेश्याद्वारमाह
लेसाओ णाभावो परिणमणसभावओ य खीरं व । उस्सासा णाभावो समसब्भावा खउ व्व नरो॥ १७ ॥ भाष्यम् ॥ व्याख्या-'लेश्यातो' लेश्यासद्भावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह-परिणमनखभावत्वात्
Jain EducationHEWinna
For Private Personel Use Only
Khw.jainelibrary.org
Page #250
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १२४ ॥
Jain Education
- कृष्णादिद्रव्यसाचिव्येन जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात्, क्षीरवदिति । गतं लेश्याद्वारम्, प्राणापानद्वारमाह-उच्छ्रासादिति, अ| चेतनधर्मविलक्षणप्राणापानसद्भावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेत पुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी द्रष्टव्यः, सात्मकं जीवच्छरीरं, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भ वति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थः ॥ उक्तं प्राणापानद्वारम् अधुना इन्द्रियद्वार - मुच्यते
अक्खाणेयाणि परत्थगाणि वासाइवेह करणत्ता । गहवेयगनिज्जरओ कम्मस्सऽन्नो जहाहारो ॥ १८ ॥ भाष्यम् ॥
व्याख्या- 'अक्षाणि' इन्द्रियाणि 'एतानी'ति लोकप्रसिद्धानि देहाश्रयाणि 'परार्थानि' आत्मप्रयोजनानि, | वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः । आह - आदानान्येवेन्द्रियाणि तत् किमर्थ भेदोपन्यासः ?, उच्यते, निर्वृत्युपकरणद्वारेण द्वैविध्यख्यापनार्थे, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु-परार्थाश्चक्षुरादयः संघातत्वात्, शयनासनादिवत्, न चायं विशेषविरुद्धः कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम् अधुना बन्धादिद्वाराण्याह- ग्रहणवेदकनिर्जरकः कर्मणो ऽन्यो, यथाऽऽहार इति, तत्र ग्रहणं - कर्मणो बन्धः वेदनम् - उदयः निर्जरा-क्षयः, यथाऽऽहारे इति- आहारविषयाणि ग्रहणादीनि न कर्त्रादिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु - विद्यमान भोक्तृकमिदं कर्म, ग्रह
४ षड्जीवनिकाध्य०
जीवसिद्धिः
॥ १२४ ॥
jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
**
**
*
णवेदननिर्जरणसद्भावाद, आहारवदिति गाथार्थः॥ उक्तानि बन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह
चित्तं तिकालविसयं चेयण पञ्चक्ख सन्नमणुसरणं । विण्णाणऽणेगभेयं कालमसंखेयर धरणा ॥ १९ ॥ भाष्यम ॥ __ व्याख्या-चित्तं त्रिकालविषयम्-ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानं, विविधं ज्ञानं विज्ञानम् अनेकभेदम्-अनेकप्रकारम् , अनेकधर्मिणि वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, 'कालमसंख्येयेतरम्' असंख्येयं संख्येयं वा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति गाथार्थः ॥ &ा अत्थस्स ऊह बुद्धी ईहा चेद्वत्थअवगमो उ मई । संभावणत्थतका गुणपञ्चक्खा घडोव्वऽथि ॥ २०॥ भाष्यम् ॥
व्याख्या-अर्थस्योहा बुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भावः, ईहा-चेष्टा किमयं स्थाणुः किंवा पुरुष? इति सदर्थपर्यालोचनरूपा, 'अर्थावगमस्तु' अर्थपरिच्छेदस्तु शिरःकण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, 'संभावणत्थतकत्ति प्राकृतशैल्या अर्थसंभावना-एवमेव चायमर्थ उपपद्यत इत्यादिरूपा तर्का। इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरन्नाह-गुणप्रत्यक्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः । एतदेव स्पष्टयति
*
*
*
*
JainEducation
a l
*S
N
aw.jainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
।। १२५ ।।
Y
Jain Education Interne
जहा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा | गुणपञ्चक्खत्तणओ घडुव्व जीवो अओ अस्थि ॥ २१ ॥ भाष्यम् ॥
व्याख्या - यस्मात् 'चित्तादयः' अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एते च भवन्ति प्रत्यक्षाः, स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घदवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु -सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्ध:, 'विरुद्धोऽसति बाधने इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेन लक्षणद्वारम्, इदानीमस्तित्वद्वारावसरः, तथा चाह भाष्यकारः
अत्थित्ति दारमहुणा जीवस्सइ अत्थि विज्जए नियमा । लोआययमयघायत्थमुच्चए तत्थिमो हेऊ ॥ २२ ॥ भाष्यम् ॥ व्याख्या-अस्तीति द्वारमधुना - साम्प्रतमवसरप्राप्तं, तत्रैतदुच्यते - जीवः सन् पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह- अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह - विद्यते 'नियमात्' नियमेन, तथा चाह| 'लोकायत मतघातार्थं' नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत् तस्य चानन्तरोदित एवाभिप्राय इति सफलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं' वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः ॥
जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवो त्ति । न हु जीवंमि असंते संसयउपायओ अन्नो ॥ २३ ॥ भाष्यम् ॥
४ षड्जीवनिकाध्य०
जीवसिद्धिः
।। १२५ ।।
jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________
Jain Education
व्याख्या - यश्चिन्तयति 'शरीरे' अत्र लोकप्रतीते नास्त्यहं 'स एव' चिन्तयिता भवति जीव इति । कथमे तदेवमित्याह-न यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादकः 'अन्यः' प्राणादिः, चैतन्यरूपत्वात्संशयस्येति गाथार्थः ॥ एतदेव भावयति
जीवस एस धम्मो जा ईहा अत्थि नत्थि वा जीवो। खाणुमणुस्साणुगया जह ईहा देवदत्तस्स ॥ २४ ॥ भाष्यम् ॥ व्याख्या- जीवस्यैष खभावः - एष धर्मः या 'ईहा' सदर्थपर्यालोचनात्मिका, किंविशिष्ठेत्याह-अस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह - 'स्थाणुमनुष्यानुगता' किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः ॥ प्रकारान्तरेणैतदेवाह
सिद्धं जीवस्स अत्थित्तं, सहादेवाणुमीयए । नासओ भुवि भावस्स, सद्दो हवइ केवलो || २५ || भाष्यम् ||
व्याख्या- 'सिद्ध' प्रतिष्ठितं 'जीवस्य' उपयोगलक्षणस्यास्तित्वं कुत इत्याह- 'शब्दादेव' जीव इत्यस्मादनुमीयते, कथमेतदेवमित्याह - 'नासत' इति न असतः - अविद्यमानस्य 'भुवि' पृथिव्यां 'भावस्य' पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह - 'केवल:' शुद्धः अन्यपदासंसृष्टः, खरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः । एतद्विवरणायैवाह भाष्यकारः -
अत्थित्ति निव्विगप्पो जीवो नियमाउ सद्दओ सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ ॥ २६ ॥ भाष्यम् ॥ व्याख्या - अस्तीति निर्विकल्पो जीव', 'निर्विकल्प' इति निःसंदिग्धः, 'नियमात्' नियमेनैव, प्रतिपत्रपेक्षया
Page #254
--------------------------------------------------------------------------
________________
दशवेका० हारि-वृत्तिः ॥ १२६ ॥
Jain Education In
'शब्दतः सिद्धिः' वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह - 'कस्मात् कुत एतदेवमिति ?, आह- 'शुद्धपदत्वात्' केवलपदत्वाज्जीवशब्दस्य, घटखरशृङ्गानुमानाद्, अनुमानशब्दो दृष्टान्तवचनः घटखरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु - मुख्ये नार्थेनार्थवान् जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न | भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः ॥ पराभिप्रायमाशङ्क्य परिहरन्नाह
चोयग - सुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि । तं न भवइ संतेणं जं सुन्न सुन्नगेहूं व ॥ २७ ॥ भाष्यम् ॥ व्याख्या-उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह तन्न भवति यदुक्तं परेण, कुत इत्याह- 'सता' विद्यमानेन पदार्थेन 'यद्' यस्माच्छून्यं शून्यमुच्यते, किंवदित्याह - शून्यगृहमिव, तथाहि देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदच (वि) शिष्टं वाच्यमस्तीति गाथार्थः ॥ प्रकारान्तरेणास्ति| त्वपक्षमेव समर्थयन्नाह
मिच्छा भवेड सव्वत्था, जे केई पारलोइया । कत्ता चेवोपभोत्ता य, जइ जीवो न विज्जइ ॥ २८ ॥ भाष्यम् ॥
व्याख्या- 'मिथ्या भवेयुः' अन्नृताः स्युः सर्वेऽथ ये केचन पारलौकिका - दानादयः, यदि किमित्याह - कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकयायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशि - ष्यानुग्रहार्थं स्पष्टतरमाह
४ षड्जीवनिकाध्य० जीवसिद्धिः
॥ १२६ ॥
jainelibrary.org
Page #255
--------------------------------------------------------------------------
________________
पाणिदयातवनियमा बंभ दिक्खा य इंदियनिरोहो । सव्वं निरत्थयमेयं जइ जीवो न विजई ॥ २९॥ भाष्यम् ॥ व्याख्या-'प्राणिदयातपोनियमाः' करुणोपवासहिंसाविरत्यादिरूपाः, तथा 'ब्रह्म' ब्रह्मचर्य 'दीक्षा च' यागलक्षणा 'इन्द्रियनिरोध' प्रव्रज्याप्रतिपत्तिरूपः, सर्व 'निरर्थक' निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायीति गाथार्थः॥ किंच-शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाह
लोइया वेइया चेव, तहा सामाइया विऊ । निच्चो जीवो पिहो देहा, इइ सव्वे ववत्थिया ॥ ३० ॥ भाष्यम् ॥ व्याख्या-लोके भवा लोके वा विदिता इति लौकिका-इतिहासादिकर्तारः, एवं वैदिकाश्चैव-त्रैविद्यवृद्धाः, तथा सामयिकाः-त्रिपिटकादिसमयवृत्तयो 'विद्वांसः' पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग 'देहात् शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति गाथार्थः ॥ एतदेव व्याचष्टे
लोगे अच्छे जभेजो वेए सपुरीसदद्धगसियालो । समएजहमासि गओ तिविहो दिव्वाइसंसारो ॥ ३१ ।। भाष्यम् ॥ व्याख्या-लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते,यथोक्तं गीतासु-"अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः संततगः स्थाणुरचलोऽयं सनातनः॥१॥” इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, M यथोक्तम्-"शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुभवन्ति” इत्यादि । तथा समये "अहमासीद्वजः" इति पठ्यते, तथा च बुद्धवचनम्-"अहमासं भिक्षवो .. १ आयहिमासंगज इति । अहंति प्र. २ क्षुधा रहिता इति वि०प०.
Jaदश०२२
POSjainelibrary.org
Page #256
--------------------------------------------------------------------------
________________
6
दशवैका० Iहस्ती. पडदन्तः शसंनिभः। शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः॥१॥” इत्यादि । तथा त्रिविधो ४ षड्जीवहारि-वृत्तिः दिव्यादिसंसारः कैश्चिदिष्यते, देवमानुषतिर्यगभेदेन, आदिशब्दाचतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थःनिकाध्य अत्रैव प्रकारान्तरेण तदस्तित्वमाह
जीवस्वरूपं ॥१२७॥
| अत्थि सरीरविहाया पइनिययागारयाइभावाओ । कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ ॥ ३२ ॥ भाष्यम् ॥ __ व्याख्या-अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह-'प्रतिनियताकारादिसद्भावात् आदिमत्प्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह-कुम्भस्य यथा कुलालो विधाता। कुलालवदेवमसा-| वपि मूर्तः प्रामोतीति विरुद्धमाशङ्कय परिहरन्नाह-'स' आत्मा यः शरीरविधाता असौ मूर्तः 'कर्मयोगादिति मूर्तकर्मसंबन्धादिति गाथार्थः ॥ अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तद्ग्रहणविधिमाह
फरिसेण जहा वाऊ, गिज्झई कायसंसिओ । नाणाईहिं तहा जीवो, गिज्झई कायसंसिओ ॥ ३३ ॥ भाष्यम् ॥ | व्याख्या-'स्पर्शन' शीतादिना यथा वायुर्गृह्यते 'कायसंस्तो देहसंगतः अदृष्टोऽपि, तथा 'ज्ञानादिभिः ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंमृतो' देहसंगत इति गाथार्थः॥ असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकं, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्ख्याहअणिदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ॥ ३४ ॥ भाष्यम् ॥
॥१२७॥ व्याख्या-'अनिन्द्रियगुणम्' अविद्यमानरूपादीन्द्रियग्राह्यगुणं 'जीवम्' अमूर्तत्वादिधर्मकं 'दुज्ञेयं'
श्राशोभनीता ॥ ३४ ॥ माधर्मक 'दुई
in Eduelan B
For Private Personel Use Only
P
aw.jainelibrary.org
Page #257
--------------------------------------------------------------------------
________________
'मांसचक्षुषा' छद्मस्थेन, पश्यन्ति सिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थ सर्वज्ञग्रहणं, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो-भवस्थकेवलिन इति गाथार्थः ॥ साम्प्रतमागमादस्तित्वमाह
अत्तवयणं तु सत्थं दिट्ठा य तओ अइंदियाणपि । सिद्धी गहणाईणं तहेव जीवस्स विन्नेया ॥ ३५ ॥ भाष्यम् । __ व्याख्या-आप्तवचनं तु शास्त्रम् , आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । 'दृष्टा च तत' इति उपलब्धा च ततः-आप्तवचनशास्त्रात् 'अतीन्द्रियाणामपि' इन्द्रियगोचराप्तिक्रान्तानामपि, 'सिद्धिः ग्रहणादीना' मिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्याप्याप्तवचनप्रामाण्यादिति गाथार्थः॥ मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराह। अण्णत्तममुत्तत्तं निश्चत्तं चेव भण्णए समयं । कारणअविभागाईहेऊहिं इमाहिं गाहाहिं ॥ ३६ ॥ भाष्यम् ।। _ व्याख्या-अन्यत्वं देहाद अमूर्तत्वं खरूपेण नित्यत्वं चैव-परिणामिनित्यत्वं भण्यते 'समकम्' एकैकेन हेतुना त्रितयमपि युगपदिति-एककालमित्यर्थः, 'कारणाविभागादिभिः' वक्ष्यमाणलक्षणैर्हेतुभिः 'इमाभिः' तिमभिर्नियुक्तिगाथाभिरेवेति गाथार्थः ॥ ____ कारणविभागकारणविणासबंधस्स पञ्चथाभावा । विरुद्धस्स य अत्थस्सापाउब्भावाविणासा य ॥ २२५ ॥ व्याख्या-'कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावादिति अत्राभावशब्दः प्रत्येकमभिसंबध्यते, का
दिद्वारत्रयव्याचिख्यासुरामाभागाईहेऊहिं इमाहिं गाहाहिं ॥ ३१ भण्यते 'समकम्',
Jan Education
For Private
Personel Use Only
Tibrjainelibrary.org
Page #258
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १२८ ॥
Jain Education
रणविभागाभावात् न खलु जीवस्य पटादेरिव तन्त्वादिकारणविभागोऽस्ति कारणाभावादेव । एवं कारणविनाशाभावेऽपि योज्यं, तथा बन्धस्य-ज्ञानावरणादिपुद्गलयोगलक्षणस्य प्रत्ययाभावात् - हेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव 'अप्रादुर्भावादविनाशाच्च' अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वं, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकार:- 'जीवस्स सिद्धमेवं, निच्चत्तममुत्तमन्नन्तं' इति गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासं तावद्वाराणि व्याख्याय पश्चान्निर्युक्तिकाराभिप्रायेण मीलयिष्यतीत्यत आह
अन्नत्ति दारमहुणा अन्नो देहा गिहाउ पुरिसो व्व । तज्जीवतस्सरीरियमयघायत्थं इमं भणियं ॥ ३७ ॥ भाष्यम् || व्याख्या- अन्यो देहादिति द्वारमधुना, तदेतद्व्याख्यायते - अन्यो देहात् जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरभ्यूह्यः, न चासिद्धोऽयं, मृतदेहेऽदर्शनात्, प्रयोगफलमाह-तज्जीवतच्छरीरवादिमतविघातार्थम् 'इदं' प्रयोगरूपं भणितमिति गाथार्थः ॥ प्रयोगान्तरमाह
देहिंदियाइरित्तो आया खलु तदुवलद्धअत्थाणं । तव्विगमेऽवि सरणओ गेहगवक्खेहिं पुरिसो व्व ॥ ३८ ॥ भाष्यम् ॥
१ निर्युतिमूलद्वारापेक्षया संगृहीतार्थवाचका गाथा नियुक्तिः, तस्याश्च यद्विवरणं तद्भाष्यं कर्त्ता त्वनयोरेक एवोभयोरपीति वि० प.
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १२८ ॥
Page #259
--------------------------------------------------------------------------
________________
व्याख्या-खलुशब्दः विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः, 'तदपलब्धार्थाना मिति संभवतः परामर्शत्वात् इन्द्रियोपलब्धार्थानां 'तद्विगमेऽपि' इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धवधिरादयः पूर्वानुभूतं रूपादीति, गेहगवाक्षः पुरुषवदिति दृष्टान्तः। प्रयोगस्तु-कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः ॥ इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाह
न उ इंदियाई उवलद्धिमति विगएसु विसयसंभरणा । जह गेहगवखेहिं जो अणुसरिया स उवलद्धा ॥ ३९ ॥ भाष्यम् । व्याख्या-न पुनरिन्द्रियाण्येवोपलब्धिमन्ति-द्रष्ट्रणि, कुत इत्याह-विगतेष्विन्द्रियेषु विषयसंस्मरणात्-तदृहीतरूपाद्यनुस्मृतेरन्धवधिरादीनामिति, निदर्शनमाह-यथा गेहगवाक्षैः करणभूतैः दृष्टानाननुस्मरन् योऽनुस्मता स उपलब्धा, न तु गवाक्षाः, एवमत्रापीति गाथार्थः ॥ उक्तमेकेन प्रकारेणान्यत्वद्वारम्, अधुना अमूर्तद्वारावसर इत्याह भाष्यकार:
संपयममुत्तदारं अइंदियत्ता अछेयभेयत्ता । रूवाइविरहओ वा अणाइपरिणामभावाओ ॥ ४०॥ भाष्यम् ॥ व्याख्या-साम्प्रतममूर्तद्वारं, तद्व्याख्यायते, अमूर्ती जीवः, 'अतीन्द्रियत्वात् द्रव्येन्द्रियाग्राह्यत्वात्, अच्छेद्याभेद्यत्वात्-खड्गशूलादिना, रूपादिविरहतश्च-अरूपत्वादित्यर्थः । तथा 'अनादिपरिणामभावादिति खभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः॥
in Educat
i onal
For Private & Personel Use Only
wिw.jainelibrary.org
Page #260
--------------------------------------------------------------------------
________________
दशवैका० छउमत्थाणुवलंभा तहेव सव्वन्नुवयणओ चेव । लोयाइपसिद्धीओ जीवोऽमुत्तो त्ति नायव्वो ॥४१॥ भाष्यम् ॥
षड्जीवहारि-वृत्तिः व्याख्या-'छद्मस्थानुपलम्भाद्' अवधिज्ञानिप्रभृतिभिरपि साक्षादगृह्यमाणत्वात्, तथैव 'सर्वज्ञवचनाचैव निकाध्य
सत्यवक्तवीतरागवचनादित्यर्थः, 'लोकादिप्रसिद्धेः' लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयप- जीवस्वरूपं ॥ १२९॥
रिग्रहः, अमूर्ती जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः॥ उक्तममूर्तद्वारम् , अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार:
णिचोत्ति दारमहुणा णिच्चो अविणासि सासओ जीवो । भावत्ते सइ जम्माभावाउ नहं व विन्नेओ ॥ ४२ ॥ भाष्यम् ॥
व्याख्या-'नित्य' इति नित्यद्वारमधुनाऽवसरप्राप्तं, तद्व्याचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्य8 माने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाह-अविनाशी-क्षणापेक्षयापि न 8 |निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यते-कप्पट्ठाई पुढवी भिक्खू वेति वचनात्तदपोहायाह-'शाश्वत' इति सर्वकालावस्थायी, कुत इत्याह-'भावत्वे सति' वस्तुत्वे सतीत्यर्थः, 'जन्माभावात् अनुत्पत्तेः 'नभोवद' आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ॥ हेत्वन्तराण्याह
१ कल्पस्थायिनी पृथ्वी भिक्षवो वा. २ न च वाच्यं 'मनुर्नभोऽङ्गिरो वती' (सि. १-१-२४)त्यनेन नभखदित्येव स्यादिति, लोकप्रसिद्धच्छान्दसशब्दसाधनमूलत्वात्तत्प्रयासस्य, अत एव 'नभोऽशिरोमनुषां वेत्युपसंख्यान'मिति वैदिक्यामाख्यातवान् दीक्षितः, कैयटो भाष्यप्रदीपेऽपि 'उपसंख्यानान्येतानि छन्दोविषयाणीयाहु रिति ॥१२९॥ जगाद, नभोऽस्याश्रयत्वेनेति नभखच्छन्दं व्युत्पादयामासुश्च व्याख्याकारा अतः वायुशब्दपर्यायव्याख्याने।
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #261
--------------------------------------------------------------------------
________________
Jain Educatio
संसाराओ आलोयणा तह पञ्चभिन्नभावाओ । खणभंगविघायत्थं भणिअं तेलोक्कसीहिं ॥ ४३ ॥ भाष्यम् ॥
व्याख्या- 'संसारा' दिति संसरणं संसारस्तस्मात् स एव नारकः स एव तिर्यगादिरिति नित्य:, 'आलोचनादिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्य:, तथा 'प्रत्यभिज्ञाभावात् स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धः तदभेदग्राहीति नित्य इति उक्ताभिधानफलमाह - 'क्षणभङ्गविघातार्थे' निरन्वयक्षणिकवस्तुवादविघातार्थं भणितं 'त्रैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं न पुनरेष एव परमार्थ इति गाथार्थः । एतदेव दर्शयति
लोगे वे समए निचो जीवो विभासओ अम्हं । इहरा संसाराई सव्वंपि न जुज्जए तस्स ॥ ४४ ॥ भाष्यम् ॥
व्याख्या - लोके - 'नैनं छिन्दन्ति शस्त्राणी त्यादिवचनप्रामाण्यात्, वेदे 'स एष अक्षयोऽज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याह - नित्यो जीवः - अप्रच्युता नुत्पन्नस्थिरैकस्वभावः, एकान्तनित्य एव न चैतन्याय्यम्, एकस्वभावतया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति, अत आह— 'विभाषयाऽस्माकं' विकल्पेन - भजनया स्यान्नित्य इत्यादिरूपया द्रव्यार्थादेशा| न्नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यते ततः 'संसारादि' संसारालोचनादि स सर्वमेव न युज्यते 'तस्य' आत्मनः, स्वभावान्तरानापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भावान्त रानापत्तेः, एवममूर्तत्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यै
ww.jainelibrary.org
Page #262
--------------------------------------------------------------------------
________________
४ षड्जीवनिकाध्य जीवस्वरूप
दशवैका०कान्तदेहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्प्रारभ्भस्येति हारि-वृत्तिः गाथार्थः॥ एवमन्यत्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथां व्याचिख्यासुराह
कारणअविभागाओ कारणअविणासओ य जीवस्स । निञ्चत्तं विन्नेयं आगासपडाणुमाणाओ ॥ ४५ ॥ भाष्यम् ॥ ॥१३०॥
व्याख्या-कारणाविभागात् पटादेस्तन्वादेरिव कारणविभागाभावादित्यर्थः, 'कारणाविनाशतश्च' कारणाविनाशश्च कारणानामेवाभावात्, किमित्याह-'जीवस्य आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह-'आकाशपटानुमानात् अत्रानुमानशब्दो दृष्टान्तवचनः, आकाशपटदृष्टान्तात् । ततश्चैवं प्रयोगः-नित्य आत्मा, स्वकारणविभागाभावादु, आकाशवत्, तथा कारणविनाशाभावाद्, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेकः, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति चेति नित्यत्वसिद्धिः। नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्य इति गाथार्थः ॥ नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाचेति द्वारद्वयं व्याख्याय साम्प्रतं बन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह| हेउप्पभवो बंधो जम्माणतरहयस्स नो जुत्तो । तज्जोगविरहओ खलु चोराइघडाणुमाणाओ ।। ४६ ॥ भाष्यम् ॥ | व्याख्या-हेतुप्रभवो' हेतुजन्मा 'बन्धों' ज्ञानावरणादिपुद्गलयोगलक्षणः, 'जन्मानन्तरहतस्य उत्पत्त्यनन्तरविनष्टस्य 'न युक्तो' न घटमानः 'तद्योगविरहत' इति तैः-बन्धहेतुभिर्मिथ्यादर्शनाविरतिप्रमादकषाययोगलक्षणैर्यो योगः-संबन्धस्तद्विरहतः-तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्,'चौरादिघटानुमाना'दित्यनु
॥१२०॥
JainEducation
For Private Personal use only
Jaw.jainelibrary.org
Page #263
--------------------------------------------------------------------------
________________
Jain Educatio
मानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तरविनाशी चौरश्रौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र-न क्षणिक आत्मा, बन्धप्रत्ययत्वाचौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थः ॥ निर्युक्तिगाथायां बन्धस्य प्रत्ययाभावादिति व्याख्यातम्, अधुना 'विरुद्धस्य चार्थस्याप्रादुर्भावाविनाशाच्चेति व्याख्यायते
अविणासी खलु जीवो विगारणुवलंभओ जहागासं । उवलब्भंति विगारा कुंभाइविणासिदव्वाणं ॥ ४७ ॥ भाष्यम् ॥ व्याख्या - अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह 'विकारानुपलम्भात् घटादिविनाशे कपालादिवद्विशेषादर्शनाद्, यथाऽऽकाशम् - आकाशवदित्यर्थः, एतदेव स्पष्टयति- 'उपलभ्यन्ते विकारा' दृश्यन्ते कपालादयः कुम्भादिविनाशिद्रव्याणां न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः । प्रकृत संबद्धामेव निर्युक्तिगाथामाह -
निरामयामयभावा बालकयाणुसरणादुवत्थाणा । सुत्ताईहिं अगहणा जाईसरणा थणभिलासा ।। २२६ ॥
व्याख्या- 'निरामयामयभावात्' निरामयस्य-नीरोगस्याऽऽमयभावाद् - रोगोत्पत्तेः उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं वक्तार उपलभ्यन्ते - पूर्व निरामयोऽहमासं सम्प्रति सामयो जातः सामयो वा निरामय इति, न चैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु - अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानुभवितृदेवदत्तवत्, नित्यत्वादमूर्तः,
ww.jainelibrary.org
Page #264
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १३१ ॥
Jain Education
**
अमूर्तत्वाद्देहादन्य इति योजना सर्वत्र कार्या । तथा 'बालकृतानुस्मरणात् कृतशब्दोऽत्रानुभूतवचनः, ततश्च बालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनुस्मरन् दृश्यते, न च अन्येनानुभूतमन्यः स्मरति अतिप्रसङ्गात् न चेदमनुस्मरणं भ्रान्तं, बाघाऽसिद्धेः न च हेतुफलभावनिबन्धनमेतत्, निरन्वयक्षणविनाशपक्षे तस्यैवासिद्धेः, हेतोरनन्तरक्षणेऽभावापत्तेः, असतञ्च सद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु - अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, तदन्यैवंविधपुरुषवत् । उपस्थानादिति कर्मफलोपस्थानमत्र गृह्यते, यद्येनोपात्तं कर्म स एव तत्फलमुपभुङ्क्ते, अन्यश्च क्रियाकालोऽन्यश्च फलकालः, एकाधिकरणं चैतद्वयम्, अन्यथा स्वकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृतनाशाकृताभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनोर्नानात्वाविशेषात् शक्तिभेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च-अवस्थित आत्मा, स्वकृतकर्मफलवेदनात्, कृषीवलादिवत् । श्रोत्रादिभिरग्रहणात्श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः न च श्रोत्रादिभिरपरिच्छिद्यमानस्य असत्त्वम्, अवग्रहादीनां खसंवेदनसिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात् ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनमन्तरेणाभावात्, प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च नित्य आत्मा, गुणित्वे सत्यतीन्द्रियत्वात्, आकाशवत् । तथा जातिस्मरणादिति, जातेरतिक्रान्तायाः स्मरणात्, न चेदमनुस्मरणमन|नुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात् दृश्यते च कचिदिदं न चासौ प्रतारकः, तत्कथितार्थसंवा
•
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १३१ ॥
jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
दनात्, अनुभवाविशेषे सर्वेषामेव कस्मान्न भवतीति चेद्, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद, इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनं, तद्वदिहापि, कचिज्जातौ सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बालकृतानुस्मरणवद्रष्टव्य इति । तथा स्तनाभिलाषादिति, तदहर्जातबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च-तदहर्जातबालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वकः, अभिलाषत्वादू, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमस्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति नियुक्तिगाथार्थः ॥ एतामेव नियुक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकार:
रोगस्सामयसन्ना बालकयं जं जुवाऽणुसंभरइ । जं कयमन्नंमि भवे तस्सेवन्नत्थुवत्थाणा ॥ ४८ ॥ भाष्यम् ।। व्याख्या-रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु 'य' यस्माद्यवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन् | भवे-कुशलाकुशलं कर्म तस्यैव-कर्मणोऽन्यत्र-भवान्तरे उपस्थानात्, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः॥
णिचो अणिदियत्ता खणिओ नवि होइ जाइसंभरणा । थणअभिलासा य तहा अमओ नउ मिम्मउन्च घडो ॥४९॥ भाष्यम् ॥
Jain Eduent and
For Private & Personel Use Only
alww.jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
षड्जीवनिकाध्य. जीवस्वरूपं
दशवैका०४ व्याख्या-नित्य इति, सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात्-श्रोत्रादिभिरग्रहणादित्यर्थः, 'विज्ञेयों ज्ञा- हारि-वृत्तिः तव्यः। तथा च जातिस्मरणात्, पाठान्तरं वा 'क्षणिको न भवति जातिस्मरणादिति, एतदप्यदुष्टमेव, वि
धिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चा॥१३२॥
कारण इत्यर्थः । एतदपि नित्यत्वादिप्रसाधकमिति नियुक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थः ॥ तृतीयां नियुक्तिगाथामाह___ सम्वन्नुवदिद्वत्ता सकम्मफलभोयणा अमुत्तत्ता । जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ॥ २२७ ॥
व्याख्या-'सर्वज्ञोपदिष्टत्वादिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञवचनं, तस्य रागादिरहितत्वादिति । तथा 'खकर्मफलभोजनादिति खोपात्तकर्मफलभोगादित्यर्थः, उपस्थानादेतन्न भिद्यत इति चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि येन कृतं तस्मिन्नेव कर्तरि कर्मोपतिष्ठत इत्युक्तं तच्चैकस्मिन्नपि जन्मनि संभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृह्यत इति न दोषः । तथा 'अमूर्तत्वादिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन्न, तत्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि श्रोत्रादिभिरग्रहणादिति । द्वारत्रयमप्युपसंहरन्नाह-जीवस्य सिद्धमेवं नित्यत्वममूर्तत्वमन्यत्वमिति गाथार्थः ॥ मूलद्वारगाथाद्वये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानीं कर्तृद्वारावसरः, तथा चाह
॥१३२॥
Jain Education in
IM
ininelibrary.org
Page #267
--------------------------------------------------------------------------
________________
कत्तत्ति दारमहुणा सकम्मफलभोइणो जओ जीवा । वाणियकिसीवला इव कविलमयनिसेहणं एयं ॥ ५० ॥ भाष्यम् ॥
व्याख्या-कर्तेति द्वारमधुना-तदेतद्व्याख्यायते, खकर्मफलभोगिनो यतो जीवास्ततः कार इति, वणिकृषीविलादय इव, न ह्यमी अकृतमुपभुञ्जते इति प्रयोगार्थः, प्रयोगस्तु-कर्ताऽऽत्मा, खकर्मफलभोक्तृत्वात्, कर्ष
कादिवत् । ऐदम्पर्यमाह-कपिलमतनिषेधनमेतत् सांख्यमतनिराकरणमेतत्, तत्राकर्तृवादप्रसिद्धेरिति गाथार्थः॥ मूलद्वारगाथाद्वये व्याख्यातं कर्तद्वारम्, इदानीं देहव्यापित्वद्वारावसर इत्याह भाष्यकार:
वावित्ति दारमहुणा देहव्वावी मओऽग्गिउण्हं व । जीवो नउ सव्वगओ देहे लिंगोवलंभाओ ॥ ५१ ॥ भाष्यम् ॥ BI व्याख्या-व्यापीति द्वारमधुना-तदेतद्व्याख्यायते, 'देहव्यापी' शरीरमात्रं व्याप्तुं शीलमस्येति तथा 'म
इष्टः प्रवचनज्ञैः जीवो, नतु सर्वग इति योगः, तुशब्दस्यावधारणार्थत्वान्न चाण्वादिमात्रः, कुत इत्याह-'देहे लिङ्गोपलम्भात्' शरीर एव सुखादितल्लिगोपलब्धेः, अग्यौष्ण्यवत्, उष्णत्वं ह्यग्निलिङ्गं नान्यत्राग्नेः न च नानाविति [गाथा प्रयोगार्थः। प्रयोगस्तु-शरीरनियतदेश आत्मा, परिमितदेशे लिङ्गोपलब्धेः, अग्योष्ण्यवत् इति गाथार्थः ॥ व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितीया व्याख्यायते-तत्र प्रथमं गुणीत्याद्यद्वारं, तव्याचिख्यासयाऽऽह भाष्यकार:
अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विन्नेओ। ते भोगजोगउवओगमाइ रुवाइ व घडस्स ॥ ५२ ॥ भाष्यम् ॥
व्याख्या-अधुना गुणीति द्वारं-तदेतद्व्याख्यायते. भवति गुणैर्हि गुणी, न तद्व्यतिरेकेण 'इति' एवं वि. दश०२३
Jain Education
Imr.jainelibrary.org
Page #268
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १३३ ॥
Jain Education In
ज्ञेयः, अमेन गुणगुणिनोर्भेदाभेदमाह, ते भोगयोगोपयोगादयो गुणा इति, आदिशब्दादमूर्त्तत्वादिपरिग्रहः, निदर्शनमाह-रूपादय इव घटस्य गुणा इति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथायां गुणिद्वारम् अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार:
उडुंगइत्ति अहुणा अगुरुलहुत्ता सभावउडगई । दिट्टंतलाउएणं एरंडफलाइएहिं च ॥ ५३ ॥ भाष्यम् ॥
व्याख्या- ऊर्द्धगतिरित्यधुना द्वारं तदेतद्व्याख्यायते, अगुरुलघुत्वात्कारणात्स्वभावतः कर्मविप्रमुक्तः सन्नूर्ध्वगतिः, जीव इति गम्यते, यद्येवं तर्हि कथमधो गच्छति ?, अत्राहू - दृष्टान्तः 'अलावुना' तुम्बकेन, यथा तत्खभावत ऊर्ध्वगमनरूपमपि मृल्लेपाज्जलेऽधो गच्छति तदपगमादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधो गच्छति तदपगमादूर्ध्वमा लोकान्तादिति । एरण्डफलादिभिश्च दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्द्ध गच्छति, आदिशब्दादन्यादिपरिग्रह इति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारं, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽह्
अमओ य होइ जीवो कारणविरहा जहेव आगासं । समयं च होअनिचं मिम्मयघडतंतुमाईयं ॥ ५४ ॥ भाष्यम् ॥ व्याख्या - अमयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः कुत इत्याह- 'कारणविरहात्' अकारणत्वात्, यथैवाकाशम् - आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम्, एतदेव दर्शयति-मृन्मयघटतन्त्वादि, यथा
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १३३ ॥
jainelibrary.org
Page #269
--------------------------------------------------------------------------
________________
।
मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा, नित्य इति दर्शितम् । आह-अस्मिन् द्वारे सति 'अमयो नतु मृन्मय इव घट' इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्राय विद्म इति । अन्ये त्वभिदधति-अन्यकर्तृकैवासी गाथेति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार:
साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवम्मि । होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ॥ ५५ ॥ भाष्यम् । __ व्याख्या-साफल्यद्वारमधुना-तदेतद्व्याख्यायते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम् , केषामित्याह-कर्मणां-कुशलाकुशलानां, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, 'इतरथा' पुनर्ययेवं नाभ्युपगम्यते तत एकखभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति-यदि नित्य आत्मा कर्तृवभाव एव कुतोऽस्य भोगः१, भोक्तखभावत्वे चाकर्तृत्वं, क्षणिकस्य तु कालद्वयाभावादेवैतदुभयमनुपपन्नम् , उभये च सति कालान्तरफलप्रदानेन कर्म सफलमिति गाथार्थः॥ द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम् , अधुना परिमाणद्वारमाह
१ भाष्यगाथा ४९ अन्त्यभागः,
-SCARSA
in Edualan d
ia
For Private & Personel Use Only
law.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________
दशका हारि-वृत्तिः
॥ १३४ ॥
Jain Education
जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु । ओगाहणा य सुहुमा तस्स पएसा असंखेज्जा ॥ ५६ ॥ भाष्यम् ॥
व्याख्या - जीवस्य तु परिमाणं विततस्य 'विस्तरतो' विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्घातचतुर्थसमये भवति, तत्रावगाहना च 'सूक्ष्मा' विततैकैकप्रदेशरूपा भवति, 'तस्य' जीवस्य प्रदेशाश्वासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः । अनेकेषां जीवानां गणनापरिमाणमाह
पत्थेण व कुलएण व जह कोइ मिणेज्ज सव्वधन्नाई । एवं मविजमाणा हवंति लोगा अनंता उ ॥ ५७ ॥ भाष्यम् ॥ व्याख्या- 'प्रस्थेन वा' चतुःकुडवमानेन 'कुडवेन वा' चतुःसेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् 'स धान्यानि व्रीह्मादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः । आह-यद्येवं कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रानन्ता व्यवस्थिताः, इह तु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादरद्रव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथापरिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारं, तद्व्याख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति । साम्प्रतं निकायपदं व्याचिख्यासुराह—
uri ठवणसरीरे गई णिकायत्थिकाय दविए य । माउगपज्जवसंगहमारे तह भावकाए य ।। २२८ ॥
व्याख्या -नामस्थापने क्षुण्णे, शरीरकायः शरीरमेव, तत्प्रायोग्याणुसंघातात्मकत्वात्, गतिकायो-यो भवान्तरगतौ, स च तैजसकार्मणलक्षणः, निकायकायः - षड्जीवनिकायः, अस्तिकायो - धर्मास्तिकायादि:, द्रव्य
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १३४ ॥
Page #271
--------------------------------------------------------------------------
________________
Jain Educatio
कायश्च त्र्यादिघटादिद्रव्यसमुदायः, मातृकाकायः ज्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेधा - जीवाजी - वभेदेन, जीवपर्यायकायो- ज्ञानादिसमुदायः, अजीवपर्यायकायो- रूपादिसमुदायः, संग्रहकायः - संग्रहैकशब्दवाच्यस्त्रिकटुकादिवत्, भारकायः - कापोती, वृद्धास्तु व्याचक्षते - 'ऐगो काओ दुहा जाओ, एगो चिट्ठ एगो मारिओ । जीवंतो मएण मारिओ, तल्लव माणव ! केण हेउणा १ ॥ १ ॥' उदाहरणम् एगो काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहह, सो एगो आउक्कायकायो दोसु घडेसु दुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवह, तस्स अभावे सोऽवि भग्गो, ताहे सो तेण पुव्वमएण मारिओ त्ति भण्णइ । अहवा - एगो घडो आउक्कायभरिओ, ताहे तमाउकार्य दुहा काऊण अद्धो ताविओ, सो मओ, अताविओ जीवह, ताहे सोऽवि तत्थेव पक्खित्तो, तेण मएण जीवंतो मारिओ त्ति । एस भारकाओ गओ । भावकायचौदयिकादिसमुदायः, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः ॥
१ एकः कायो द्विधा जात एकस्तिष्ठति एको मृतः । जीवन् मृतेन मारितः तलप मानव ! केन हेतुना ॥ १ ॥ उदाहरणं एकः कापोतीकस्वटाकात द्वौ पा| नीयस्य घटौ भृत्वा कापोत्या वहति, स एकोऽन्कायो द्वयोर्घटयोर्द्विधा कृतः, ततः स कापोतीको गच्छन् प्रस्खलितः, एको घटो भन्नः, तस्मिन् योऽकायः स सृतः, | इतरस्मिन् जीवति, तस्याभावे सोऽपि भग्नः, तदा स तेन पूर्वमृतेन मारित इति भण्यते । अथवैको घटोऽप्कायभृतः, ततस्तमप्कायं द्विधाकृत्वाऽर्धस्तापितः, स मृतः, अतापितो जीवति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति । एष भारकायो गतः.
Page #272
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥ १३५ ॥
Jain Education
इत्थं पुण अहिगारो निकायकारण होइ सुत्तंमि । उच्चारिअत्थसदिसाण कित्तणं सगाणंपि ॥ २२९ ॥
व्याख्या - अत्र पुनः सूत्र इति योग:, [सूत्र इत्यधिकृताध्ययने] किमित्याह-अधिकारो निकायकायेन भवति, अधिकार:- प्रयोजनं, शेषाणामुपन्यासवैयर्थ्यमाशङ्कयाह-उच्चरितार्थसदृशानां - उच्चरितो निकायः तदर्थतुल्यानां कीर्तनं संशब्दनं शेषाणामपि - नामादिकायानां व्युत्पत्तिहेतुत्वात्प्रदेशान्तरोपयोगित्वाचेति गाथार्थः ॥ व्याख्यातं निकायपदम् उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तापयावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्
सुयं मे आउसंतेण भगवया एवमक्खायं - इह खलु छज्जीवणिया नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती । कयरा खलु सा छज्जीवणियानामज्झयणं समणेणं भयवया महावीरेणं कासवेणं पवेइया सुक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ? । इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ तंजहा - पुढविकाइया आउकाइया
पड्जीवनिकाध्य० जीवस्वरूपं
॥ १३५ ॥
Page #273
--------------------------------------------------------------------------
________________
SSCCUCCESSACRECTORS
तेउकाइया वाउकाइया वणस्सइकाइया ससकाइया । पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नस्थ सत्थपरिणएणं, आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नस्थ सत्थपरिणएणं वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तंजहाअग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा तणलया, वणस्सइकाइया सबीया चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥ से जे पुण इमे अणेगे बहवे तसा पाणा, तंजहा-अंडया पोयया जराउया रसया संसेइमा संमुच्छिमा उब्भिया उववाइया । जेसिं केसिंचि पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविनाया जे य कीडपयंगा जा य कुंथुपिपीलिया सव्वे बेइंदिया सव्वे तेइंदिया सवे चउरिंदिया सब्वे पं
SSSSSSSSSSSSSSSSS
Jain Educa
For Private & Personel Use Only
ww.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१३६॥
षड्जीवनिकाध्य जीवस्वरूपं
चिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा
परमाहम्मिआ। एसो खलु छट्टो जीवनिकाओ तसकाउ ति पवुच्चइ ॥ (सूत्रं १) श्रूयते तदिति श्रुतम्-प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मयेत्यात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्मन्!, कः कमेवमाह?-सुधर्मखामी जम्बूखामिनमिति, 'तेने ति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिलक्षण इति, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानखामिनेत्यर्थः, 'एव मिति प्रकारवचनःशब्दः, 'आख्यात'मिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु षड्जीवनिकायनामाध्ययनम् , अस्तीति वाक्यशेषः, 'इहेति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृप्रवचनेषु च, 'षड्जीवनिकायेति पूर्ववत्, 'नामे त्यभिधानम्, 'अध्ययन मिति पूर्ववदेव । इह च 'श्रुतं मयेत्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च,-"एगंतखणियपक्खे गहणं चिअ सव्वहा ण अत्थाणं । अणुसरणसासणाई कुओ उ तेलोगसिद्धाइं? ॥१॥” तथा 'आयुष्मन्निति च
१ एकान्तक्षणिकपक्षे प्रहणमेव सर्वथा नार्थानाम् । अनुस्मरणशासनानि कुतस्तु त्रैलोक्य (ते लोक०) सिद्धानि ॥ १॥ २ °लोक. प्र.
॥१३६॥
Join Education in
For Private & Personel Use Only
INMainelibrary.org
Page #275
--------------------------------------------------------------------------
________________
%95453
प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च-"आमे घडे निहत्तं जहा जलं तं घडं विणासेई । इअ सिद्धतरहस्सं अप्पाहारं विणासेइ ॥१॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात'मित्यनेन खमनीषिकानिरासाच्छास्त्रपारतठ्यप्रदर्शनेन न घसर्वज्ञेन अनात्मवता अन्यतस्तथाभूतात्सम्यगनिश्चित्य परलोकदेशना कार्येत्येतदाह, विपर्ययसंभवाद, उक्तं च-"किं इत्तो पावयरं? संमं अणहिगयधम्मसम्भावो । अण्णं कुदेसणाए कट्ठयरागंमि पाडेइ ॥१॥” अथवाऽन्यथा व्याख्यायते सूत्रैकदेशः-'आउसंतेणं'ति भगवत एव विशेषणम् , आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानादिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्, उक्तं च-"वैयणं न कायजोगाभावे ण य सो अणादिसुद्धस्स । गहणंमि य णो हेऊ सत्थं अत्तागमा कह णु ॥१॥" अथवा 'आवसंतेणं'ति गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्य| मित्येतदाह, ज्ञानादिवृद्धिसद्भावाद, उक्तं च-"णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना
आमे घटे निहितं यथा जलं तं घट विनाशयति । इति ( एवं) सिद्धान्तरहस्यमल्पाधारं विनाशयति ॥१॥ २ किमेतस्मात्पापकरं सम्यगनधिगतधमा सद्भावः । अन्यं कुदेशनया कष्टकरागसि पातयति ॥१॥३वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । प्रहणे च नो हेतुः शास्त्रमात्मागमः (आतापमा। कथं नु? ॥१॥ ४ कायस्येति. ५ ज्ञानस्य भागी भवति स्थिरतरः दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥१॥
in Educatari
a
W
ww.jainelibrary.org
Page #276
--------------------------------------------------------------------------
________________
दशवैका० आवकहाए गुरुकुलवासं न मुंचंति॥१॥" अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमा- ४ षड्जीवहारि-वृत्तिः | ड्रेन, अनेन च विनयप्रतिपसेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च-"मूलं संसारस्सा होंति दनिकाध्य
कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥” कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः ॥१३७॥
जीवस्वरूपं -तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह-'समणेणं भगवया महावीरेणं कासवेणं पवेड्या सुअक्खाया सुपन्नत्ते'ति, सा च तेन 'श्रमणेन' महातपखिना 'भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरण' |'शूर वीर विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥” महांश्चासौ वीरश्च महावीरः तेन महावीरेण, 'काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा 'खाख्यातेति सदेवमनुष्यासुरायां पर्षदि सुष्ठ आख्याता वाख्याता, तथा 'सुप्रज्ञप्तेति सुष्टु प्रज्ञप्ता यथैवाख्याता तथैव सुष्टु-सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेऽध्येतुं' श्रेयः-पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय
॥१३७॥ मूलं संसारस्य भवन्ति कषाया अनन्तपत्रस्य । विनयः स्थानप्रयुक्तो दुःखविमुक्तस्य मोक्षस्य ॥१॥ २ आत्मार्थः,
ति काणयुक्तच, तमसान्महाविकालना
Jain Education
For Private Personal use only
jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
आत्मनोऽध्येतुम्, 'अध्येतु'मिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-'अध्ययनं धर्मप्रज्ञप्तिः' 'निमि
सकारणहेतुषु सर्वासां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, अध्ययनवाद्-अध्यात्मानयनाचेतसो ति विशुद्ध्यापादनादित्यर्थः, एतदेव कुत इत्याह-धर्मप्रज्ञप्ते' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः
ततो धर्मप्रज्ञसः कारणाचेतसो विशुद्ध्यापादनं चेतसो विशुद्ध्यापादनाच श्रेय आत्मनोऽध्येतुमिति । ||अन्ये तु व्याचक्षते-अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति ॥ शिष्यः पृच्छति-कतरा खल्वि'त्यादि, सूत्रमुक्तार्थमेव, अनेनैतद्दर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह-इमा खल्वि'त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । 'तंजहा-पुढविकाइया' इत्यादि, अत्र 'तद्यथे'त्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यादिलक्षणा प्रतीता सैव काय:-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एव ता एव कायः-शरीरं येषां तेऽप्कायाः अप्काया एव अप्कायिकाः। तेज-उष्णलक्षणं प्रतीतं तदेव काया-शरीरं येषां ते तेज:कायाः तेजाकाया एव तेजःकायिकाः । वायु:-चलनधर्मा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पतिः-लतादिरूपः प्रतीतः, स एव काय:-शरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव
१ विभक्तीना.
COMRANGILOCALSOCIRCRACANCE
JainEducation ineral
For Private Personal use only
Page #278
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
EASE
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥१३८॥
| वनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसाः-प्रतीता एव, त्रसाः काया:-शरीराणि येषां ते त्रसकायाः, त्रसकाया एव सकायिकाः । इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानां, तदनन्तरं वनस्पतेस्त्रसोपग्राहकत्वात्रसकायिकानामिति । विप्रतिपत्तिनिरासार्थ पुनराह–'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति चित्तं-जीवलक्षणं तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्च चित्तमात्रा-स्तोकचित्ते| त्यर्थः, तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तश्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवतेत्येवमादिवचनप्रामाण्यादिति । अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके| "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” अत आह
-'पृथक्सत्त्वा' पृथग्भूताः सत्त्वा-आत्मानो यस्यां सा पृथक्सत्त्वा, अकुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुचारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह-'अन्यत्र शस्त्रपरिणताया शस्त्रप
%252515
॥१३८॥
Jain Education
a
l
For Private Personal Use Only
HIMww.jainelibrary.org
Page #279
--------------------------------------------------------------------------
________________
रिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्नं शस्त्रमभिधित्सुराह___दव्वं सत्थग्गिविसंनेहबिल खारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई अ ॥ २३०॥
व्याख्या-'द्रव्य'मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्रं खड्गादि, अग्निविषलेहाम्लानि प्रसिद्धानि, 'क्षारलवMणादीनि' अत्र तु क्षारः-करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशस्त्रम्, * अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाकायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्पयुक्त इत्यनेनी द्रोहाभिमानेादिलक्षणो मनोदुष्प्रयोगो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपरुषादिवचनलक्षणः, कायदुष्पयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाझावशस्त्रमिति गाथार्थः॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच त्रिप्रकारं भवतीत्याह
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥ २३१ ॥ व्याख्या-किंचित्खकायशस्त्रं, यथा कृष्णा मृद नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा 'किञ्चित्परकायेति परकायशस्त्रं, यथा पृथ्वी अप्तेजःप्रभृतीनाम् अतेजाप्रभृतयो वा पृ
थिव्याः, 'तदुभयं किञ्चिदिति किञ्चित्तदुभयशस्त्रं भवति, यथा कृष्णा मृदू उदकस्य स्पर्शरसगन्धादिभिः दश०२४
ॐॐॐॐॐॐॐ
Jain Education in
Selainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
दशवैका
पाण्डुमृदश्च, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृदु उदकस्य पाण्डुमृदश्च शस्त्रं भवति, ४ षड्जीवहारि-वृत्तिः एवं(तत्)तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्शः,
निकाध्य. असंयमः शस्त्रं चरणस्येति गाथार्थः॥ एवं च परिणतायां पृथव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्य
जीवस्वरूपं ॥१३९॥
हिंसकत्वोपपत्तेः संभवी साधुधर्म इति । एष तावदागमः, अनुमानमप्यत्र विद्यते-सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाकुरोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एवमागमोपपत्तिभ्यां व्य
वस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च-"आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणा६मर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धे-18 |वसंभवात् ॥२॥” इत्यलं प्रसङ्गेन । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवाना-1 ख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते-सात्मकं जलं, भूमिखातखाभाविकसंभवात्, दर्दुरवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् । सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद, गोवत्।सचेतनास्तरवः, सर्वत्वगपहरणे मरणाद, गर्दभवत् । वनस्पतिजीवविशेषप्रतिपादनायाह-तंजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रवीजा इति-अयं बीजं येषां ते अग्रबीजा:-कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा ॥१३९॥ -इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लक्यादयः, तथा बीजाद्रोहन्तीति बीजरूहाः-शाल्यादयः,
RANSKARSARKARAN
For Private Personal Use Only
N
Jain Education in
ainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
Jain Education In
*%%
संमूर्च्छन्तीति संमूच्छिमाः - प्रसिद्ध बीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थ, वनस्पतिकायिकग्रहणं सूक्ष्मवादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि खगताः भेदाः पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयः तथा अङ्गारज्वालादयः, तथा झन्झामण्डलिकादयो [भेदाः] सूचिता इति । 'सबीजाश्चित्तवन्त आख्याता' इति एते ह्यनन्तरोदिता वनस्पतिविशेषाः सवीजा: - खखनिबन्धनाश्चित्तवन्तः - आत्मवन्त आख्याताः कथिताः । एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का - किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुकान्ते उत्पद्यते इति ?, अस्य व्यपोहायाह
Aीए जोणिन्भूए जीवो वुक्कमइ सो य अन्नो वा । जोऽवि य मूले जीवो सोऽवि य पत्ते पढमयाए ॥ २३२ ॥
व्याख्या- बीजे योनिभूते इति, बीजं हि द्विविधं भवति - योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्वस्तयोनि च, प्ररोहसमर्थं तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च, अयोनिभूतं तु नियमादचेतनमिति । तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः । योनिभूते तु - योन्यवस्थे बीजे, योनिपरिणाममत्यजतीत्युक्तं भवति, किमित्याह-जीवो व्युत्क्रामति - उत्पद्यते, स एव- पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्ध्य, अन्यो वा पृथिवी
jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
निकाध्य
॥१४०॥
वित्मथूमपत्रमिति न विरोधारिणतेष्वसावेव मूलजावान्तरभाविनी किसलयावह बीजजी
कायिकादिजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पत्रे प्रथ-४४ षड्जीवमतयेति-स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ भणिओ' इत्यादि कथं न विरुध्यते इति?, उच्यते, इह बीजजी- जीवस्वरूप वोऽन्यो वा बीजमूलत्वेनोत्पद्य तदुच्छूनावस्थां करोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेवमूलजीवोऽनन्तजीवतनुं परिणम्य(मय्य) स्वशरीरतया तावदर्धते यावत्प्रथमपत्रमिति न विरोधः। अन्ये तु व्याचक्षते-प्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत्, शेषं किसलयादि सकलं नावश्यं मूलजीवपरिणामाविर्भावितमिति मन्तव्यं, ततश्च 'सव्वोऽवि किसलओ खलु उग्गममाणो अणंतओ होई' इत्याद्यप्यविरुडं, मूलपत्रनिर्वर्तनारम्भकाले किसलयत्वाभावादिति गाथार्थः ॥ एतदेवाह भाष्यकार:
विद्धत्थाविद्धत्था जोणी जीवाण होइ नायव्वा । तत्थ अविद्धत्थाए वुक्कमई सो य अन्नो वा ॥ ५८ ॥ भाष्यम् ॥ व्याख्या-विध्वस्ताऽविध्वस्ता-अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः॥
॥१४॥ जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं । कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥ ५९ ॥ भाष्यम् ।। १ सर्वोऽपि किशलयः खलु उद्गच्छन् अनन्तको भणितः.
For Private
Personel Use Only
Page #283
--------------------------------------------------------------------------
________________
व्याख्या-यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वतयति यावत् प्रथमपत्रं तावदेक एवेति, अनापि भावार्थः पूर्ववदेव । कन्दादि यावद्वीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतद्विरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तद्नु कन्दादिभावतः अन्यत्र कन्दादेवनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः ॥ अतिदेशमाह
सेसं सुत्तप्फासं काए काए अहक्कम बूया । अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा ॥ ६० ॥ भाष्यम् ।। | व्याख्या-शेषं सूत्रस्पर्श उक्तलक्षणं 'काये कायें पृथिव्यादौ 'यथाक्रम यथापरिपाटि ब्रूयात् अनुयोगधर एव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान् पञ्च च-प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् यात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति । प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणम्-अनेकार्थाधिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान ब्यादिति गाथार्थः ॥ इदानीं साधिकार एतदाह-से जे पुण इमें इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेवि'ति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जाती त्रसाः प्राणिन:-त्रस्यन्तीति त्रसाः प्राणा-उच्छ्रासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाजाता अण्डजा:-पक्षिगृहकाकिना
Jain Education Wix
For Private & Personel Use Only
Mr.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
दशवैका लादयः, पोता एव जायन्त इति पोतजाः, "अन्यष्वपि दृश्यते” (पा० ३-२-१०१) डप्रत्ययो जनेरिति वच
४ षड्जीवनात् । ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनु
निकाध्य प्यादयः, अत्रापि पूर्ववडप्रत्ययः, रसाजाता रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा
जीवस्वरूपं ॥१४॥18
भवन्ति, संखेदाजाता इति संखेदजा-मत्कुणयूकाशतपदिकादयः, संमूर्च्छनाज्जाताः संमूर्छनजाः-शलभपिपीलिकामक्षिकाशालूकादयः, उद्भेदाजन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जाः |-पतङ्गखञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः अथवा उपपाते भवा औपपातिका-देवा नारकाश्च । एतेषामेव लक्षणमाह-येषां केषाश्चित्सामान्येनैव प्राणिनां-जीवानामभिकान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रमणं प्रतिक्रान्तं-प्रज्ञापकात्मतीपं क्रमणमिति भावः, संकुचनं संकुचितं-गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तम्-इतश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितं-कुतश्चिनाशनं, तथाऽऽगतेः-कुतश्चित्कचित्, गतेश्च-कुतश्चित्कचिदेव, 'विण्णाया' विज्ञातारः । आह-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति किमर्थ भेदेनाभिधानम्?, उच्यते, विज्ञानविशेषख्यापनार्थम्, ए-14 तदुक्तं भवति- य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृतिं प्रत्यभिक्र- ॥१४१॥ मणवन्तोऽपि वहयादय इति । आह-एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवं
GOOGLE-RECSCIRC04
Eden
For Private
Personel Use Only
Page #285
--------------------------------------------------------------------------
________________
विज्ञानाभावात्, नैतदेवं, हेतुसंज्ञाया अवगतः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन । अधिकृतत्रसभेदानाह-'जे य' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तज्जातीयग्रहण'मिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते, पतङ्गाः-शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे श्रीन्द्रियाःकुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः । आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम् ?, उच्यते, 'विचित्रा सूत्रगतिरतन्त्रः क्रम' इति ज्ञापनार्थम् , सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयोगवादयः, सर्वे नारका-रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवा-भवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसाः न वेकेन्द्रिया इव प्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः "तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू०१३-१४) इति । 'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-दीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति-अत्र परम-सुखं तद्धर्माणः सुखधर्माणः-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव खयं दण्डं समारभेतेति योगः। षष्ठं जीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकाय' पृथिव्यादिपश्चकापेक्षया षष्ठत्वमस्य, त्रसकाय
Jain Educators
For Private & Personel Use Only
T
ww.jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१४२॥
४ षड्जीव|निकाध्य. जीवस्वरूप
इति 'प्रोच्यते' प्रकर्षणोच्यते सर्वैरेवतीर्थकरगणधरैरिति प्रयोगार्थः॥प्रयोगश्च-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात् , घटवत् । आह-इदं त्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिनः परमधमाण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम् ?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहि-त्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मों वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्ठो जीवनिकाओ तसकाउत्ति पवुच्चह, एस ते जीवाभिगमो भणिओ, इयाणिं अजीवाभिगमो भण्णइ-अजीवा दुविहा, तंजहा-पुग्गला य नोपोग्गला य, पोग्गला छव्विहा, तंजहा-सुहुमसुहुमा सुहुमा सुहुमबायरा बायरसुहुमा बायरा बायरबायरा । सुहुमसुदुमा परमाणुपोग्गला, सुहमा दुपएसियाओ आढत्तो जाव सुहमपरिणओ अणंतपएसिओ खंधो, सुहु|मबायरा गंधपोग्गला, बायरसुहुमा वाउक्कायसरीरा, बादरा आउक्कायसरीरा उस्सादीणं, बायरबायरा तेउवणस्सइपुढवितससरीराणि । अहवा चउब्विहा पोग्गला, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोग्गला,
१ एष खलु षष्ठो जीवनिकायः प्रसकाय इति प्रोच्यते, एष तुभ्यं जीवाभिगमो भणितः, इदानीमजीवाभिगमो भण्यते-अजीवा द्विविधाः, तद्यथा-पुद्गलाश्च नोपुद्गलाच, पुद्गलाः षड्विधाः, तद्यथा-सूक्ष्मसूक्ष्माः सूक्ष्माः सूक्ष्मबादरा बादरसूक्ष्मा बादरा बादरबादराः । सूक्ष्मसूक्ष्माः परमाणुपुद्गलाः, सूक्ष्मा द्विप्रदेशिकादारब्धो यावत्सूक्ष्मपरिणतोऽनन्तप्रदेशिकः स्कन्धः, सूक्ष्मबादरा गन्धपुद्गलाः, बादरसूक्ष्मा वायुकायशरीराणि, बादरा अप्कायशरीराणि अवश्यायादीनां, बादरबादरास्तेजोवनस्पतिपृथ्वीत्रसशरीराणि । अथवा चतुर्विधाः पुद्गलाः, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः ।
॥१४२॥
Jain Education-Stional
For Private & Personel Use Only
R
w w.jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
मएस पोग्गलत्थिकाओ गहणलक्षणो, णोपोग्गलत्थिकाओ तिविहो, तंजहा-धम्मत्थिकाओ अधम्मत्थि
काओ आगासत्थिकाओ, तत्थ धम्मत्थिकाओ गइलक्षणो, अधम्मत्थिकाओ ठिइलक्षणो, आगासत्थिकाओ अवगाहलक्खणो, तथा चैतत्संवाद्यार्षम्-“दुविहा हुंति अजीवा पोग्गलनोपोग्गला य छ त्तिविहा परमाणुमादि पोग्गल णोपोग्गल धम्ममादीया ॥१॥ सुहुमसुहुमा य सुहमा तह चेव य सुहुमबायरा णेया। वायरसुहुमा बोयर तह वायरबायरा चेव ॥२॥ परमाणु दुप्पएसादिगा उ तह गंधपोग्गला होन्ति । वीऊ आउसरीरा तेऊमादीण चरिमा उ ॥३॥ धम्माधम्माऽऽगासा लोए णोपोग्गला तिहा होति । जीवाईण गइ-| द्विइअवगाहणिमित्तगाणेया ॥४॥"
इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिजा नेवन्नेहिं दंडं समारंभाविजा दंडं समारंभंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं १ एष पुद्गलास्तिकायो ग्रहणलक्षणः, नोपुद्गलास्तिकायस्त्रिविधः, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः, तत्र धर्मास्तिकायो गतिलक्षणः अधर्मास्तिकायः स्थितिलक्षणः आकाशास्तिकायोऽवगाहलक्षणः ।-द्विविधा भवन्त्यजीवाः पुद्गला नोपुद्गलाश्च षट्विविधाः । परमाण्वादयः पुद्गला | | नोपुद्गला धर्मास्तिकायादयः ॥ १॥ सूक्ष्मसूक्ष्माच सूक्ष्मास्तथैव सूक्ष्मबादरा ज्ञेयाः । बादरसूक्ष्मा बादरास्तथा बादरबादरावैव ॥२॥ परमाणुद्धिप्रदेशिकास्तु तथा | गन्धपुद्गला भवन्ति । वायुरप्छरीराणि तेजआदीनां चरमास्तु ॥ ३ ॥ धर्माधर्माकाशास्तिकाया लोके नोपुद्गलात्रिधा भवन्ति । जीवादीनां गतिस्थित्यवगाहनिमित्ता | ज्ञेयाः ॥ ४॥
JainEducation
Yl
jainelibrary.org
Page #288
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १४३ ॥
Jain Education Int
म वाया काणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स
भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( सूत्र ० २ )
उक्त जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम् — 'इचेसिं' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना' मिति, सुपां सुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु - अनन्तरोदितखरूपेषु नैव 'स्वयम्' आत्मना 'दण्ड' संघट्टन परितापनादिलक्षणं 'समारभेत' प्रवर्तयेत्, तथा नैव 'अन्यैः' प्रेष्यादिभिः 'दण्डम्' उक्तलक्षणं 'समारंभयेत्' कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो 'न समनुजानीयात्' नानुमोदयेदिति विधायकं भगवद्वचनम् । यतश्चैवमतो 'यावज्जीव' मित्यादि यावद् व्युत्सृजामि, एवमिदं सम्यक् प्रतिपद्येतेत्यैदम्पर्य, पदार्थस्तु - जीवनं जीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः किमित्याह - 'त्रिविधं त्रिविधेने' ति तिस्रो विधा- विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन करणेन, एतदुपन्यस्यति — मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह -'न करोमि स्वयं, न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामीति, 'तस्य भदन्त ! प्रतिक्रामामी'ति
१ लिङोकवाद्, तथा च नायपुरुषवचनेनाप्युक्तौ क्षतिः.
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १४३ ॥
ainelibrary.org
Page #289
--------------------------------------------------------------------------
________________
तस्येत्यधिकृतो दण्डः संबध्यते, संबन्धलक्षणा अवयवलक्षणा वा षष्ठी, योऽसौ त्रिकालविषयो दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रामामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थ, प्रतिक्रामामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेर्विरमणमिति, तथा 'निन्दामि गर्हामी ति, अत्रात्मसाक्षिकी निन्दा परसा|क्षिकी गर्दी-जुगुप्सोच्यते, 'आत्मानम्' अतीतदण्डकारिणमइलाध्यं 'व्युत्सृजामीति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामीति-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजा-2 मीति । आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैत-18 देवं, न करोमीत्यादिना तदुभयसिद्धेरिति ॥
पढमे भंते! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पञ्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइज्जा नेवऽन्नेहि पाणे अइवायाविज्जा पाणे अइवायंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजा
JainEducation
For Private
Personel Use Only
R
w.jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः |
॥ १४४ ॥
Jain Education
णामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते! महव्व उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ १ ॥ सूत्र० ३ )
अयं चात्मप्रतिपत्त्य दण्डनिक्षेपः सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्च महाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह - 'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन् भदन्तेति गुरोरामन्त्रणं, 'महाव्रत' इति महच्च तद्रतं च महाव्रतं, महत्त्वं चास्य श्रावकसंवन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा - 'सीयालं भंगसयं पञ्चक्खाणंमि जस्स उबलद्धं । सो पञ्चखाणकुसलो सेसा सव्वे अकुसला उ ॥ १ ॥' एनां चासंमोहार्थमुपरिष्टाद्व्याख्यास्यामः । तस्मिन् महाव्रते 'प्राणातिपाताद्विरमण मिति प्राणा-इन्द्रियादयः तेषामतिपातः प्राणातिपातः - जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात् प्राणातिपाताद्विरमणं, विरमणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वे भदन्त ! प्राणातिपातं प्रत्याख्यामीति सर्वमिति - निरवशेषं न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा - प्रत्याचक्षे - संवृतात्मा साम्प्रतमनाग
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १४४ ॥
w.jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________
दश० २५
तप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानाई इत्येतदाह, उक्तं च - " पढिए य कहिय अहिगय परिहरउवठावणाई जोगोत्ति । छकं तीहिँ विसुद्धं परिहर णवएण भेद्रेण ॥ १ ॥ पडपासाउरमादी दिहंता होंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाद्दसु णेवमिहापि ॥ २ ॥” इत्यादि, एतेसिं लेसुद्देसेण सीसहियट्टयाए अत्थो भण्णइ-पढियाए सत्यपरिण्णाए दसकालिए छज्जीवणिकाए वा, कहियाए अत्थओ, अभिगयाए समं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणकाएहिं कयकारावियाणुमइभेदेण, तओ ठाविज्जइ, ण अन्नहा । इमे य इत्थ पडादी दिहंता-महलो पडो ण रंगिजह सोहिओ रंगिजर, असोहिए मूलपाए पासाओ ण किज्जइ सोहिए किज्जइ, वमणाईहिं असोहिए आउरे ओसहं न दिज्जइ सोहिए दिजइ, असंठविए रयणे पंडिबंधो न किज्जइ संठविए किज्जइ, एवं पढियकहिया
१ पठिते च कथिते अधिगते परिहरति उपस्थापनाया योग्य इति । षटुं त्रिभिर्विशुद्धं परिहर नवकेन भेदेन ॥ १ ॥ पटप्रासादातुरादयो दृष्टान्ता भवन्ति | व्रतसमारोहणे । यथा मलिनादिषु दोषाः शुद्धेषु नैवमिहापि ॥ २ ॥ एतयोर्लेशोद्देशेन शिष्यहितार्थायार्थो भण्यते - पठितायां शस्त्रपरिज्ञायां दशवैकालिकस्य षड्जीवनिकायां वा कथितायामर्थतः, अभिगतायां सम्यक् परीक्ष्य — परिहरति षड्जीवनिकायान् मनोवचनकायैः कृतकारितानुमतिभेदेन तत उपस्थाप्यते, नान्यथा । इमे चात्र पटादयो दृष्टान्ताः - मलिनः पटो न रज्यते शोधितो रज्यते, अशोधिते मूलपादे प्रासादो न क्रियते शोधिते क्रियते, वमनादिभिरशोधिते आतुरे औषधं न दीयते शोधिते दीयते, असंस्थापिते रत्ने प्रतिबन्धो न क्रियते संस्थापिते क्रियते, एवं पठितकथितादिभिरशोधिते शिष्ये न व्रतारोपणं क्रियते शोधिते क्रियते, अशोधिते च (उपस्थापनायाः ) करणे गुरोर्दोषाः, शोधितेऽपालने शिष्यस्य दोष इति कृतं प्रसङ्गेन २ अलङ्कारेषु न्यासः .
Page #292
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥१४५॥
इहिं असोहिए सीसे ण वयारोवणं किजइ सोहिए किज्जइ, असोहिए य करणे गुरुणो दोसा, सोहियापालणे
४ षड्जीवसिस्सस्स दोसो त्ति कयं पसंगेण । यदुक्तम्-'सर्व भदन्त! प्राणातिपातं प्रत्याख्यामीति तदेतद्विशेषेण अ
निकाध्य भिधित्सुराह-से सुहुमं वे'त्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा-सूक्ष्म
जीवस्वरूपं वा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि स्थूरः, स चैकैको द्विधा-त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान, 'णेव सयं| पाणे अइवाएजत्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङ तिङो भवन्तीति न्यायात् नैव स्वयं प्राणिनः अति-18 पातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च 'सूक्ष्म वा बादरं वे'त्यादिनोपलक्षित 'एकग्रहणे तज्जातीयग्रहण'मिति चतुर्विधःप्राणातिपातो द्रष्टव्यः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा, भावतो रागेण वा द्वेषेण वा, मांसा-1 दिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र-दवओ णामेगे पाणाइवाए ण भावओ इत्यादिरूपा यथा दूमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्तिं निगमयन्नाह-प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि'उप-सा- ॥१४५॥
१ द्रव्यतो नामैकः प्राणातिपातो न भावतः.
Jain Education Intel
For Private & Personel Use Only
(Malinelibrary.org
Page #293
--------------------------------------------------------------------------
________________
सामीप्येन तत्परिणामापत्त्या स्थितः, इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्य।
नेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्ये-15 वमाह ॥ उक्तं प्रथमं महाव्रतम् ॥
अशावरे दचे भंते ! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मसावायं पञ्चक्खामि. से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवऽन्नेहिं मुसं वायाविज्जा मुसं वयंतेऽवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते ! महव्वए उवट्ठिओमि सव्वाओ मुसावायाओ वेरमणं २॥ (सू० ४) इदानीं द्वितीयमाह-'अहावरे' इत्यादि, 'अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथा-'क्रोधाद्वा लोभाद्वे'त्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः, 'भयावा हास्याद्वा' इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, 'णेव सयं मुसं वएजत्ति नैव
Jain Education Holi
For Private & Personel Use Only
X
w
.jainelibrary.org
Page #294
--------------------------------------------------------------------------
________________
444
दशवैका० स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यन्यान् न समनुजानामि इत्येतत् 'यावज्जीव'मि-४ापडली हारि-वृत्तिः त्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेधः असद्भावो- निकाध्य ॥१४६॥
द्भावनं अर्थान्तरं गर्दा च, तत्र सद्भावप्रतिषेधो यथा-नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावो- जीवस्वरूप सद्भावनं यथा-अस्त्यात्मा सर्वगतः श्यामाकतन्दुलमानो वेत्यादि, अर्थान्तरं गामश्वमभिदधत इत्यादि, गाँ
काणं काणमभिदधत इत्यादिः, पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो रात्र्यादौ भावतः क्रोधादिभिः इति । द्रव्यादिचतुर्भङ्गी पुनरियम्-दवओ णामेगे मुसावाए णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दवओ णो भावओ । तत्थ कोइ कहिंचि हिंसुजओ भणइ-इओ तए |पसुमिणा(गा)इणो दिट्ठत्ति ?, सो दयाए दिहावि भणइ-ण दिट्ठत्ति, एस दवओ मुसावाओ नो भावओ,
अवरो मुसं भणीहामित्तिपरिणओ सहसा सच्चं भणइ एस भावओ नो दवओ, अवरो मुसं भणीहामित्तिपरिणओ मुसं चेव भणह, एस दव्वओवि भावओऽवि, चरमभंगो पुण मुण्णो २॥
१व्यतो नामैको मृषावाद नो भावतः भावतो नामैको नो द्रव्यतः एको द्रव्यतोऽपि भावतोऽपि एको नो द्रव्यतो नो भावतः, तत्र कोऽपि कुत्रचित् हिंसोमद्यतो भणति-इतस्त्वया पशुमृगादयो दृष्टा इति !, स दयया दृष्टा अपि भणति न दृष्टा इति, एष द्रव्यतो मृषावादो न भावतः, अपरी मृषा भणिभ्यामीति परिणतः
MIL१४६॥ सहसा सवं भणति एष भावतो नो द्रव्यतः, अपरो मृषा भणियामीति परिणतो मृषैव भणति एष द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः.
Jain Education
For Private Personel Use Only
VDainelibrary.org
Page #295
--------------------------------------------------------------------------
________________
अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रपणे वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिजा नेवऽन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वए उवट्टिओमि
सव्वाओ अदिन्नादाणाओ वेरमणं ३ ॥ (सू०५) उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह-'अहावरे' इत्यादि, अथापरस्मिंस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथा-'ग्रामे वा नगरे वा अरण्ये वा' इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः तस्मिन्, नास्मिन् करो विद्यत इति नकरम्, अरण्यं-काननादि । तथा 'अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वा इति, अनेन | तु द्रव्यपरिग्रहः, तत्राल्पं-मूल्यत एरण्डकाष्ठादि बहु-वज्रादि अणु-प्रमाणतो वनादि स्थूलम्-एरण्डकाष्ठादि,
in Eduent an HD
ww.jainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १४७ ॥
Jain Education In
एतच्च चित्तवद्वा अचित्तवद्वेति चेतनाचेतनमित्यर्थः । 'णेव सयमदिष्णं गेहिज्जत्ति नैव खयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम् - अदत्तादानं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च द्रव्यतोऽल्पादौ क्षेत्रतो ग्रामादौ कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । द्रव्यादिचतुर्भङ्गी पुनरियम् - दव्वओ णामेगे अदिण्णादाणे णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओ णो भावओ । तत्थ अरत्तदुट्ठस्स साहुणो कहिंचि अणणुण्णवेऊण तणाइ गेव्हओ दव्वओ अदिण्णादाणं णो भावओ, हरामीति अन्भुज्जयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्बओवि भावओवि, चरिमभंगो पुण सुन्नो ॥
अहावरे चउत्थे भंते! महव्वए मेहुणाओ वेरमणं, सव्वं भंते! मेहुणं पञ्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा नेवऽन्नेहिं मेहुणं
१ द्रव्यतो नामैकमदत्तादानं नो भावतः भावतो नामैकं नो द्रव्यतः एकं द्रव्यतोऽपि भावतोऽपि एकं नो द्रव्यतो नो भावतः, तत्रारतद्विष्टस्य साधोः कुत्रचित् अननुज्ञाप्य तृणादि गृहतो द्रव्यतोऽदत्तादानं न भावतः हरामीत्यभ्युद्यतस्य तदसंपत्तौ भावतो नो द्रव्यतः एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः ।
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १४७ ॥
Jainelibrary.org
Page #297
--------------------------------------------------------------------------
________________
सेवाविज्जा मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महव्वए
उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं ४ ॥ (सू०६) । उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्थमाह-अहावरें इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त! महाव्रते मैथुनाद्विरमणं, सर्व भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम् , अप्सरोऽमरसंबन्धीतिभावः, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, 'णेव सयं मेहुणं सेविजा' नैवदा खयं मैथुन सेवे, नैवान्यमैथुनं सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । दोसेणमिमीए वयं भंजेमित्ति दोसु
१ द्वेषेणास्या बतं भजामि इति द्वेषोद्भवं, रागेण भवति.
Jain Education U DIE
For Private Personal use only
M.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
4-
6
दशवैका० हारि-वृत्तिः ॥१४८॥
भवं, रागेण होइ । द्रव्यादिचतुर्भङ्गी वियम्-दव्वओ णामेगे मेहुणे णो भावओ१ भावओ णामेगे णो ४ षड़जीवदव्वओ २ एगे व्वओवि भावओवि ३ एगे णो दव्वओ णो भावओ४, तत्थ अरत्तदुट्ठाए इत्थियाए । निकाध्य बला परिभुजमाणीए दब्बओ मेहुणं णो भावओ, मेहुणसण्णापरिणयस्स तदसंपत्तीए भावओ णो दवओ, जीवस्वरूप एवं चेव संपत्तीए दव्वओऽवि भावओवि, चरमभंगो पुण सुन्नो ॥
अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिजा नवऽन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिज्जा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न
कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरि१ द्रव्यतो नामैकं मैथुनं न भावतः १ भावतो नामैकं न द्रव्यतः २ एकं द्रव्यतोऽपि भावतोऽपि ३ एकं न द्रव्यतो न भावतः ४ । तत्र अरक्तद्विष्टायाः लिया बलात् परिभुज्यमानाया द्रव्यतो मैथुनं न भावतः, मैथुनसंज्ञापरिणतस्य तदसंपत्तौ भावतो न द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः.
H
॥१४८॥
JainEducation
For Private Personal use only
jainelibrary.org
Page #299
--------------------------------------------------------------------------
________________
REACH
हामि अप्पाणं वोसिरामि । पंचमे भंते! महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ
वेरमणं ५॥ (सू०७) उक्तं चतुर्थं महाव्रतं, साम्प्रतं पञ्चममाह-'अहावरे इत्यादि, अथापरस्मिन् पश्चमे भदन्त! महाव्रते परिग्रहाद्विरमणं, सर्व भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा-अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव,3|| नैव खयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-परिग्रहश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् , अन्यद्वेषे परिग्रहोपपत्तेः । द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओ नामेगे परिग्गहे णो भावओ१ भावओ णामेगे णो दव्वओ२ एगे दवओवि भावओऽवि ३ एगे णो दवओ णो भावओ८। तत्थ अरत्तदुहस्स धम्मोवगरणं दव्वओ परिग्गहो णो भावओ, मुच्छियस्स तदसंपत्तीए भावओ ण दव्वओ, एवं चेव संपत्तीए दवओऽवि भावओऽवि, चरमभंगो उण सुन्नो॥
. १ द्रव्यतो नामैकः परिग्रहो नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रारकद्विष्टस्य | माधर्मोपकरणं द्रव्यतः परिग्रहो नो भावतः, मूञ्छितस्य तदसंपत्ती भावतो नो द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, चरमभाः पुनः शुन्यः.
ERS
en Education
For Private
Personal Use Only
ainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १४९ ॥
Jain Education Internat
अहावरे छट्टे भंते! वए राई भोयणाओ वेरमणं, सव्वं भंते! राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजेज्जा नेवऽन्नेहिं राई भुंजाविज्जा राई भुंजंतेऽवि अन्ने न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणं वाया काणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते! वए उवट्टिओमि सव्वाओ राईभोयणाओ वेरमणं ६ ॥ ( सू० ८) इच्चेयाई पंच महव्वयाई राइभोयणवेरमणछट्टाई अत्तहियट्टयाए उवसंपजित्ता णं विहरामि ॥ ( सू०९)
४ षड्जीवनिकाध्य० जीवस्वरूपं
उक्तं पञ्चमं महाव्रतम्, अधुना षष्ठं व्रतमाह - 'अहावरे' इत्यादि, अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वायं वा, अश्यत इत्यशनम् - ओदनादि, पीयत इति पानं मृद्वीकापानादि खाद्यत इति खाद्यं - खर्जूरादि खाद्यत इति खायं-ताम्बूलादि, 'णेव सयं राई भुंजेज्जा' नैव स्वयं रात्रौ भुञ्जे नैवान्यै रात्रौ भोजयामि रात्रौ १ ॥ १४९ ॥ भुञ्जानानप्यन्यान्नैव समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम् - रात्रि
jainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
Jain Education Int
भोजनं चतुर्विधं, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपस मुद्रेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्यामिति । खरूपतोऽप्यस्य चातुर्विध्यं तद्यथा - रात्रौ गृह्णाति रात्रौ भुङ्क्ते १ रात्रौ गृह्णाति दिवा भुङ्क्ते २ दिवा गृह्णाति रात्रौ भुङ्क्ते ३ दिवा गृह्णाति दिवा भुङ्क्ते ४ संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियम- दव्वओ णामेगे राई भुंजइ णो भावओ १ भावओ णामेगे णो दव्वओ २ एगे | दव्वओऽवि भावओऽवि ३ एगे णो दव्वओ णो भावओ ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणत्थमिओत्ति अरतदृट्ठस्स कारणओत्ति रयणीए वा भुंजमाणस्स दव्वओ राईभोअणं णो भावओ, रयणीए भुंजामि मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चउत्थभंगो उण सुन्नो । एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थे महाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ॥
समस्तत्रताभ्युपगमख्यापनायाह - 'इच्चेयाई' इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह - ' आत्महिताय' आत्महितो- मोक्षस्तदर्थम्, अनेनान्यार्थ तत्त्वतो बता
१ द्रव्यतो नामैको रात्री भुके नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३एको नो द्रव्यतो नो भावतः ४ । तत्रानुगते सूर्ये उद्गत इति अस्तमिते वाऽनस्तमित इति अरतद्विष्टस्य कारणतो वा रात्रौ भुजानस्य द्रव्यतो रात्रिभोजनं नो भावतः, रात्रौ भुजे इति मूच्छितस्य तदसंपत्तौ भावतो नो द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि चतुर्थो भङ्गः पुनः शून्यः.
ainelibrary.org
Page #302
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१५ ॥
भावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावोत्, 'उपसंपद्य सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामिषड़जीवसुसाधुविहारेण, तदभावे चाङ्गीकृतानामपि व्रतानामभावात् , दोषाश्च हिंसादिकर्तृणामल्पायुर्जिह्वाच्छेद- निकाध्य. दारिद्यपण्डकदाखितत्वादयो वाच्या इति । साम्प्रतं प्रागुपन्यस्तगाथा व्याख्यायते-'सप्तचत्वारिंशदधिक- जीवस्वरूपं भङ्गशतं' वक्ष्यमाणलक्षणं 'प्रत्याख्याने प्रत्याख्यानविषयं, यस्योपलब्धं भवति 'स' इत्थंभूतः प्रत्याख्याने कुशलो-निपुणः, शेषाः सर्वे 'अकुशलाः तदनभिज्ञा इति गाथासमासार्थः । अवयवार्थस्तु भङ्गकयोजनाप्रधानः, स चैवं द्रष्टव्यः-'तिन्नि तिया तिनि दुया तिन्निकेका य होति जोएसु । तिदुएकं तिदुएकं तिदुएक चेव करणाई ॥१॥ त्रयस्त्रिकाः (३३३) त्रयो द्विकाः (२२२) त्रयश्चैकका (१११) भवन्ति योगेषु । कायवाङ्मनोव्यापारलक्षणेषु, त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि-मनोवाकायलक्षणानि इति पदघटना । भावार्थस्तु स्थापनया निर्दिश्यते, (दर्य) सा चेयम्-३१३१२३१३१ । काऽत्र भावना ?, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि मणेणं वायाए कारणं एक्को भेओ। इयाणि बिइओ-ण करेइ ण कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए इक्को भंगो तहा मणेणं कारणं बिहओ भंगो तहा वायाए कारण य तइओ भंगो, बिइओ मूलभेओ गओ। इयाणिं तइओ-ण करेइ ण कारवेह करंतंपि अन्नं न ॥१५॥
१ नरेन्द्रत्वाद्यभिलाषहेतुना. २ दोषप्राप्त्यवगमात्. ३ प्रथमवते त्रिविधं त्रिविधेनेत्यस्य व्याख्याने.
निर्दिश्यमा त्रीणि जयश्चैकका (
Jain Education
For Private & Personel Use Only
R
ainelibrary.org
Page #303
--------------------------------------------------------------------------
________________
समणुजाणइ मणेणं एक्को वायाए बिइयो कारणं तइओ, गओ तइओ मूलभेओ। इयाणि चउत्थो-ण करेइ ण कारवेइ मणेणं वायाए काएणं इक्को न करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, गओ चउत्थो मूलभेओ । इयाणिं पंचमो-ण करेइ ण कारवेइ मणेणं वायाए एको ण करेइ करतं णाणुजाणइ बिइओ ण कारवेइ करतं णाणुजाणइ तइओ, एए तिन्नि भंगा मणेणं वायाए लद्धा, अन्नेऽवि तिन्नि मणेणं काएण य लब्भंति, तहावरेऽवि वायाए काएण य लम्भंति तिन्नि, एवमेव सव्वे एए नव, पंचमोऽप्युक्तो मूलभेदः । इदानीं षष्ठः-ण करेइ ण कारवेइ मणेणं इक्को, तहा ण करेइ करतं णाणुजाणइ मणेणं बिइओ, ण कारवेइ करतं णाणुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिनि तिन्नि भंगा लभंति, एएऽवि सब्वे णव, उक्तः षष्ठो मूलभेदः । सप्तमोऽभिधीयते-ण करेइ मणेणं वायाए काएणं एक्को, एवं ण कारवेइ मणादीहिं बिइओ, करंतं णाणुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः-ण करेइ मणेणं वायाए एक्को, मणेणं कारण य बिइओ, तहा वायाए काएण य तइओ, एवं ण कारवेइ एत्थंपि तिन्नि भंगा, एवमेव करतं
णाणुजाणइ एत्थंपि तिन्नि भंगा, एए सब्वे णव, उक्तोऽष्टमः । इदानीं नवमः-ण करेइ मणेणं एको, ण कारलवेइ बिइओ, करंतं णाणुजाणइ तइओ, एवं वायाए बिइयं कायेणवि होइ तइयं, एवमेते सव्वेवि मिलिया णव, नवमोऽप्युक्तः । आगतगुणनमिदानी क्रियते-लद्धफलमाणमेयं भंगा उ हवंति अउणपन्नासं।
१ लब्धं फलमानमेतत् भङ्गास्तु भवन्ति एकोनपश्चाशत् । दश०२६
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
दशवका० हारि-वृत्तिः
॥१५१॥
तीयाणागयसंपतिगुणियं कालेण होइ इमं ॥१॥सीयालं भंगसयं, कह ? कालतिएण होति गुणणा उ।तीतस्स ४ षड्जीवपडिक्कमणं पञ्चुप्पन्नस्स संवरणं ॥२॥ पञ्चकखाणं च तहा होइ य एसस्स एस गुणणा उ। कालतिएणं भणियं निकाध्य जिणगणधरवायएहिं च ॥३॥' इति गाथार्थः ॥ उक्तश्चारित्रधर्मः, साम्प्रतं यतनाया अवसरः, तथा चाह-18जीवस्वरूपं
से भिक्ख वा भिक्खणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से पुढविं वा भित्तिं वा सिलं वा लेलं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कटे. ण वा किलिंचेण वा अंगुलियाए वा सिलागाए वा सिलागहत्थेण वा न आलिहिज्जा न विलिहिज्जा न घहिज्जा न भिंदिजा अन्नं न आलिहाविज्जा न विलिहाविजा न घटाविज्जा न भिंदाविज्जा अन्नं आलिहंतं वा विलिहंतं वा घटुंतं वा भिंदंतं वा न सम
णुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कार१ अतीतानागतसंप्रतिकालेन गुणितं भवतीदम् ॥१॥ सप्तचत्वारिंशं भजशतं, कथं ? कालत्रयेण भवति गुणनात्तु । अतीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य
॥१५॥ संवरणम् ॥ २॥ प्रत्याख्यानं च तथा भवति च एष्यत एषा (एतस्मात् ) गुणना तु । कालत्रिकेण भणिता जिनगणधरवाचकैः ॥३॥
COM
Jnin Education Inter
For Private Personal use only
Page #305
--------------------------------------------------------------------------
________________
वेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि
अप्पाणं वोसिरामि १॥ (सू० १०) । 'से' इति निर्देशे स योऽसौ महाव्रतयुक्तो, भिक्षुर्वा भिक्षुकी वा-आरम्भपरित्यागाधर्मकायपालनाय है। भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोसमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह–संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः-सप्तदशप्रकारसंयमोपेतः, विविधम्-अनेकधा द्वादशविधे तपसि रतो विरता, प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतंस्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं-हेत्वभावतः पुनर्वृद्ध्यभावेन पापं कर्म-ज्ञानावरणीयादि येन स तथाविधा, 'दिवा वा रात्रौ वा एको वा परिषद्तो वा सुप्तो वा जाग्रद्वा रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् । 'से पुढविं वा' इत्यादि, तद्यथा-पृथिवीं या भित्ति वा शिलां वा लोष्टं वा, तत्र पृथिवी-लोष्टादिरहिता भित्तिः-नदीतटी शिला-विशाल: पाषाणः लोष्ट:-प्रसिद्धः, तथा सह रजसा-आरण्यपांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा 'कायम् कायमिति देहं
तथा सरजस्कं वा वस्त्रं-चोलपट्टकादि 'एकग्रहणे तजातीयग्रहण'मिति पात्रादिपरिग्रहः, एतत् किमित्याह६ हस्तेन वा पादेन वा काष्ठेन वा कलिओन वा-क्षुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वा-अयाशलाकादिरू
SACRACACASSASSAGAR
Jain Education in
For Private & Personel Use Only
Gorainelibrary.org
Page #306
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५२ ॥
Jain Education In
पया शलाकाहस्तेन वा-शलाकासंघातरूपेण 'णालिहिज्ज'त्ति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्र ईषत्सकृद्वाऽऽलेखनं, नितरामनेकशो वा विलेखनं, घट्टनं चालनं, भेदो विदारणम्, एतत् स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेत् न विलेखयेत् न घट्टयेत् न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा | विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
सेभिक्खू वा भिक्खुणी वा संजयविरयपडिहय पञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कार्य उदउल्लं वा वत्थं ससिणिद्धं वा कार्यं ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिजा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविजा न आवीलाविजा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुसंतं वा संफुसंतं वा आवीतं वा पवितं वा अक्खोडतं वा पक्खोडंतं वा आयावंतं वा पयावंतं वा न सम
४ षड्जीव| निकाध्य० जीवस्वरूपं
-॥ १५२ ॥
ainelibrary.org
Page #307
--------------------------------------------------------------------------
________________
Jain Education Inte
जाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कार - म करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पा वोसिरामि ॥ ( सू० ११ )
तथा 'से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव । 'से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं - शिरापानीयम् अवश्यायःत्रेहः हिमं-स्त्यानोदकम् महिका - धूमिका करकः - कठिनोदकरूपः हरतनुः - भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकम्-अन्तरिक्षोदकं, तथा उदका वा कार्य उदकार्द्र वा वस्त्रं, उदकार्द्रता चेह गलहिन्दुतुषाराद्यनन्तरोदितोदकभेदसंमिश्रता, तथा सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रम्, अत्र स्नेहनं स्निग्धमिति भावे निष्ठाप्रत्ययः सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसंमिश्रता, एतत् किमित्याह- 'णामुसेज 'त्ति नामृषेन्न संस्पृशेत् नापीडयेन्न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्वा स्पर्शनमामर्षणम् अतोऽन्यत्संस्पर्शनम्, एवं सकृदीषद्वा पीडनमापीडनमतोऽन्यत्प्रपीडनम्, एवं सकृदीषद्वा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम्, एवं सकृदीषद्वा तापनमातापनं विपरीतं प्रतापनम् एतत्स्वयं न कुर्यात्तथाऽन्यमन्येन वा नामर्षयेन्न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फो
Inelibrary.org
Page #308
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
टयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं खत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्त वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं या आतापयन्तं पा प्रतापयन्तं पा न समनुजानीयादित्यादि
४ षड्जीवनिकाध्य जीवस्वरूपं
॥ १५३॥
पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अञ्चिं वा जालं वा अलायं वा सुद्धागणिं वा उकं वा न उंजेज्वा न घटेजा न उजालेज्जा न निव्वावेजा अन्नं न उंजावेजा न घटावेजा न उजालावेजा न निव्वावेज्जा अन्नं उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं
वोसिरामि ॥ (सू० १२) 'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, ‘से अगणिं वे'खादि, तद्यथा-अग्निं या अङ्गारं
SARSAMACARAM-NCR
||१५३॥
Jain Educaton inte
For Private & Personel Use Only
wjainelibrary.org
Page #309
--------------------------------------------------------------------------
________________
Jain Education Int
वा मुर्मुरं वाऽर्चिर्वा ज्वालां वा अलातं वा शुद्धाग्निं वा उल्कां वा, इह अयस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः प्रतिबद्धा ज्वाला, अलातमुल्मुकं, निरिन्धनः- शुद्धोऽग्निः उल्का - गगनाग्निः, एतत् किमित्याह - 'न उजेज्जा' नोत्सिंचेत् 'न घहेजा' न घट्टयेत् न उज्ज्वालयेत् न निर्वापयेत्, तत्रोञ्जनमुत्सेचनं, घट्टनं सजातीयादिना चालनम्, उज्ज्वालनं व्यजनादि - भिवृद्ध्यापादनं, निर्वापणं-विध्यापनम् एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन्न घट्टयेन्नोज्ज्वालयेन्न निर्वापयेत्, तथाऽन्यं स्वत एव उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुते वा जागरमाणे वा से सिएण वा विहुणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहु
हत्थे वा वेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमेजा न वीएज्जा अन्नं न फुमावेजा न वीआवेज्जा अन्नं फुमंतं वा वी
१ न टीकाकृता व्याख्यातं परं दीपिकायां व्याख्यानात् स्थितिः, अभ्यथाऽग्निकाये 'भिंदेजा पज्जाने' त्यादि को पोऽभविष्यदस्य.
ainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५४ ॥
Jain Education Int
अंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ( सू० १३ )
'सेभिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, 'से सिएण वे'त्यादि, तद्यथा - सितेन वा विधवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं चामरं विधवनं व्यजनं तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुढं पत्र-पद्मिनीपत्रादि शाखा - वृक्षडालं शाखाभनं तदेकदेशः पेहुणं मयूरादिपिच्छं पेहुणहस्तः -- तत्समूहः चेलं - वस्त्रं चेलकर्णः - तदेकदेशः हस्तमुखे- प्रतीते, एभिः किमित्याह - आत्मनो वा कार्य - खदेहमित्यर्थः, बाह्यं वा पुद्गलम् - उष्णौदनादि, एतत् किमित्याह - 'न फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्क - रणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेन्न व्याजयेत्, तथाऽन्यं स्वत एव फूत्कुर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ने वा जागरमाणे वा से बीएसु वा बीयपइट्ठेसु वा
४ षड्जीवनिकाध्य० जीवस्वरूपं
।। १५४ ॥
jainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
रूढेसु वा रूढपइटेसु वा जाएसु वा जायपइटेसु वा हरिएसु वा हरियपइटेसु वा छिन्नेसु वा छिन्नपइहेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिटेजा न निसीइज्जा न तुअदृज्जा अन्नं न गच्छावेजा न चिटावेजा न निसीयावेजा न तुअट्टाविजा अन्नं गच्छंतं वा चिटुंतं वा निसीयंतं वा तुयहतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि
अप्पाणं वोसिरामि ॥ (सू०१४) 'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, ‘से बीएसु वेत्यादि, तद्यथा-बीजेषु वा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिनेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा, इह बीजं-शाल्यादि तत्प्रतिष्ठितम्आहारशयनादि गृह्यते, एवं सर्वत्र वेदितव्यं, रूढानि-स्फुटितबीजानि जातानि-स्तम्बीभूतानि हरितानिदूर्वादीनि छिन्नानि-परश्वादिभिवृक्षात् पृथक स्थापितान्याःणि अपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि
Jain Education in
For Private Personal Use Only
sinelibrary.org
Page #312
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५५ ॥
Jain Education Inte
अण्डकादीनि कोलो-बुणस्तत्प्रतिनिश्रितानि तदुपरिवर्तनि दार्वादीनि गृह्यन्ते, एतेषु किमित्याह-न ग च्छेज्जा' न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनम् - अन्यतोऽन्यत्र स्थानम् - एकत्रैव निषीदनम्उपवेशनं त्वग्वर्तनं-खपनम् एतत्स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत्, तथाऽन्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा खपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिपीलियं वा हत्यंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्र्गहंसि वा कंबलंसि वा पोयपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमज्जिअ एगंतमवणेजा नो णं संघायमावजेजा ॥ ( सू० १५)
१ नैतानि व्याख्यातानि टीकायां दीपिकायां तु व्याख्यातानि
४ षड्जीवनिकाध्य•
जीवस्वरूपं
॥ १५५ ॥
www.Jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
Jain Education
'से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववत्, 'से कीडं वा' इत्यादि, तद्यथा - कीटं वा पत वा कुन्युं वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं असं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य - पौनःपुन्येनैव सम्यक, किमित्याह - 'एकान्ते' तस्यानुपघातके स्थाने 'अपनयेत्' परित्यजेत्, 'नैनं त्रसं संघातमापादयेत्' नैनं त्रसं संघातं - परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, 'एकग्रहणे तज्जातीयग्रहणाद्' अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्द्रकं स्थण्डिलं, शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ॥
1
अजयं चरमाणो अ (उ), पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कहुअंफलं ॥ १ ॥ अजयं चिट्टमाणो अ, पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ २ ॥ अजयं आसमाणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्मं, 'से होइ कडुअंफलं ॥ ३ ॥ अजयं सयमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं
jainelibrary.org
Page #314
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५६ ॥
Jain Education Inte
कम्मं तं से होइ कडुअंफलं ॥ ४ ॥ अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ ५ ॥ अजयं भासमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ ६ ॥ कहं चरे कहं चिट्टे, कहमासे कह सए । कहं भुंजतो भासतो, पावं कम्मं न बंधइ ? ॥ ७ ॥ जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुंजंतो भासतो, पावं कम्मं न बंधइ ॥ ८ ॥ सव्वभूयप्पभूअस्स, सम्मं भूयाई पासओ । पिहिआसवस्स दंतस्स, पावं कम्मं न बंधइ ॥ ९ ॥
साम्प्रतमुपदेशाख्यः पञ्चम उच्यते- 'अजय' मित्यादि, 'अयतं चरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन् - गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घ्य, न त्वन्यथा, | किमित्याह - 'प्राणिभूतानि हिनस्ति' प्राणिनो- द्वीन्द्रियादयः भूतानि - एकेन्द्रियास्तानि हिनस्ति प्रमादानाभोगाभ्यां व्यापादयतीति भावः तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं तत् पापं कर्म से - तस्यायतचारिणो भवति, कटुकफलमित्यनुखारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥ १ ॥ एवमयतं तिष्ठन् ऊर्ध्व स्थाने
४ पड्जीव| निकाध्य० जीवस्वरूपं
॥ १५६ ॥
ainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
A4<44***
नासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥२॥ एवमयतमासीनो-निषण्णतया अनुपयुक्त आकुश्चनादिभावेन, शेषं पूर्ववत् ॥३॥ एवमयतं स्वपन-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ॥४॥ एवमयतं भुञ्जानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥५॥ एवमयतं भाषमाणोगृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ॥६॥ अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि, 'कथं केन प्रकारेण चरेत् , कथं तिष्ठेत्, कथमासीत, कथं खपेत्, कथं भुनानो भाषमाणः पापं कर्म न बनातीति?॥७॥ आचार्य आह-'जयं चरे' इत्यादि, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत्-समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत-उपयुक्त आकुश्चनाद्यकरणेन, यतं खपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञान:-सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः-साधुभाषया मृदु कालप्राप्तं च 'पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि 'न बनाति नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति ॥८॥ किंच-सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः 'पिहिताश्रवस्य' स्थगितप्राणातिपातायाश्रवस्य 'दान्तस्य' इन्द्रियनोइन्द्रियदमेन 'पापं कर्म न बध्यते' तस्य पापकर्म
*
*
*
***
१ प्रतिक्रमणं कृत्वा खाध्यायः ततः शयनं वि. प.
दश०२७
Jain Education Inter
For Private
Personel Use Only
Page #316
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५७ ॥
Jain Education
बन्धो न भवतीत्यर्थः ॥ ९ ॥ एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह
पढमं नाणं तउ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किंवा नाही - अपावगं ? ॥ १० ॥ सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । उभयंपि जाणए सोच्चा, जं छेयं तं समायरे ॥ ११ ॥ जो जीवेवि न याणेइ, अजीवेवि न याणेइ । जीवाजीवे अयाणंतो, कह सो नाहीइ संजमं? ॥ १२ ॥ जो जीवेवि वियाणेइ, अजीवेवि वियाणेइ । जीवाजीवे वियाणंतो, सो हु नाहीइ संजमं ॥ १३ ॥
४ षड्जीवनिकाध्य० जीवस्वरूपं
'पढमं णाण' मित्यादि, प्रथमम् - आदौ ज्ञानं - जीवखरूपसंरक्षणोपायफलविषयं 'ततः' तथाविधज्ञानसमनन्तरं 'दया' संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, 'एवम्' अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण 'तिष्ठति' आस्ते 'सर्वसंयतः' सर्वः प्रव्रजितः, यः पुनः 'अज्ञानी' साध्योपायफल परिज्ञानविकलः स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात् किं वा कुर्वन् ज्ञास्यति 'छेकं' निपुणं हितं ॥ १५७ ॥ कालोचितं 'पापकं वा' अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्,
Jainelibrary.org
Page #317
--------------------------------------------------------------------------
________________
Jain Education Int
अन्धमदीस पलायन घुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम् - "गी अत्थो अ बिहारो बीओ गीअत्थमीसिओ भणिओ” इत्यादि, अतो ज्ञानाभ्यासः कार्यः ॥ १० ॥ तथा चाह - 'सोचा' इत्यादि, 'श्रुत्वा' आकर्ण्य ससाधनखरूपविपाकं 'जानाति' बुद्ध्यते 'कल्याणं' कल्यो - मोक्षस्तमणति प्रापयतीति कल्याणं-दयाख्यं संयमखरूपं, तथा श्रुत्वा जानाति पापकम् - असंयमखरूपम्, 'उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा यतश्चैवमत इत्थं विज्ञाय यत् छेकं निपुणं हितं कालोचितं तत्समाचरेत्कुर्यादित्यर्थः ॥ ११ ॥ उक्तमेवार्थ स्पष्टयन्नाह - 'जो जीवेऽवि' इत्यादि, यो 'जीवानपि पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन्न जानाति, जीवाजीवानजानन्कथमसौ ज्ञास्यति 'संयमं ?' तद्विषयं तद्विषयाज्ञानादिति भावः ॥ १२ ॥ ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ॥ १३ ॥
जया जीवमजीवे अ, दोऽवि एए वियाणइ । तया गईं बहुविहं, सव्वजीवाण जाइ ॥ १४ ॥ जया गईं बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावं च, बंधं मुक्खं च जाइ ॥ १५ ॥ जया पुण्णं च पावं च, बंधं मुक्खं च जाणइ । तया नि
१ गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः.
ainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५८ ॥
Jain Education Inte
विंद भोए, जे दिव्वे जे अ माणुसे ॥ १६ ॥ जया निव्विंदए भोगे, जे दिव्वे जे अ माणुसे । तया चयइ संजोगं, सब्भितरबाहिरं ॥ १७ ॥ जया चयइ संजोगं, सब्भितरबाहिरं । तया मुंडे भवित्ता णं, पव्वइए अणगारिअं ॥ १८ ॥ जया मुंडे भवित्ता णं, पव्वइए अणगारिअं । तया संवरमुकिटं, धम्मं फासे अणुत्तरं ॥ १९ ॥ जया संवरमुकि, धम्मं फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलसंकडं ॥ २० ॥ जया धुणइ कम्मरयं, अबोहिकलसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छ ॥ २१ ॥ जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च, जिणो जाणइ केवली ॥ २२ ॥ जया लोगमलोगं च, जिणो जाणइ केवली । तया जोगे निरंभित्ता, सेलेसिं पडिवज्जइ ॥ २३ ॥ जया जोगे निरंभित्ता, सेलेसिं पडिवज्जइ । तया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ ॥ २४ ॥ जया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥ २५ ॥
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १५८ ॥
jainelibrary.org
Page #319
--------------------------------------------------------------------------
________________
*
*
साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति 'तदा' तस्मिन् काले 'गति' नरकगत्यादिरूपां 'बहुविधा' स्वपरगतभेदेनानेकप्रकारां
सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥१४॥ उत्तरोत्तरां लफलवृद्धिमाह-'जया' इत्यादि, यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च-बहुविधग
तिनिबन्धनं [च] तथा 'बन्धं जीवकर्मयोगदुःखलक्षणं 'मोक्षं च तद्वियोगसुखलक्षणं जानाति ॥१५॥ 'जया' इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदु:खरूपतया 'भोगान्' शब्दादीन् यान् दिव्यान् यांश्च मानुषान् , शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥१६॥ 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति 'संयोगं संबन्धं द्रव्यतो भावतः 'साभ्यन्तरबाद्यं क्रोधादिहिरण्यादिसंबन्धमित्यर्थः ॥ १७॥ 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च 'प्रव्रजति' प्रकर्षेण व्रजत्यपवर्ग प्रत्यनगारं, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ॥१८॥'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट्ठति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥ १९ ॥ 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति 'कर्मरज' कमैव आत्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-'अबोधिकलुषकृतम्' अयोधिकलुषेण |
*
*
*
For Private Personal Use Only
Join Education
Winelibrary.org
Page #320
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १५९ ॥
मिथ्यादृष्टिनोपात्तमित्यर्थः ॥ २० ॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥ २१ ॥ 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोकं' चतुर्दशरजवात्मकम् 'अलोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः ॥ २२ ॥ 'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचित समयेन योगान्निरुद्ध्य मनोयोगादीन् शैलेशीं प्रतिपद्यते, भवो| पग्राहिकर्माशयाय ॥ २३ ॥ 'जया' इत्यादि, यदा योगान्निरुद्ध्य शैलेशीं प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि 'सिद्धिं गच्छति' लोकान्तक्षेत्ररूपां 'नीरजा'' सकलकर्मरजोविनिर्मुक्तः ॥ २४ ॥ 'जया' इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजा' तदा 'लोकमस्तकस्थः ' त्रैलोक्योपरिवर्त्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ॥ २५ ॥
सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥ २६ ॥ तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स । परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥ २७ ॥ पच्छावि ते पयाया, खिप्पं
१ नैषा गाथा वित्रता पूज्यैः हरिभद्राचार्यैवर्णिकृद्भिव.
all
४ षड्जीवनिकाध्य०
जीवस्वरूपं
॥ १५९ ॥
jainelibrary.org
Page #321
--------------------------------------------------------------------------
________________
गच्छंति अमरभवणाई। जेसिं पिओ तवो संजमो अखंती अ बंभचेरं च ॥ १॥ (प्र.) इच्चेअं छज्जीवणिअं सम्मट्टिी सया जए । दुल्लहं लहित्तु सामण्णं, कम्मुणा न विरा
हिज्जासि ॥ २८ ॥ तिबेमि ॥ चउत्थं छज्जीवणिआणामज्झयणं समत्तं ॥ ४॥ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-सुहे'ति, सुखाखादकस्य-अभिष्वङ्गेण प्राप्तसुखभोक्तुः 'श्रमणस्य' द्रव्यप्रवजितस्य 'साताकुलस्य भाविसुखार्थ व्याक्षिप्तस्य 'निकामशायिनः' सूत्रार्थवेलामप्युल्लङ्घ्य शयानस्य 'उत्सोलनाप्रधाविनः' उत्सोलनया-उदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह-'दुर्लभा दुष्पापा 'सुगतिः' सिद्धिपर्यवसाना 'तादृशस्य' भगवदाज्ञालोपकारिण इति गाथार्थः ॥ २६ ॥ इदानीमिदं धर्मफलं यस्य सुलभं तमाह-'तवोगुणे'त्यादि, 'तपोगुणप्रधानस्य' षष्ठाष्टमादितपोधनवतः 'ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' क्षान्तिप्रधानसंयमासेविन इत्यर्थः, 'परीषहान्' क्षुत्पिपासादीन् 'जयतः' अभिभवतः सुलभा 'सुगतिः' उक्तलक्षणा 'तादृशस्य' भगवदाज्ञाकारिण इति गाथार्थः ॥ २७॥ महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह-'इचेय'मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टिः' जीवस्तत्त्वश्रद्धावान् 'सदा यतः सर्वकालं प्रयत्नपरः सन्, किमित्याह-'दुर्लभं लब्ध्वा श्रामण्यं दुष्पापं प्राप्य श्रमणभावं-षड्
Jan Education
For Private
Personel Use Only
D
ainelibrary.org
Page #322
--------------------------------------------------------------------------
________________
525
षड्जीवनिकाध्य जीवस्वरूपं
दशकामजीवनिकायसंरक्षणैकरूपं 'कर्मणा' मनोवाक्कायक्रियया प्रमादेन 'न विराधयेत्' न खण्डयेत. अप्रमत्तस्य त हारि-पत्तिःद्रव्यविराधना यद्यपि कथञ्चिद् भवति तथाऽप्यसावविराधनैवेत्यर्थ: । एतेन 'जले जीवाः स्थले जीवा, आ
काशे जीवमालिनि। जीवमालाकुले लोके, कथं भिक्षुरहिंसकः? ॥१॥ इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां वि-I ॥१६ ॥
राधनाभावाच्च । ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपयायशब्दप्रतिपादनायाह नियुक्तिकारः
जीवाजीवाभिगमो आयारो चेव धम्मपन्नत्ती । तत्तो चरित्तधम्मो चरणे धम्मे अ एगट्ठा ॥ २३३ ।। व्याख्या-'जीवाजीवाभिगमः' सम्यग्जीवाजीवाभिगमहेतुत्वात् एवम् 'आचारश्चैव आचारोपदेशत्वात 'धर्मप्रज्ञप्तिः' यथावस्थितधर्मप्रज्ञापनात् ततः 'चारित्रधर्मः' तन्निमित्तत्वात् 'चरणं चरणविषयत्वात् धर्मश्च श्रुतधर्मस्तत्सारभूतत्वात् , एकार्थिका एते शब्दा इति गाथार्थः ॥ अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रस्थाधो| व्याख्यानयन्ति, तत्राप्यविरुद्धमेव । उक्तोऽनुगमः, साम्प्रतं नयास्ते च पूर्ववदेव । व्याख्यातं षड़जीवनिकाध्ययनम् ॥ २८॥
*5*5****
**
इति श्रीहरिभद्रसूरिकृतौ दशवैकालिकटीकायां चतुर्थाध्ययनम् ॥ ४॥ GEERRRIERCICINCCR
॥१६॥
****
Jain Education
For Private Personel Use Only
NMainelibrary.org
Page #323
--------------------------------------------------------------------------
________________
Jain Education Inter
अथ पञ्चमाध्ययनम् ।
DDC C
अधुना पिण्डेषणाख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने 'साधोराचारः षड्जीवनिकायगोचरः प्राय' इत्येतदुक्तम्, इह तु धर्मकाये सत्यसौ वस्थे सम्यक्पात्यते स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च- “" से संजए समक्खाए, निरवज्जाहारि जे विक । धम्मकाट्ठिए सम्मं, सुहजोगाण साहए ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनं भङ्गयन्तरेणैतदेवाह भाष्यकारः -
मूलगुणा वक्खाया उत्तरगुणअवसरेण आयायं । पिंडज्झयणमियाणि निक्खेवे नामनिफन्ने ॥ ६१ ॥ भाष्यम् ॥
व्याख्या- 'मूलगुणाः' प्राणातिपातनिवृत्त्यादयः 'व्याख्याताः' सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च 'उत्तरगुणावसरेण' उत्तरगुणप्रस्तावेनायातमिदमध्ययनम् - इदानीं यत्प्रस्तुतम् । इह चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तथा चाह - निक्षेपे नामनिष्पन्ने, किमित्याह
पिंडो अ एसणा यदुपयं नामं तु तस्स नायव्वं । चउचउनिक्खेवेहिं परूवणा तस्स कायव्वा ।। २३४ ॥ १ स संयतः समाख्यातो निरवद्याहारं यो विद्वान् । धर्मकाय स्थितः सम्यक् शुभयोगानां साधकः ॥ १ ॥
Page #324
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १६१ ॥
Jain Education Internation
नामंठवणापिंडो दुव्वे भावे अ होइ नायव्वो । गुडओयणाइ दव्वे भावे कोहाइया चउरो ॥ २३५ ॥ पिडि संघाए जम्हा ते उइया संघया य संसारे । संघाययंति जीवं कम्मेणट्टप्पगारेण ॥ २३६ ॥ दुव्वेसणा उ तिविहा सचित्ताचित्तमीसव्वाणं । दुपयचउप्पयअपया नरगयकरिसावणदुमाणं ।। २३७ ।। भावेसणा उ दुविद्दा पत्थ अपसत्थगा य नायव्वा । नाणाईण पसत्था अपसत्था कोहमाईणं ॥ २३८ ॥ भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो । तीइ पुण अत्थजुत्ती वत्तव्वा पिंडनिज्जुत्ती ॥ २३९ ॥ पिण्डेसणाय सव्वा संखेवेणोयरह नवसु कोडीसु । न हणइ न पयइ न किणइ कारावणअणुमईहि नव ॥ २४० ॥ सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी अ । छसु पढमा ओयरइ कीयतियम्मी विसोही उ ॥ २४१ ॥ कोडीकरणं दुविहं उग्गमकोडी विसोहिकोडी अ । उग्गमकोडी छकं विसोहिकोडी अणेगविहा ॥ ६२ ॥ भाष्यम् ॥ कम्मुद्देसिअचरिमतिग पूइयं मीसचरिमपाहुडिआ । अज्झोयर अविसोही विसोहिकोडी भवे सेसा ॥ २४२ ॥ नव चेवद्वारसगा सत्तावीसा तहेव चउपन्ना । नउई दो चैव सया सत्तरिआ हुंति कोडीणं ॥ २४३ ॥
रोगाई मिच्छाई रागाई समणधम्म नाणाई । नव नव सत्तावीसा नव नउईए य गुणगारा ॥ २४४ ॥ व्याख्या-पिण्डश्चैषणा च 'द्विपदं नाम तु' द्विपदमेव विशेषाभिधानं 'तस्य' उक्तसंबन्धस्याध्ययनस्य ज्ञा
१ प्रतिभातीयं प्रक्षिप्तप्राया, पदघटना त्वेवम्- रागद्वेषौ नवभिर्मिथ्यात्वाज्ञानाविरतयो नवभिः रागद्वेषौ सप्तविंशत्या श्रमणधर्मदशकं नवभिः ज्ञानदर्शनचारित्राणि नवत्या च ( एवं ) गुणकाराः.
५ पिण्डैषणाध्य०
॥ १६१ ॥
Painelibrary.org
Page #325
--------------------------------------------------------------------------
________________
Jain Education In
तव्यं, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणा 'तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ॥ अधिकृतप्ररूपणामाह - नामस्थापनापिण्डो द्रव्ये भावे च भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह-गुडौदनादि: 'द्रव्य' मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः ॥ अत्रैवान्वर्थमाह - 'पिडि संघाते' धातुरिति शब्दवित्समयः यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति - जीवं योजयन्तीत्यर्थः, केनेत्याह- कर्मणाऽष्टप्रकारेण - ज्ञानावरणीयादिना, अतः क्रोधादयः पिण्ड इति गाथार्थः ॥ प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह-द्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा, सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरगजदुमाणामिति, कार्षापणग्रहणादचित्तद्रव्यैषणा अलङ्कृत| द्विपदादिगोचरमिश्रद्रव्यैषणा च द्रष्टव्येति गाथार्थः ॥ भावैषणामाह - भावैषणा तु पुनर्द्विविधा, प्रशस्ता अप्रशस्ता च ज्ञातव्या, एतदेवाह - 'ज्ञानादीना' मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः ॥ प्रकृतयोजनामाह - 'भावस्य' ज्ञानादेरुपकारित्वाद् 'अत्र' प्रक्रमे द्रव्यैषणयाऽधिकारः, 'तस्याः' पुनर्द्रव्यैषणायाः 'अर्थयुक्ति:' हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनिर्युक्तिरिति गाथार्थः ॥ सा च
१ पिण्डनिर्युक्तेः पृथक्स्थापितत्वात् तत्र भद्रबाहु खामिनाऽर्थयुक्तिर्व्याख्यातेति नात्राध्ययनार्थाधिकारे तयाख्यानम् । अन्यथा वाऽस्ति हरिभद्रसूरिकृता पिण्डनिर्युक्तिवृत्तिरिति तामाश्रित्यापि स्यादिदं वचः.
jainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः ॥ १६२ ॥
Jain Education Inter
पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्यायते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह - पिण्डेषणा च 'सर्वा' उद्गमादिभेदभिन्ना संक्षेपेणावतरति नवसु कोटीपु, ताचेमाः न हन्ति न पचति न क्रीणाति स्वयं, तथा न घातयति न पाचयति न क्रापयत्यन्येन, तथा नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । एतदेवाह - कारणानुमतिभ्यां नवेति गाथार्थः ॥ सा नवधा स्थिता पिण्डेषणा द्विविधा क्रियते-उद्गमकोटी विशो घिकोटी च तत्र षट्सु हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा - उद्गमकोटी अविशोधिकोट्यवतरति, श्रीतत्रितये क्रयणकापणानुमतिरूपे विशोधिस्तु-विशोधिकोटी द्वितीयेति गाथार्थः ॥ एतदेव व्याचिख्यासुराह भाष्यकार:- 'कोटीकरण' मिति कोट्येव कोटीकरणं, कोटी (करण) द्विविधम्-उद्गमकोटी विशोधिकोटी च, उद्गमकोटी पट्ट-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी - क्रीतत्रितयनिष्पन्ना अनेकधा ओघौदेशिकादिभेदेनेति गाथार्थः ॥ षट्कोट्याह- कर्म- संपूर्णमेव औदेशिकचरमत्रितयं - कमदेशिकस्य पाखण्डश्रमणनिग्रन्थविषयं, पूति- भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्ष्टुं । विशोधिकोटी भवति शेषा-ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाथार्थः।। इहैव रागादियोजनया कोटीसंख्यामाह - नव चैव कोट्यः तथाऽष्टादशकं कोटीनां तथा सप्तविंशतिः कोदीनां तथैव चतुष्पञ्चाशत्कोटीनां तथा नवतिः कोटीनां द्वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः ॥
१ संख्या समाहारे द्विगुवानाश्ययम् ( सि० ३-१-९९ ) इति द्विगुभावेनैकवद्भावः.
५ पिण्डै
पणाध्य०
॥ १६२ ॥
inelibrary.org
Page #327
--------------------------------------------------------------------------
________________
भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्-णवं कोडीओ दोहिं रागद्दोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चेव नव तिहिं मिच्छत्ताणाणअविरतीहिं गुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिं गुणिया चउप्पन्ना हवंति, ताओ चेव णव दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ णउती भवंति, सा उती तिहिं नाणदंसणचरित्तेहिं गुणिया दो सया सत्तरा भवंतीति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए॥१॥ से गामे वा नगरे वा, गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण
चेअसा ॥२॥ अस्य व्याख्या संप्राप्ते' शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो
१ नव कोट्यो द्वाभ्यां रागद्वेषाभ्यां गुणिता अष्टादश भवन्ति, ता एव नव त्रिमिर्मिथ्यात्वाज्ञानाविरतिभिर्गुणिताः सप्तविंशतिः भवति, सप्तविंशतिः रागद्वेषाभ्यां | गुणिता चतुष्पञ्चाशत् भवति, ता एव नव दशविधेन श्रमणधर्मेण गुणिता विशुद्धा नवतिर्भवति, सा एव नवतिः त्रिभिः ज्ञानदर्शनचारित्रैर्गुणिता द्वेशते सप्ततिश्च भवति.
दश०२८
Jain Education Intera
For Private & Personel Use Only
jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
%
%
%
%
दशवैका यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः, 'अमूञ्छितः' पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, ५ पिण्डैहारि-वृत्तिः न तु पिण्डादावेवासक्त इति, 'अनेन' वक्ष्यमाणलक्षणेन 'क्रमयोगेन' परिपाटीब्यापारेण 'भक्तपानं' यति- पणाध्यः
योग्यमोदनारनालादि गवेषयेद्' अन्वेषयेदिति सूत्रार्थः॥१॥ यत्र यथा गवेषयेत्तदाह-से इत्यादि सूत्रं, ॥१६३॥
व्याख्या-'से' इत्यसंभ्रान्तोऽमूर्च्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, 'गोचराग्रगत' इति । गोरिव चरणं गोचरः-उत्तमाधममध्यमकुलेष्वरक्तद्विष्टस्य भिक्षाटनम् अग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् 'मन्दं शनैः शनैने द्रुतमित्यर्थः, 'अनुद्विग्नः' प्रशान्तः द्र परीषहादिभ्योऽविभ्यत् 'अव्याक्षिप्तेन चेतसा' वत्सवणिग्जायादृष्टान्तात् शब्दादिष्वगतेन 'चेतसा' अन्त:Mकरणेन एषणोपयुक्तेनेति सूत्रार्थः ॥२॥
पुरओ जुगमायाए, पेहमाणो महिं चरे । वजंतो बीअहरियाई, पाणे अ दगमट्टिकं ॥३॥ ओवायं विसमं खाणुं, विजलं परिवजए । संकमेण न गच्छिज्जा, विजमाणे परकमे ॥ ४॥ पवडते व से तत्थ, पक्खलंते व संजए । हिंसेज पाणभूयाई, तसे अदुव थावरे ॥ ५॥ तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइ अन्नेण
॥१६३॥ मग्गेण, जयमेव परक्कमे ॥ ६॥ इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससर
RECARRORESERA
-%२-१२-%
।
-
-
Jain Education inciation
For Private & Personel Use Only
-
Harjainelibrary.org
Page #329
--------------------------------------------------------------------------
________________
क्खेहिं पाएहि, संजओ तं नइक्कमे ॥ ७॥ न चरेज वासे वासंते, महियाए वा पडं
तिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥ ८॥ यथा चरेत्तथैवाह-'पुरतो' इति सूत्रं, व्याख्या-'पुरतः' अग्रतो 'युगमात्रया' शरीरप्रमाणया शकटोर्द्धिसंस्थितया, दृष्ट्येति वाक्यशेषः, 'प्रेक्षमाणः' प्रकर्षेण पश्यन् 'महीं भुवं 'चरेत्' यायात्, केचिन्नेत्ति योजयन्ति, न शेषदिगुपयोगेनेति गम्यते, न प्रेक्षमाण एव अपि तु 'वर्जयन्' परिहरन् बीजहरितानीति, अनेमानेकभेदस्य वनस्पतेः परिहारमाह, तथा 'प्राणिनों द्वीन्द्रियादीन् तथा 'उदकम्' अप्कायं 'मृत्तिकां च पृथिवीकायं, चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगात् महत्सरया तु देशविप्रकर्षणानुपलब्धेरिति सूत्रार्थः॥३॥ उक्तः संयमविराधनापरिहारः, अधुना खात्मसंयमविराधनापरिहारमाह-ओवायमिति सूत्रं, व्याख्या-'अवपातं' गादिरूपं 'विषमं निम्नोन्नतं 'स्थाणुम्' अवकाष्ठं |'विजलं' विगतजलं कर्दम 'परिवर्जयेत् एतत्सर्व परिहरेत् , तथा 'संक्रमेण जलगापरिहाराय पाषाणकाठरचितेन न गच्छेत्, आत्मसंयमविराधनासंभवात्, अपवादमाह-विद्यमाने पराक्रमे-अन्यमार्ग इत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः॥४॥ अवपातादौ दोषमाह-पवडतेत्ति सूत्रं, व्याख्या-प्रपतन्वाऽसौ 'तत्र' अवपातादौ प्रस्खलन्वा 'संयतः साधुः 'हिंस्या' व्यापादयेत् 'प्राणिसू
Jain Education in
For Private & Personel Use Only
Comjainelibrary.org
Page #330
--------------------------------------------------------------------------
________________
५ पिण्डैषणाध्य०
दशवैका० तानि' प्राणिनो-द्वीन्द्रियादयः भूतानि-एकेन्द्रियाः, एतदेवाह-प्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येहारि-वृत्तिः । वमुभयविराधनेति सूत्रार्थः ॥५॥ यतश्चैवं 'तम्हा' सूत्रं, व्याख्या-तस्मात्तेन-अवपातादिमार्गेण न गच्छेत
संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, 'सत्यन्येने ति अन्यस्मिन् समादौ 'मार्गेणे ति मार्गे, छान्दसत्वा ॥ १६४॥ त्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत् यतमिति क्रियाविशेषणं.
यतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः॥६॥ अत्रैव विशेषतः पृथिवीकाययतनामाह-ई. गाल'मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिम्, एवं क्षारराशि, तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पद्भया' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः' साधुः'तम्' अनन्तरोदितं राशिं नाकामेत्, मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः॥७॥ अत्रैवाप्कायादियतनामाह-'न चरेजत्ति सूत्रं, न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोपात, तिर्यसंपतन्तीति तिर्यसंपाता:-पतङ्गादयः तेषु वा सत्सु कचिदशनिरूपेण न चरेदिति सूत्रार्थः॥८॥
न चरेज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसु१ ईतिरूपो हि पतङ्गादेरापात इति पूर्वेणान्वयः, यद्वा हेतौ तृतीयेति साधुखरूपाख्यानं.
॥१४॥
Jain Education Intel
For Private Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
त्तिआ ॥ ९॥ अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज वयाणं पीला, सामनंमि अ संसओ ॥ १०॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वजए वेससा
मंतं, मुणी एगंतमस्सिए ॥ ११ ॥ . उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते-'न चरेज'त्ति सूत्रं, 'न चरेद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह-'ब्रह्मचर्यवशानयने(नये) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-ब्रह्मचारिणः' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः॥९॥ एष सकृचरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह-'अणायणे'त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामन्तादौ 'चरतो' गच्छतः 'संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत् 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, 'श्रामण्ये च' श्रमणभावे च द्रव्यतो रजोह-18 रणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसा
१ वेश्यादिगतभावस्य मैथुनं पीज्यते, अनुपयोगेनैषणाऽकरणे हिंसा, प्रत्युत्पादने (वर्तमाने ) अन्यपृच्छायामपलापेऽसखवचनम्, अननुज्ञातवेश्याया दर्शने| ऽदत्तादान, ममताकरणे परिग्रहः, एवं सर्वव्रतपीडा, द्रव्यश्रामण्ये पुनः संशय उनिष्क्रमणेन.
Jan Education Intel
For Private Personel Use Only
inelibrary.org
Page #332
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १६५ ॥
दिगयभावस्स मेहुणं पीडिज्जह, अणुवओगेणं ऐसणाकरणे हिंसा, पडुपायणे अन्नपुच्छणअवलवणाऽसच्चवयणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसयो उण्णिक्खमणेण त्ति सूत्रार्थः ॥ १० ॥ निगमयन्नाह - 'तम्हा' इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय 'दोषम् ' अनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं मुनि' 'एकान्तं' मोक्षमाश्रित इति सूत्रार्थः ॥ ११ ॥ आह-प्रथमव्रत विराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यत्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह
साणं सूइअं गावं, दित्तं गोणं हयं गयं । संडिम्भं कलहं जुद्धं, दूरओ परिवज्जए ॥१२॥ अणुन्नए नावणए, अप्पहिट्टे अणाउले इंदिआणि जहाभागं, दमइत्ता मुणी चरे ॥ १३ ॥ दवदवस्स न गच्छेजा, भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ॥ १४ ॥ आलोअं थिग्गलं दारं, संधिं दगभवणाणि अ । चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ॥ १५ ॥ रण्णो गिहवईणं च, रहस्सारक्खियाण
१ पमाणाऽकरणे प्र. २ दर्शने वि. प.
५ पिण्डैषणाध्य०
॥ १६५ ॥
jainelibrary.org
Page #333
--------------------------------------------------------------------------
________________
य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ॥ १६ ॥ पडिकुटकुलं न पविसे, मामगं परिवजए । अचिअत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥ १७॥ साणीपावारपिहिअं,
अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ ॥ १८॥ __ 'साणं'ति सूत्रं, 'श्वान' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृसं च दर्पित, किमित्याहगावं हयं गज, गौः-बलीवर्दो हयः-अश्वो गजो-हस्ती। तथा 'संडिम्भ' बालक्रीडास्थानं 'कलह' वाक्प्रतिबद्धं 'युद्ध' खड्गादिभिः, एतत् 'दूरतों दूरेण परिवर्जयेत्, आत्मसंयमविराधनासंभवात् , श्वसूतगोप्रभृतिश्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः॥१२॥ अत्रैव विधिमाह-'अणुण्णए'त्ति सूत्रम्, 'अनुन्नतो' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्यायभिमानवान्, 'नावनतो द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकायः भावानवनतः अलब्ध्यादिनाऽदीनः 'अपहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि 'यथाभार्ग' यथाविषयं 'दमयित्वा' इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो 'मुनि' साधुः 'चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योन्नतो लोकहास्यः भावोन्नत ईयां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्व इति, प्रहृष्टो योषिदर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रवज्यानहे इति
Jain Education Intel
For Private & Personel Use Only
Mainelibrary.org
Page #334
--------------------------------------------------------------------------
________________
५ पिण्डे
दशवैका० हारि-वृत्तिः
॥१६६॥
सूत्रार्थः ॥१३॥ किं च-दवदवस्स' त्ति सूत्रं, “द्रुतं द्रुतं त्वरितमित्यर्थः न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाविधा-द्रव्योचं धवलगृहवासिषणाध्य. भावोचं जात्यादियुक्तम् , एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभय-13 विराधनालोकोपघातादय इति सूत्रार्थः ।। १४॥ अत्रैव विधिमाह-'आलोअंथिग्गलं' ति सूत्रम्, 'अवलोक' नि!हकादिरूपं 'थिग्गलं' चितं द्वारादि, संधिः-चितं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन् भिक्षार्थ न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतद्वलोकादि अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ १५॥ किंच-रणो'त्ति सूत्रं, राज्ञः-चक्रवादेः 'गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणमिति योगः, 'आरक्षकाणां च दण्डनायकादीनां रिहास्थानं गुद्यापवरकमब्रगृहादि 'संक्लेशकरम् असदिच्छाप्रवृत्त्या मनभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६ ॥ किंच-पडिकुट्ठ'त्ति सूत्रं, प्रतिकुष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कथिकम्-अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, 'मामक' यत्राऽऽह गृहपतिः-मा मम कश्चिद्गृहमागच्छेत्, एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, 'अचिअत्तकुलम्' अप्रीतिकुलं यत्र प्रविशद्भिःसाधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिन्निमित्तान्तरात्, एतदपि न प्रविशेत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअत्तम्' अचिअत्तविपरीतं
॥१६६॥ प्रविशेत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः॥१७॥ किं च-'साणित्ति सूत्रं, 'शाणीप्रावारपिहित मिति शाणी
Jan Education in
njainelibrary.org
Page #335
--------------------------------------------------------------------------
________________
Jain Education Inte
अतसीवल्कजा पटी, प्रावारः - प्रतीतः कम्बल्याग्रुपलक्षणमेतत् एवमादिभिः पिहितं स्थगित, गृहमिति वा क्यशेषः । 'आत्मना ' स्वयं 'नापवृणुयात्' नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गत भुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात्, तथा 'कपाटं' द्वारस्थगनं 'न प्रेरयेत्' नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात् किमविशेषेण ?, ने| त्याह- 'अवग्रहमयाचित्वा' आगाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥ १८ ॥ गोअर'गपविट्ठो अ, वच्चमुत्तं न धारए । ओगासं फासुअं नच्चा, अणुन्नविअ वोसिरे ॥ १९ ॥
विधिशेषमाह - 'गोयरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत् अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसंप्रदायादवसेयः, स चायम् - पुव्वमेव साहुणा सन्नाकाइओ वयोगं काऊण गोअरे पविसिअव्वं, कहिंवि ण कओ कए वा पुणो होज्जा ताहे वचमुत्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवधाओ भवति, वचनिरोहे जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणिअं - 'सव्वत्थ संजम' मित्यादि, अओ संघाडयस्स सयभायणाणि समप्पिअ पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरिज्जा | वित्थरओ जहा ओहणिजत्तीए । इति सूत्रार्थः ॥ १९ ॥
१ पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यं कदाचिन्न कृतः कृते वा पुनर्भवेत् तदा वर्चोमूत्रं न धारयितव्यं यतो मूत्रनिरोधे चक्षुष उपघातो भवति, बर्चोनिरोधे जीवितोपघातः, अशोभना चात्मविराधना, यतो भणितम्- सर्वत्र संयममित्यादि, अतः सङ्घाटकाय स्वकभाजनानि समर्प्य प्रतिश्रयात्पानीयं गृहीत्वा संज्ञाभूमौ विधिना व्युत्सृजेत् विस्तरतो यथा ओघनिर्युको.
lainelibrary.org
Page #336
--------------------------------------------------------------------------
________________
दशवैका० णीअदुवारं तमसं, कुटुगं परिवजए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहा (हगा)
| ५ पिण्डैहारि-वृत्तिः ।
पणाध्य. ॥२०॥ जत्थ पुप्फाइं बीआई, विप्पइन्नाई कुट्ठए।अहुणोवलित्तं उल्लं, दट्टणं परिवजए ॥१६७॥
॥२१॥ एलगं दारगं साणं, वच्छगं बावि कुट्टए । उल्लंधिआ न पविसे, विउहित्ताण
व संजए ॥ २२॥ तथा 'नीयदुवार'न्ति सूत्रं, 'नीचद्वारं' नीचनिर्गमप्रवेशं 'तमसमिति तमोवन्तं 'कोष्ठकम्' अपवरकं पपरिवर्जयेत्, न तत्र भिक्षां गृह्णीयात्, सामान्यापेक्षया सर्व एवंविधो भवत्यत आह-'अचक्षुर्विषयो यत्र' न
चक्षुापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो दुष्पत्युपेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥२०॥ किंच-'जत्थ'त्ति सूत्रं, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादीनि 'विप्रकीर्णानि' अने-IN कथा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा 'अधुनोपलि' साम्प्रतोपलिप्तम् 3 'आम्' अशुष्क कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेद्दरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः॥२१॥ किं च-एलगंति सूत्रम्, 'एडक' मेषं 'दारक' बालं 'श्वानं मण्डलं 'घत्सकं वापि क्षुद्रवृषभलक्षणं कोष्ठके उल्लल्य पद्भ्यां न प्रविशेत्, 'व्यूह्य वा' प्रेर्य बेत्यर्थः, 'संयतः' साधुः आत्मसंयमविराधनादोषाल्लाघवाचेति सूत्रार्थः ॥ २२ ॥
R
॥१६७॥
Jain Education Internation
Mainelibrary.org
Page #337
--------------------------------------------------------------------------
________________
GACASSAGAR
असंसत्तं पलोइज्जा, नाइदूरा वलोअए । उप्फुल्लं न विनिज्झाए, निअहिज्ज अयंपिरो ॥ २३ ॥ अइभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मिश्र भूमि परक्कमे ॥ २४ ॥ तत्थेव पडिलहिज्जा, भूमिभागं विअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवजए ॥ २५ ॥ दगमडिअआयाणे, बीआणि हरिआणि अ ।
परिवजंतो चिट्ठिजा, सविंदिअसमाहिए ॥ २६ ॥ इहैव विशेषमाह-'असंसत्तं' ति सूत्रम्, 'असंसक्तं प्रलोकयेत्' न योषिदृष्टेदृष्टिं मलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरं प्रलोकयेत् दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा 'उत्फुल्लं' विकसितलोचनं 'न विणिज्झाए'त्ति न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन्-दीनवचनमनुचारयन्निति ॥ २३ ॥ तथा-'अइभूमिं न गच्छिज्जा' इति सूत्रम्, अतिभूमि न गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासंभवमाह, किं तर्हि ?, कुलस्य भूमिम्-उत्तमादिरूपामवस्थां ज्ञात्वा 'मितां भूमि तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ॥ २४ ॥ विविशेषमाह-तत्थेव'त्ति सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्'
Jain Education Inter
For Private Personel Use Only
N
Mainelibrary.org
Page #338
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १६८ ॥
Jain Education Inter
उचितं भूमिदेशं 'विचक्षणों' विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह, तत्र च तिष्ठन् स्नानस्य तथा 'वर्चसो' विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवति लानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच रागादिभावादिति सूत्रार्थः ॥ २५ ॥ किंच- 'दग'त्ति सूत्रम्, 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि चशब्दादन्यानि च सचेतनानि परिवर्जयंस्तिष्ठेदनन्तरोदिते देशे 'सर्वेन्द्रियसमाहितः शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः ॥ २६ ॥
तत्थ से चिमाणस, आहरे पाणभोअणं । अकप्पिअं न गेव्हिज्जा, पडिगाहिज कपिअं ॥ २७ ॥ आहरंती सिआ तत्थ, परिसाडिज भोअणं । दिंतिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ २८ ॥ संमद्दमाणी पाणाणि, बीआणि हरिआणि अ । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ २९ ॥
'तत्थ'त्ति सूत्रं, 'तत्र' कुलोचितभूमौ 'से' तस्य साधोस्तिष्ठतः सतः 'आहरेद्' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधिः - 'अकल्पिकम्' अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् 'कल्पिकम्' एषणीयम् एतचार्थापनमपि कल्पिक ग्रहणं द्रव्यतः शोभनमशोभनमप्येतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति
५ पिण्डैपणाध्य०
॥ १६८ ॥
ainelibrary.org
Page #339
--------------------------------------------------------------------------
________________
दश० २९
Jain Education
सूत्रार्थः ॥ २७ ॥ 'आहरंति' त्ति सूत्रम्, 'आहरन्ती' आनयन्ती भिक्षामगारीति गम्यते 'स्यात्' कदाचित् 'तत्र' देशे 'परिशादयेद् इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह - ददतीं 'प्रत्याचक्षीत' प्रतिषेधयेत्तामगारी, रूयेव प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आह-न मम कल्पते तादृशं परिशादनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुविन्दूदाहरणादिनेति सूत्रार्थः ॥ २८ ॥ किंच- 'संमद्द' त्ति सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह- 'प्राणिनो' द्वीन्द्रियादीन् 'बीजानि' शालिबीजादीनि 'हरितानि' दूर्वादीनि 'असंयमकरीं' साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीत इति सूत्रार्थः ॥ २९ ॥
साहद्दु निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्टाए, उदगं संपणुलिया ॥ ३० ॥ ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ३१ ॥ पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दिंतिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ३२ ॥ एवं उदउले ससिणिद्धे, ससरक्खे महिआउसे । हरि
१ मधु क्षीरे जले मये इति हेमोकेर्वारत्तककथाप्रतिपादित क्षीरे यी दृष्टान्तोऽत्र गम्यः.
jainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥१६९॥
आले हिंगुलए, मणोसिला अंजणे लोणे ॥ ३३ ॥ गेरुअवन्निअसेढिअसोरटिअपिट्ठ- ५ पिण्डैकुक्कुसकए य । उकिट्ठमसंसट्टे, संसटे चेव बोद्धव्वे ॥ ३४ ॥
षणाध्य
१ उद्देशः तथा 'साहटु'त्ति सूत्रं, संहृत्यान्यस्मिन् भाजने ददाति, 'तं फासुगमवि वजए, तत्थ फासुए फासुयं साहरइ फासुए अफासुअंसाहरइ अफासुए फासुयं साहरइ अफासुए अफासु साहरइ, तत्थ जं फासुअंडू फासुए साहरइ तत्थवि थेवे थेवं साहरइ थेवे बहुअंसाहरइ बहुए थेवं साहरइ बहुए बहुअंसाहरइ । एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षट्सु जीवनिकायेषु ददाति, 'सचित्तम्' अलातपुष्पादि 'घदृयित्वा' संचाल्य च ददाति तथैव 'श्रमणार्थ' प्रव्रजितनिमित्तमुदकं 'संप्रणुद्य' भाजनस्थं प्रेर्य ददातीति सूत्रार्थः ॥ ३०॥ 'ओगाहइत्ता' सूत्रं, तथा च 'अवगाह्य' उदकमेवात्माभिमुखमाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थ सचित्तं घयित्वेत्युक्तेऽपि भेदेनोपादानम्, अस्ति चायं न्यायो-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा "आहरेत् आनीय दद्यादित्यर्थः, किं तदित्याह
१ तत् प्रासुकमपि वर्जयेत् , तत्र प्रासुके प्रासुकं संहरति प्रामुकेऽप्रासुकं संहरति अप्रासुके प्रासुकं संहरति अप्रासुके अप्रासुकं संहरति, तत्र यत् प्रासुके प्रा- ॥१६९॥ सुकं सहरति तत्रापि स्तोके स्तोकं संहरति स्तोके बहु संहरति बही स्तोकं संहरति बही बहु संहरति.
Jain Education Intematon
For Private Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
'पानभोजनम् ओदनारनालादि तदित्थंभूतां ददती 'प्रत्याचक्षीत निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ॥३॥ 'पुरेकम्मे त्ति सूत्रं, पुरकर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोज्झनव्यापारण, तथा 'दा' डोवसदृशया "भाजनेन वा कांस्यभाजनादिना ददती 'प्रत्याचक्षीत' प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ॥ ३२॥ 'एवं ति सूत्रम्, 'एवम्' उदकाद्रेण 'हस्तेन' करेण, उदकाद्रों नाम गलदुदकबिन्दुयुक्तः, एवं सलिग्धेन हस्तेन, सलिग्धो नाम ईषदुदकयुक्तः, एवं 'सरजस्केन हस्तेन' सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं मृद्गतेन हस्तेन' मृद्गतो नाम-कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम् , एतावन्ति एव एतानि सूत्राणि, नवरमूषः-पांशुक्षार, हरितालहिङ्गलकमनःशिला:-पार्थिवा वर्णकभेदाः, अञ्जनं-रसाञ्जनादि लवणं-सामुद्रादि ॥ ३३ ॥ तथा 'गेरु'त्ति सूत्रं, गैरिका-धातुः, वर्णिकापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिका-तुवरिका, पिष्टम्-आमतण्डुलक्षोदः, कुकुसाः प्रतीताः, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिश्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति, विधिं पुनरत्रोद्ध वक्ष्यति खयमेवेति सूत्रार्थः ॥ ३४॥
असंसट्टेण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं
Jain Education
For Private
Personel Use Only
C
ainelibrary.org
Page #342
--------------------------------------------------------------------------
________________
५ पिण्डै. षणाध्य० १ उद्देशः
दशवैका
भवे ॥ ३५ ॥ संसट्टेण य हत्थेण, दवीए भायणेण वा । दिज्जमाणं पडिच्छिज्जा, जं हारि-वृत्तिः
तत्थेसणियं भवे ॥ ३६॥ आह च-'असंसटेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन-अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन ?, नेत्याह-पश्चात्कर्म भवति 'यत्र' ध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः ॥ ३५॥ 'संस?ण' ति सूत्रं, संसृष्टेन हस्तेन-अन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं 'प्रतीच्छेदू' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहितमित्यर्थः, इह च वृद्धसंप्रदाय:-संसढे हत्थे संसहे मत्ते सावसेसे व्वे, संसटे हत्थे संसढे मत्ते हिरवसेसे दव्वे, एवं अट्ठ
भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेसुवि जत्थ सावसेसं दव्वं तत्थ धिप्पड़, ण इयरेसु, पच्छाकम्मदो* साउ त्ति सूत्रार्थः ॥ ३६ ॥ किंच
दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंदं से पडि
लेहए ॥३७॥ दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए । दिजमाणं पंडिच्छिज्जा, १ संसृष्टो हस्तः संसृष्टं मात्रकं ( °ममत्रं ) सावशेषं द्रव्यं, संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेष द्रव्यम् , एवमष्टौ भङ्गाः, अत्र प्रथमो भगः सर्वोत्तमः, बन्येष्वपि यत्र सावशेषं द्रव्यं तत्र गृह्णीयात् , नेतरेषु, पश्चात्कर्मदोषात्.
॥१७०॥
Jan Education
For Private
Personel Use Only
Page #343
--------------------------------------------------------------------------
________________
जं तत्थेसणियं भवे ॥ ३८ ॥ गुखिणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवजिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ सिआ य समणटाए, गुठ्विणी कालमासिणी । उट्रिआ वा निसीइजा, निसन्ना वा पुणुए ॥ ४० ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४१ ॥ थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ ४२ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४३ ॥ जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकिअं । दिति पडिआइक्खे, न
मे कप्पइ तारिसं ॥४४॥ 'दुण्डं ति सूत्रं, 'द्वयोर्भुञ्जतो' पालनां कुर्वतोः, एकस्य वस्तुनः खामिनोरित्यर्थः, एकस्तत्र 'निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम्' अभिप्रायं 'सें तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवकादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्वहीयान्न चेन्नैवेति, एवं शुओनयोः-अभ्यवहारायोद्य
१ उच्छिष्टस्याकल्प्यत्वाद्धजिः पालनार्थोऽत्र. २ अत्राणे 'भुनजोऽत्राणे' इत्यात्मनेपदभावात.
For Private
Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
8-9644
पति यत्तत्रैपण यस्तम' उपका विवज्य, मानिवृत्तोपूर्वोक्ता 'काल, निषण्णाकपानं तु
॥१७१॥
तयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७॥ ततो 'दुण्हति सूत्रं, द्वयोस्तु ५ पिण्डैपूर्ववत् भुञ्जतो(ञानयोर्वा द्वावपि तंत्रातिप्रसादेन निमन्त्रयेयातां, तत्रायं विधिः-दीयमानं 'प्रतीच्छेदू' गृह्णी- Pषणाध्य यात् यत्तत्रैषणीयं भवेत् , तदन्यदोषरहितमिति सूत्रार्थः ॥३८॥विशेषमाह-'गुग्विणीए' त्ति सूत्रं, 'गुर्विण्या' ४१ उद्देशः गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह-विविधम्' अनेकप्रकारं 'पानभोजनं द्राक्षापानखण्डखाद्यकादि, तत्र भुज्यमानं तया विवज्य, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेष भुक्तोद्धरितं प्रतीच्छेत् , यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः॥ ३९॥ किंच-'सिआ यत्ति सूत्रं, 'स्याच कदाचिच्च 'श्रमणार्थ साधुनिमित्तं 'गुर्विणी पूर्वोक्ता 'कालमासवती' गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्चिन्निषीदेद निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा खव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः॥४०॥'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम् , इह चस्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ॥४१॥ किं च-थणगंति सूत्रं, स्तनं (न्यं) पाययन्ती, किमित्याह-दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकंवा, ।। १७१॥
१ छन्देन निमन्त्रणाज्ञापनार्थमतीत्यादि.
चिच श्रमणार्थ साञ्ज तस्या निवृत्तोऽभिलपत्वेनाभिलाषानिवृत्त्यानभोजनं दाक्षापान
CERIKARAN
ASRA-O-ECR-M-EXA
Jain Education Internationa
For Private & Personel Use Only
Page #345
--------------------------------------------------------------------------
________________
SARAIGAR
तद्दारकादि निक्षिप्य रुदद्भूम्यादी आहरेत्पानभोजनम् , अत्रायं वृद्धसंप्रदायः-गच्छवासी जइ थणजीवी पिअंतो णिक्खित्तो तो न गिण्हंति, रोवउ वा मा वा, अह अन्नंपि आहारेइ तो जति ण रोवइ तो गिण्हंति, अह रोवइ तो न गिण्हंति, अह अपिअंतो णिक्खित्तो थणजीवी रोवइ तओ ण गिण्हंति, अह ण रोवइ तो गिण्हति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वामा वा पिबंतओ (वा) अपिबंतओ वा ण गिण्हंति, जाहे अन्नपि आहारे आढत्तो भवति ताहे जइ पिबंतओ तो रोवउ वा मा वा ण गेण्हंति, 'अह अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेण्हंति, सीसो आह-को तत्थ दोसोऽत्थि?, आयरिओ भणइतस्स णिक्खिप्पमाणस्स खरेहिं हत्थेहिं घिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवह-18 रेज त्ति सूत्रार्थः ॥ ४२ ॥ 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकं, यतश्चैवमतोल ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४३॥ किं बहुनेति, उपदेशसर्वखमाह-जं भवे
१ गच्छवासी यदि स्तन्यजीवी पिबन् निक्षिप्तस्तदा न गृह्णाति, रोदितु वा मा वा, अथान्यदप्याहारयति तदा यदि न रोदिति तदा गृह्णाति, अथ रोदिति तदा न | गृह्णाति, अथापिबन् निक्षिप्तः स्तन्यजीवी रोदिति तदा न गृहाति, अथ न रोदिति तदा गृह्णाति, गच्छनिर्गताः पुनर्यावत्स्तन्यजीवी तावद् रोदिति वा मा वा पिबन् अपिबन् वा न गृहन्ति, यदा अन्यदप्याहर्तुमाहतो भवति तदा यदि पिबन् तदा रोदिति वा मा वा न गृह्णन्ति, अथापिवन् तदा यदि रोदिति तदा परिहरन्ति । | अरुदति गृहन्ति । शिष्य आह-कस्तत्र दोषोऽस्ति !, आचार्यों भणति-तस्य निक्षिप्यमाणस्य खराभ्यां हस्ताभ्यां गृह्यमाणस्यास्थिरत्वेन परितापनादोषा मार्जारादि | वाऽपहरेत्.
SANSALA
CAGRA
Join Education Interne
For Private sPersonal Uses Only
ANMainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१७२॥
त्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम्?—'शङ्कितं न विद्मः५ पिण्डैकिमिदमुद्गमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददती प्रत्याचक्षीत |पणाध्य. न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४४ ॥
१ उद्देशः दगवारेण पिहिअं, नीसाए पीढएण वा लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥४५॥ तं च उभिदिआ दिज्जा, समणटाए व दावए । दितिअं पडिआइक्खे, न मे कप्पइ
तारिसं ॥ ४६॥ किं च 'दगवारेण' त्ति सूत्रं, 'दकवारेण' उदककुम्भेन 'पिहितं' भाजनस्थं सन्तं स्थगितं, तथा 'नीसाए'त्ति पेषण्या, 'पीठकेन वा' काष्ठपीठादिना, 'लोढेन वापि शिलापुत्रकेण, तथा 'लेपेन' मृल्लेपनादिना 'श्लेषेण वा' केनचिजतुसिक्थादिनेति सूत्रार्थः ॥ ४५ ॥ तं च त्ति सूत्रं, 'तच' स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्रमणार्थ दायकः, नात्माद्यर्थ, तदित्थंभूतं ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४६॥
असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, दाणट्रा पगडं इमं ॥ ४७ ॥ तारिसं भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडिआइक्खे, न १ मधूच्छिष्टं तु सिक्थकम्.
॥१७२॥
Jan Education
For Private
Personel Use Only
Ww.jainelibrary.org
Page #347
--------------------------------------------------------------------------
________________
मे कप्पइ तारिसं ॥४८॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ ४९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥ ५१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५२ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ ५३॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न
मे कप्पइ तारिसं ॥ ५४॥ किंच-"असणं ति सूत्रं, अशनं पानकं वापि खाद्यं खाद्यम्, 'अशनम्' ओदनादि 'पानकं' च आरनालादि, लाखाचं लड्डुकादि, 'खाद्य' हरीतक्यादि, यजानीयादामन्त्रणादिना, शृणुयाद्वा अन्यतः, यथा दानार्थ प्रकृत-|
१ दृश्यमानेष्वादशेषु तु 'ओदनारनाललकहरीतक्यादि' इत्येतावन्मात्रमेव, २ गुडसंस्कृतदन्तपवनादि प्राय, खाद्यकावधिश्चाशोकवृत्तिमोदकादिभोजनमा प्रकार इति पञ्चाशकोके.
Jain Education Inter
For Private & Personel Use Only
elainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१७३॥
मिदं, दानार्थ प्रकृतं नाम-साधुवादनिमित्तं यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरादेरागतो वणिक्प्रभृति- ५ पिण्डैरिति सूत्रार्थः॥४७॥'तारिसंति सूत्रं, तादृशं भक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं, यतश्चै- षणाध्य० वमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४८॥'असणं' ति सूत्रम्, एवं पुण्यार्थ, पुण्यार्थ १ उद्देशः प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति । अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, खभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य नि-2 षेधात्, खभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्यैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति ॥४९॥ तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५०॥'असणं ति सूत्रं, एवं वनीपकार्थ वनीपका:-कृपणाः ॥५१॥ तं भवेत्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५२॥ 'असणं ति सूत्रं, एवं श्रमणार्थ, श्रमणा-निर्ग्रन्थाः शाक्यादयः॥५३॥ 'तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५४॥
- CCCCCC CCCX
Join Education Intense
For Private & Personal use only
lainelibrary.org
Page #349
--------------------------------------------------------------------------
________________
ACCASEA
उद्देसिअंकीअगडं, प्रइकम्मं च आहडं। अज्झोअर पामिच्चं, मीसजायं विवज्जए॥ ५५॥ किंच-उद्देसिति सूत्रं, उद्दिश्य कृतमौदेशिकम्-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतं-द्रव्यभावक्रयक्रीतभेदं पूतिकर्म-संभाव्यमानाधाकर्मावयवसंमिश्रलक्षणम् , आहृतं-खग्रामाहृतादि, तथा अध्यवपूरक-खार्थमृलाद्रहणप्रक्षेपरूपं, प्रामित्यं-साध्वथेमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्क्रतरूपं, वर्जयेदिति सूत्रार्थः ॥५५॥
उग्गमं से अ पुच्छिज्जा, कस्सट्टा केण वा कडं? । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज संजए ॥ ५६ ॥ संशयव्यपोहायोपायमाह-'उग्गमं ति सूत्रं, 'उद्गमं तत्प्रसूतिरूपम् 'से' तस्य शङ्कितस्याशनादेः 'पृच्छेत् तत्स्वामिनं कर्मकरं वा, यथा-कस्यार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्बचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं'शुद्ध' सहजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः ॥५६॥
असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडिआइक्खे, न मे
CH
Jain Education Inter
For Private & Personel Use Only
R
ainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥१७४॥
षणाध्य १ उद्देशः
कप्पइ तारिसं ॥ ५८ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥ ५९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिों । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । तेउम्मि हुज निक्खित्तं, तं च संघट्टिआ दए ॥ ६१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६२ ॥ एवं उस्सकिया, ओसकिया, उज्जालिआ, पजालिआ, निव्वाविया, उस्सिचिया, निसिंचिया, उववत्तिया, ओयारिया दए ॥ ६३॥ तं भवे भत्तपाणं तु, संजयाणं अकप्पि। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ६४ ॥
तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं वाद्यं तथा 'पुष्पैः' जातिपाटलादिभिः भवेदुन्मिश्र, बीजैहरितैर्वेति सूत्रार्थः॥ ५७॥'तारिसंति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ५८॥ तथा 'असणं ति सूत्रं, अशनं पानकं वापि
॥१७४॥
Jain Education Intel
M
ainelibrary.org
Page #351
--------------------------------------------------------------------------
________________
50%AR-
5555
खाद्यं खाद्य तथा, उदके भवेनिक्षिप्तमुत्तिंगपनकेषु वा कीटिकानगरोल्लीषु वेत्यर्थः, उदयनिक्खित्तं दुविहंअणंतरं परंपरं च, अणंतरं णवणीतपोग्गलियमादि, परोप्परं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणएसुभावनीयमिति सूत्रार्थः ॥ ५९॥'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६०॥ तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं खाद्यं तथा, तेजसि भवेन्निक्षिप्तं, 'तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच्च संघट्य, यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुर्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः ॥ ६१॥ 'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं | तु संयतानामकल्पिकमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ ६२ ॥ एवं 'उस्सकिय'त्ति यावद्भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं 'ओसक्किया' अवसl अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः, एवं 'उजालिया पजालिया' 'उज्ज्वाल्य' अर्धविध्यातं सकृदिन्धनप्रक्षेपेण, 'प्रज्वाल्य' पुनः पुनः । एवं 'निव्वाविया' निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिंचिया निस्सिचिया, 'उत्सिच्य' अतिभृतादुज्झनभयेन ततो वा दानार्थ तीमनादीनि, 'निषिच्य' तद्भाजनादहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन वाऽऽद्रहितमुदकेन निषिच्य, एवं 'ओवत्तिया ओयारिया', 'अपवर्त्य तेनैवाग्निनिक्षिप्तेन
१ उदकनिक्षिप्तं द्विविधम्-अनन्तरं परम्परं च, अनन्तरं नवनीतमांसादि, परम्परं जलघटोपरिभाजनस्थं दध्यादि, एवमुत्तिापनकयोः.
दश०३०
Jain Education in
For Private & Personel Use Only
Rainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
५ पिण्डैपणाध्य० |१ उद्देशः
॥१७५॥
भाजनेनान्येन वा दद्यात, तथा 'अवतायें दाहभयाद्दानार्थ वा दद्यात्, अत्र तदन्यच्च साधुनिमित्तयोगेन कल्पते ॥ ६३ ॥'तं भवें त्ति सूत्रं पूर्ववत् ॥ ६४॥
हुज कटुं सिलं वावि, इट्टालं वावि एगया । ठविअं संकमट्ठाए, तं च होज चला
चलं ॥ ६५ ॥ण तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, ___ सविंदिअसमाहिए ॥ ६६ ॥ निस्सेणिं फलगं पीढं, उस्सवित्ता णमारुहे । मंचं कीलं
च पासायं, समणट्टा एव दावए ॥६७॥ दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए। पुढविजीवे विहिंसिज्जा, जे अ तन्निस्सिया जगे ॥ ६८॥ एआरिसे महादोसे,
जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥ ६९ ॥ गोचराधिकार एव गोचरप्रविष्टस्य 'होज'त्ति सूत्रं, भवेत् काष्ठं शिला वापि इटालं वापि 'एकदा' एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थ, तच्च भवेत् 'चलाचलम्' अप्रतिष्ठितं, न तु स्थिरमेवेति सूत्रार्थः ॥६५॥ 'ण तेण' त्ति सूत्रं, न 'तेन' काष्ठादिना भिक्षुर्गच्छेत् , किमिति?, अत्राह-दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात् , तथा 'गम्भीरम्' अप्रकाशं शुषिरं चैव' अन्तःसाररहितम्, 'सर्वेन्द्रियसमाहितः शब्दा
॥१७५॥
Jain Education Intel
For Private & Personel Use Only
Jagainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
दिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ॥६६॥ किं च-णिस्सेणिं' ति सूत्रं, निश्रेणिं फलक पीठम् 'उस्सवित्ता' उत्सृत्य ऊर्द्ध कृत्वा इत्यर्थः, आरोहेन्मश्चं, कीलकं च उत्सृत्य कमारोहेदित्याह-प्रासादं, 'श्रमणार्थ साधुनिमित्तं 'दायको दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः ॥ ६७॥ अत्रैव दोषमाह-दुरूहमाणि' त्ति सूत्रं, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं पादं वा 'लूषयेत् खकं खत एव खण्डयेत् , तथा पृथ्वीजीवान् विहिंस्यात्, कथंचित्तत्रस्थान्, तथा यानि च तनिश्रितानि 'जगन्ति' प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः ॥ ६८॥'एआरिसे' त्ति सूत्रं, 'ईदृशान् अनन्तरोदितरूपान्महादोषान् ज्ञात्वा 'महर्षयः साधवः। यस्माद्दोषकारिणीयं तस्मात् 'मालापहृतां मालादानीतां भिक्षां न प्रतिगृह्णन्ति संयताः, पाठान्तरं वा 'हंदि मालोहडं' ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः ॥ ६९॥
कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवजए ॥ ७० ॥ तहेव सत्तुचुन्नाई, कोलचुन्नाइं आवणे । सकुलिं फाणिअं पूअं, अन्नं वावि तहाविहं ॥७१॥ विकायमाणं पसदं, रएणं परिफासि।दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७२ ॥ बहुअट्टियं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छियं
Jain Education in
Indainelibrary.org
Page #354
--------------------------------------------------------------------------
________________
५ पिण्डैषणाध्य० १ उद्देशः
दशवैका०
तिंदुयं बिल्लं, उच्छृखंडं व सिंबलिं ॥ ७३ ॥ अप्पे सिआ भोअणजाए, बहुउज्झियधहारि-वृत्तिः
म्मियं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७४ ॥ ॥ १७६॥
प्रतिषेधाधिकार एवाह-'कंदं मूलं' ति सूत्रं, 'कन्दं' सूरणादिलक्षणम् 'मूलं' विदारिकारूपम् 'प्रलम्ब हैवा' तालफलादि, आमं छिन्नं वा 'सन्निरम्' सन्निरमिति पत्रशाकम् , 'तुम्बार्क' त्वग्मिजान्तर्वति आद्री वा
तुलसीमित्यन्ये, 'शृङ्गबेरं' चाकम् , आम परिवर्जयेदिति सूत्रार्थः ॥ ७० ॥ तहेव' त्ति सूत्रं, तथैव 'सक्तुचूनिर्णान्' सक्तून् 'कोलचूर्णान्' बदरसक्तून् 'आपणे वीथ्यां, तथा 'शाकुली तिलपर्पटिका 'फाणितं द्रवगुडं
|'पूयं कणिकादिमयम् , अन्यद्वा तथाविधं मोदकादि ॥ ७१॥ किमित्याह-विक्कायमाणं' ति सूत्रं, विक्रीयमाणमापणे इति वर्तते, 'प्रसह्य' अनेकदिवसस्थापनेन प्रकटम्, अत एव 'रजसा' पार्थिवेन परिस्पृष्टं व्याप्तं, तदित्थम्भूतं तत्र ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ॥७२॥ किंच-'बहुअद्वियं' ति सूत्रं, बह्वस्थि 'पुद्गलं' मांसम् 'अनिमिषं वा' मत्स्यं वा बहुकण्टकम् , अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति-वनस्पत्यधिकारात्तथाविधफलाभिधाने एते इति, तथा चाह–'अत्थिक' अस्थिकवृक्षफलम्, 'तेंदुक' तेंदुरुकीफलम् , बिल्वम् इक्षुखण्डमिति च प्रतीते, 'शाल्मलिं वा' वल्लादिफलिं वा, वाशब्दस्य व्यवहितः संबन्ध इति सूत्रार्थः ॥७३ ॥ अत्रैव दोषमाह-'अप्पेत्ति सूत्रं, अल्पं
今%以令中六个六中水冷444*A*A*A*A
॥१७६॥
Jain Education in
For Private
Personal Use Only
ibrary.org
Page #355
--------------------------------------------------------------------------
________________
स्थागोजनजातमत्र, अपि तु बहुज्झनधर्मकमेतत्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥७४॥
तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोअं विवजए ॥ ७५ ॥ जं जाणेज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअं भवे ॥ ७६ ॥ अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविज्जा, आसाइत्ताण रोअए ॥७७॥ थोवमासायणटाए, हत्थगंमि दलाहि मे । मा मे अचंबिलं पूअं, नालं तण्हं विणित्तए ॥ ७८॥ तं च अचंबिलं पूयं, नालं तण्हं विणित्तए । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ७९ ॥ तं च होज्ज अकामेण, विमणेणं पडिच्छिअं । तं अप्पणा न पिबे, नोवि अन्नस्स दावए ॥ ८॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिदृविज्जा, परिठ्ठप्प पडिक्कमे ॥ ८१॥ उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह-तहेवत्ति सूत्रं, तथैव यथाशनमुच्चावचं तथा पानम् । वर्णाद्युपेतं द्राक्षापानादि 'अवचं वर्णादिहीनं पूत्यारनालादि अथवा 'वारकधावन' गुडघटधावनमित्य
Jain Education in
For Private
Personel Use Only
Page #356
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
५ पिण्डै| षणाध्य १ उद्देशः
॥१७७॥
'संखेदज' पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, 'तन्दुलोदकम्' अद्विकरकं 'अधुनाधौतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः ॥ ७५ ॥ अत्रैव विधिमाह-'जं जाणिज'त्ति सूत्रं, यत्तन्दुलोदकं 'जानीयात् विद्याचिरौतम्, कथं जानीयादित्यत आह-मत्या दर्शनेन वा, 'मत्या' तग्रहणादिकर्मजया 'दर्शनेन वा' वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं, 'श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं 'यचे ति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनियुक्तायुक्त इति सूत्रार्थः ॥७६ ॥ उष्णोदकादिविधिमाह-'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आखाद्य 'रोचयेद्' विनिश्चयं कुर्यादिति सूत्रार्थः ॥७७॥ तचैवं-'थोवं'ति सूत्रं, स्तोकमाखादनार्थ प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्ल पूति नालं तृडपनोदाय । ततः किमनेनानुपयोगिनेति सूत्रार्थः॥ ७८ ॥ तं च' त्ति सूत्रं, सुगमम् ॥ ७९ ॥ आखादितं च सत्साधुप्रायोग्यं चेद्गृह्यत एव नो चेदग्राह्यं । 'तं चंत्ति सूत्रं, 'तच अत्यम्लादि भवेद 'अकामेन' उपरोधशीलतया 'विमनस्केन' अन्यचित्तेन 'प्रतीप्सितं' गृहीतम् तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि खयं दानस्य प्रतिषेधज्ञापनार्थ दापनग्रहणम्, इह च 'सव्वत्थ संजमं संज
ROGRAA-%CE
॥१७७॥
Jain Education Intematica
For Private & Personel Use Only
Page #357
--------------------------------------------------------------------------
________________
*
****
माओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः ॥ ८॥ अस्यैव विधिमाह-एगंतंति सूत्रं, एकान्तम् 'अवक्रम्य गत्वा 'अचित्तं' दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति गम्यते 'यतम् अत्वरित प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्व व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । एतच बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः॥८॥
सिआ अ गोयरम्गगओ, इच्छिज्जा परिभुत्तुअं(भुंजिउं) । कुटुगं भित्तिमूलं वा, पडिलेहित्ताण फासुअं॥ ८२॥ अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे। हत्थगं संपमजित्ता, तत्थ भुजिज्ज संजए ॥ ८३॥ तत्थ से भुंजमाणस्स, अट्रिअं कंटओ सिआ। तणकटुसकरं वावि, अन्नं वावि तहाविहं ॥ ८४ ॥ तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ ८५ ॥ एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिदृविज्जा, परिठ्ठप्प पडिक्कमे ॥ ८६ ॥ एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ अत्ति सूत्रं, 'स्यात्' कदाचिद् 'गोचराग्रगतो' ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे 'कोष्ठकं'
2
***
Jain Education in
For Private & Personel Use Only
Anjainelibrary.org
.
Page #358
--------------------------------------------------------------------------
________________
ASSOS
५ पिण्डै| षणाध्य. १ उद्देशः
दशवैका०शून्यचट्टमठादि 'भित्तिमूलं वा' कुड्यैकदेशादि, प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन 'प्रासुकं' बीजादिरहारि-वृत्तिः हितं चेति सूत्रार्थः ॥ ८२॥ तत्र 'अणुन्नवित्ति सूत्रं, 'अनुज्ञाप्य' सागारिकपरिहारतो विश्रमणव्याजेन त
त्खामिनमवग्रहं 'मेधावी' साधुः 'प्रतिच्छन्ने तत्र कोष्ठकादौ 'संवृत' उपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा ॥१७८॥
तदनु 'हस्तकं' मुखवस्त्रिकारूपम्, आदायेति वाक्यशेषः, संप्रमृज्य विधिना तेन कार्य तत्र भुञ्जीत 'संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ॥ ८३ ॥'तत्थ'त्ति सूत्रं, 'तत्र' कोष्ठकादौ से तस्य साधोkञानस्य अस्थि कण्टको वा स्यात्, कथंचिद्वृहिणां प्रमाददोषात् , कारणगृहीते पुद्गल एवेत्यन्ये, तृणकाष्ठशर्करादि चापि स्यात्, उचितभोजनेऽन्यद्वापि तथाविधं बदरकर्कटकादीति सूत्रार्थः ॥ ८४॥ 'तं उक्खिवित्तु' इति सूत्रं, 'तद'अस्थ्यादि उत्क्षिप्य हस्तेन यत्र कचिन्न निक्षिपेत्, तथा 'आस्येन' मुखेन नोज्झेत्, मा भूद्विराधनेति, अपितु हस्तेन गृहीत्वा तद्' अस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थः ॥ ८५॥ 'एगंत'त्ति सूत्रं, एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः॥८६॥
सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्नुअं। सपिंडपायमागम्म, उंडुअं पडिलेहिआ ॥ ८७ ॥ विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ अ पडिक्कमे ॥ ८८ ॥ आभोइत्ताण नीसेस, अईआरं जहक्कम । गमणाग
॥१७८॥
Jain Education in
For Private & Personel Use Only
Diljainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
Jain Education Inte
मणे चेव, भत्तपाणे व संजए ॥ ८९ ॥ उज्जुप्पन्नो अणुव्विग्गो, अव्वक्खित्तेण चेअसा । आलोए गुरुसगासे, जं जहा गहिअं भवे ॥ ९० ॥ न सम्ममालोइअं हुज्जा, पुठिंब पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्टो चिंतए इमं ॥ ९१ ॥ अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥ ९२ ॥ णमुक्कारेण पारित्ता, करिता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मुणी ॥ ९३ ॥ वीसमंतो इमं चिंते, हियमटुं लाभमस्सिओ । जइ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ॥ ९४ ॥ साहवो तो चिअत्तेणं, निमंतिज जहकमं । जइ तत्थ ha इच्छा, तेहिं सद्धिं तु भुंजए ॥ ९५ ॥ अह कोइ न इच्छिज्जा, तओ भुंजिज एक्कओ । आलोए भायणे साहू, जयं अप्परिसाडियं ॥ ९६ ॥
वसतिमधिकृत्य भोजनविधिमाह - 'सिआ य'त्ति सूत्रं, 'स्यात्' कदाचित् तदन्यकारणाभावे सति भिक्षुरिच्छेत् 'शय्या' वसतिमागम्य परिभोक्तुं तत्रायं विधिः- सह पिण्डपातेन - विशुद्धसमुदानेनागम्य, वसति
jainelibrary.org
Page #360
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १७९ ॥
मिति गम्यते, तत्र बहिरेवोन्दुकं स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ॥ ८७ ॥ तत ऊर्ध्वं 'विणएण'त्ति सूत्रं, विशोध्य पिण्डं बहि: 'विनयेन' नैषेधिकीनमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, 'ईर्यापथिकामादाय' "इच्छामि | पडिक्कमिडं इरियावहियाए" इत्यादि पठित्वा सूत्रं, आगतश्च गुरुसमीपं प्रतिक्रामेत् कायोत्सर्ग कुर्यादिति | सूत्रार्थः ॥ ८८ ॥ 'आभोइत्ताण'त्ति सूत्रं तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञात्वा निःशेषमतिचारं 'यथाक्रमं ' परिपाठ्या, केत्याह- 'गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचार: तथा 'भक्तपानयोश्च' भक्त पाने च योऽतिचारः तं 'संयतः' साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥ ८९ ॥ | विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्न'त्ति सूत्रं, 'ऋजुप्रज्ञः' अकुटिलमतिः सर्वत्र 'अनुद्विग्नः' क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यन्त्रोपयोग मगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोर्निवेदयेदिति भावः, 'यद्' अशनादि 'यथा' येन प्रकारेण हस्तदा (धाव) नादिना गृहीतं भवेदिति सूत्रार्थः ॥९०॥ तदनु च 'न संमंति सूत्रं, न सम्यगालोचितं भवेत् सूक्ष्मम् अज्ञानात्-अनाभोगेनाननुस्मरणाद्वा, पूर्व पश्चाद्वा यत्कृतं पुरःकर्म पश्चात्कर्म वेत्यर्थः, 'पुनः' आलोचनोत्तरकालं प्रतिक्रामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिडं गोअरचरिआए, इत्यादि सूत्रं पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थश्चिन्तयेदिदं वक्ष्यमाणलक्षणमिति सूत्रार्थः ॥ ९१ ॥ 'अहो जिणेहिं' सूत्रं, 'अहो' विस्मये 'जिनैः' तीर्थकरै: 'असावया' अपापा 'वृत्तिः' वर्त्तना साधूनां दर्शिता
५ पिण्डैपणाध्य० १ उद्देशः
॥ १७९ ॥
Page #361
--------------------------------------------------------------------------
________________
Jain Education Inter
देशिता वा 'मोक्षसाधनहेतो:' सम्यग्दर्शनज्ञानचारित्र साधनस्य साधुदेहस्य 'धारणाय' संधारणार्थमिति सूत्रार्थः ।। ९२ ।। ततश्च - ' णमोक्कारेण' त्ति सूत्रं, नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन कृत्वा जिनसंस्तवं "लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो न यदि पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्यु|पजीवकस्तमेव कुर्यात् यावद्न्य आगच्छन्ति यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षण' स्तोककालं मुनिरिति सूत्रार्थः ॥ ९३ ॥ 'वीसमंत'त्ति सूत्रं, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, - 'हितं' कल्याणप्रापकमर्थ - वक्ष्यमाणं, किंविशिष्टः सन् ? - भावलाभेन - निर्जरादिनाऽर्थोऽस्येति लाभार्थिकः, यदि 'में' मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः ॥ ९४ ॥ एवं संचिन्त्योचितवेलायामाचार्य मामन्त्रयेद्, यदि गृह्णाति शोभनं नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम् अथ भणति त्वमेव प्रयच्छ, अत्रान्तरे - 'साहवो' त्ति सूत्रं, साधूंस्ततो गुर्वनुज्ञातः सन् 'चिअत्तेणं'ति मनःप्रणिधानेन निमन्त्रयेत् 'यथाक्रमं यथारत्नाधिकतया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मबान्धवाः 'इच्छेयुः' अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसंविभागदानेनेति सूत्रार्थः ॥९४-९५ ॥ 'अह कोई 'त्ति सूत्रं, अथ कश्चिनेच्छेत् साधुस्ततो भुञ्जीत 'एकको' रागादिरहित इति, कथं भुञ्जीतेत्यत्राह - 'आलोके भाजने' मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः 'साधुः' प्रव्रजितः 'यतं' प्रयत्नेन तत्रोपयुक्तः 'अपरिशाद' हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः ।। ९६ ।।
ainelibrary.org
Page #362
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः
५ पिण्डैपणाध्य. १ उद्देशः
॥१८॥
तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज संजए ॥ ९७ ॥ अरसं विरसं वावि, सूइअं वा असूइअं। उल्लं वा जइवा सुक्कं, मथुकुम्मासभोअणं ॥ ९८॥ उप्पण्णं नाइहीलिज्जा, अप्पं वा बहु फासुअं। मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवजिअं ॥ ९९ ॥ दुल्लहा उ मुहादाई, मुहाजीवीवि दुल्लहा । मुहादाई मुहाजीवी, दोऽवि गच्छंति सुग्गइं ॥ १० ॥ ति बेमि । पिंडेसणाए पढमो उद्देसो समत्तो ॥१॥ भोज्यमधिकृत्य विशेषमाह-तित्तगं वत्ति सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुकं वा आर्द्रकतीमनादि, कषायं वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारं तथाविवं शाकादि लवणोत्कटं वाऽन्यत्, एतत्तिक्तादि 'लब्धम् आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थ प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधुघृतमिव 'णो वामाओ हणुआओ दाहिणं हणुअं संचारजत्ति सूत्रार्थः॥९७॥ किंच-'अरसंति सूत्रं, अर
१वत्वात् यथा शीघ्र जेगिल्यते तथा. २ न वामानुनो दक्षिणं हनु संचारयेत्,
८०॥
Jain Education
For Private 3. Personal Use Only
djainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
सम्-असंप्राप्तरसंहिङ्ग्वादिभिरसंस्कृतमित्यर्थः, 'विरसं वापि' विगतरसमतिपुराणौदनादि 'सूचितं' व्यअनादियुक्तम् "असूचितं वा तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, 'आद्र' प्रचुरव्यञ्जनम् , यदिवा शुष्कं स्तोकव्यञ्जनं वा, किं तदित्याह-'मन्थुकुल्माषभोजनं' मन्थु-बदरचूर्णादि कुल्माषा:-सिद्धमाषा:, यवमाषा इत्यन्ये इति सूत्रार्थः॥९८॥ एतद्भोजनं किमित्याह-'उप्पण्णं'ति सूत्रं, 'उत्पन्नं' विधिना प्राप्त 'नातिहीलयेत्' सर्वथा न निन्देत् , अल्पमेतन्न देहपूरकमिति किमनेन?, बहु वा असारप्रायमिति, वाशब्दस्य व्यवहितः संबन्धः, किंविशिष्टं तदित्याह-'प्रासुक' प्रगतासु निर्जीवमित्यर्थः, अन्ये तु व्याचक्षते -अल्पं वा, वाशब्दाद्विरसादि वा, बहुप्रासुकं-सर्वथा शुद्धं नातिहीलयेदिति, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं 'मुधालब्धं' कोण्टलादिव्यतिरेकेण प्राप्त 'मुधाजीवी' सर्वथा अनिदानजीवी, जात्याद्यनाजीवक इत्यन्ये, भुञ्जीत 'दोषवर्जितं' संयोजनादिरहितमिति सूत्रार्थः ॥ ९९॥ एतद्दुरापमिति दर्शयति-दुल्लहत्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येती गच्छतः 'मुगति' सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया । ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्-जहाँ एगो परिव्वायगो सो एगं भागवयं उवडिओ, अहं तव गिहे
१ यथैकः परिवाजकः, स एक भागवतमुपस्थितः, अहं तव गृहे
दश०३१
Jain Education in
For Private & Personel Use Only
V
ijainelibrary.org
Page #364
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १८१ ॥
Jain Education In
वैरिसारतं करेमि, मम उदंतं वहाह, तेण भणिओ-जइ मम उदंतं न वहसि, एवं हवउ त्ति । सो से भागवओ सेजभत्तपाणादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहिं हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिव्वायगो तलाए व्हायओ गओ, तेण सो घोडओ दिट्ठो, आगंतुं भणइ-मम पाणीयत डे पोत्ती विस्सरिया, गोहो विसजिओ, तेण घोडओ दिट्ठो, आगंतुं कहियं, तेण भागवएण णायं, जहा-परिव्वायगेण कहिये । तेण परिव्वायगो भण्णति-जाहि, णाहं तव णिविद्धं उदंतं वहामि, णिविद्धं अप्पफलं | भवति । एरिसो मुधादाई ॥ मुधाजीविंमि उदाहरणं-एक्को राया धम्मं परिक्खई, को धम्मो ?, जो अणिब्वि भुंजह त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ बहवे कप्पडियादयो आगया, पुच्छिजंति- तुम्हे केण भुंजह ?, अन्नो भाइ-अहं मुहेण भुंजामि, अन्नो अहं पाएहिं, अन्नो- अहं हत्थेहिं, अन्नो- अहं लोगाणुग्गहेण, चेलगो भणइ - अहं मुहियाए । रण्णा पुच्छिअं कहं चिअ १, एगेण
१ वर्षात्रं करोमि ममोदन्तं वह, तेन भणितः - यदि ममोदन्तं न वहसि एवं भवत्विति स भागवतस्तस्मै शय्याभक्तपानादिनोदन्तं वहति । अन्यदा च तस्य घोटकश्चैौरैर्हतः, अतिप्रभातमिति कृत्वा जाल्यां बद्धः, स च परिव्राजकस्तटाके स्नातुं गतः, तेन स घोटको दृष्टः आगत्य भणति – मम पोतिका पानीयतटे विस्मृता, कर्मकरो विसृष्टः, तेन घोटको दृष्टः, आगत्य कथितं । तेन भागवतेन ज्ञातं यथा— परिव्राजकेन कथितं । तेन परिव्राजको भण्यते — याहि नाहं तव निर्विष्टं (ससेवं ) उदन्तं वहामि, निर्विष्टमल्पफलं भवति । ईदृशो मुधादायी । मुधाजीविन्युदाहरणम् – एको राजा धर्मं परीक्षते, को धर्मः ?, योऽनिर्विष्टं भुङ्क्ते इति, ततस्तत् परीक्षे इतिकृत्वा मनुष्याः संदिष्टाः, राजा मोदकान् ददाति तत्र बहवः कार्पटिकादय आगताः, पृच्छयन्ते — यूयं केन भुङ्गध्वम् ? अन्यो भणति - अहं मुखेन भुजे, अन्यः - अहं पादाभ्याम्, अन्यः - अहं हस्ताभ्याम्, अन्यः - अहं लोकानुग्रहेण, क्षुल्लको भणति – अहं मुधिकया । राज्ञा पृष्टं - कथमेव ?, एकेन
५ पिण्डैषणाध्य० १ उद्देशः
॥ १८१ ॥
jainelibrary.org
Page #365
--------------------------------------------------------------------------
________________
कहिअं-अहं कहगो अओ मुहेण, अण्णेण भणि-अहं लेहवाहगोअओ पाएहिं, अण्णेण भणिअं-अहं लेहगो अओ हत्थेहिं, भिक्खुणा भणिअं-अहं पब्बइओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसारविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य । एसो मुहाजीवित्ति सूत्रार्थः॥१०॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकवृत्तौ पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ॥१॥
पडिग्गहं संलिहिता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न
छड्डए ॥१॥ पिण्डैषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-'पडिग्गह'ति सूत्रं, 'प्रतिग्रह' भाजनं 'संलिख्य' प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया' अलेपं संलिह्य 'संयतः साधुः दुर्गन्धि वा
१ कथितम्-अहं कथकः अतो मुखेन, अन्येन भणितम्-अहं लेखवाहकः अतः पादाभ्यां, अन्येन भणितम्-अहं लेखकोऽतो हस्ताभ्याम्, अन्येन भणितम्-अहं भिक्षुरतो लोकानुग्रहेण, क्षुलकेन भणितम् अहं संजातसंसारवैराग्योऽतो मुधिकया । तदा स राजा एष धर्म इतिकृत्वाऽऽचार्यसमीपं गतः, प्रतिबुद्धः प्रवजितश्च, एष मुधाजीवीति.
Jan Education
For Private Personel Use Only
Mainelibrary.org
Page #366
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
५ पिण्डै|पणाध्य २ उद्देशः
॥ १८२॥
सुगन्धि वा भोजनजातं, गन्धग्रहणं रसायुपलक्षणं, 'सर्व' निरवशेष 'भुञ्जीत अश्नीयात् 'नोज्झेत्र नोत्सृजेत् किञ्चिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा, सर्व भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः। विचित्रा च सूत्रगतिरिति सूत्रार्थः॥१॥
सेजा निसीहियाए, समावन्नो अ गोअरे।अयावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥२॥
तओ कारणमुप्पण्णे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥३॥ विधिविशेषमाह-'सेज'त्ति सूत्रं, 'शय्यायां वसतौ 'नषेधिक्यां' खाध्यायभूमी, शय्यैव वाऽसमञ्जसनिषेधान्नैषेधिकी तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ अयावदर्थ भुक्त्वा न यावदर्थम्अपरिसमाप्तमित्यर्थः, णमिति वाक्यालङ्कारे । यदि तेन भुक्तेन 'न संस्तरेत्न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ॥२॥'तओ'त्ति सूत्रं, ततः 'कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्ये(न्वेषये)त्, अन्यथा सकृद्भुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः॥३॥
कालेण निक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं स
॥१८२॥
Jain Education inte
For Private Personal Use Only
hinelibrary.org
Page #367
--------------------------------------------------------------------------
________________
5555
मायरे ॥४॥अकाले चरसी भिक्खू , कालं न पडिलेहसि । अप्पाणं च किलामेसि, सं. निवेसं च गरिहसि ॥५॥ सइ काले चरे भिक्खू , कुजा पुरिसकारिअं। अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए ॥ ६॥ तहेवुच्चावया पाणा, भत्तट्टाए समागया। तं उजुअं न गच्छिज्जा, जयमेव परक्कमे ॥ ७ ॥ गोअरग्गपविट्ठो अ, न निसीइज कत्थई । कहं च न पबंधिज्जा, चिट्ठित्ता ण व संजए ॥ ८ ॥ अग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिआ न चिट्ठिज्जा, गोअरग्गगओ मुणी ॥ ९॥ समणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्टा, पाणटाए व संजए ॥१०॥ तमइक्कमित्तु न पविसे, नवि चिट्टे चक्खुगोअरे । एगंतमवक्कमित्ता, तत्थ चिट्ठिज संजए ॥ ११॥ वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥ १२ ॥ पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज भत्तट्टा, पाणट्टाए व संजए ॥१३॥
Jain Education in
For Private & Personal use only
Page #368
--------------------------------------------------------------------------
________________
५ पिण्डैषणाध्य. २ उद्देशः
दशवैका० IMI 'कालेणं ति सूत्रं, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्क्रामेद'भिक्षुर्वसतेभिक्षायै, हारि-वृत्तिःकालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता 'प्रतिक्रामेत् निवर्तेत । भणि च-खेतं कालो
भायणं तिन्निवि पहुप्पंति हिंडउत्ति अढ भंगा। 'अकालं च वर्जयित्वा' येन वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थ निगमनं, भिक्षावेलायां भिक्षां समाचरेत् , खाध्यायादिवेलायां खाध्यायादीनीति, उक्तं च-जोगो जोगो जिणसासणंमी'त्यादि, इति सूत्रार्थः ॥४॥ अकालचरणे दोषमाह-'अकाले'त्ति सूत्रं, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित् साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?, स तेनोच्यते-अकाले चरसि भिक्षो! प्रमादात्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो नवेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति सूत्रार्थः॥५॥यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सतित्ति सूत्रं, 'सति विद्यमाने 'काले' भिक्षासमये चरेद्भिक्षुः,
अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्, दा'चरेद्भिक्षुः' भिक्षार्थे यायात्, कुर्यात् पुरुषकारं, जङ्घाबले सति वीर्याचारं न लयेत्। तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेदु, वीर्याचाराराधनस्य निष्पन्नत्वात् , तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचेत्,
१ भणितं च-क्षेत्र कालो भाजनं त्रीण्यपि प्रभवन्ति हिण्डमानस्येत्यष्टौ भङ्गाः. २ योगो योगो जिनशासने.
यात्, कुर्यात् पुमक्षाकालोऽभिधीयते सति विद्यमाने स्त्रार्थः ॥६॥
॥१८३॥
For Private & Personel Use Only
hjainelibrary.org
Page #369
--------------------------------------------------------------------------
________________
Jain Education In
अपितु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ ६ ॥ उक्ता कालयतना, अधुना क्षेत्रयतनामाह - 'तहेव'त्ति, तथैव 'उच्चावचाः' शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थ समागता बलिप्राभृतिकादिष्वागता भवन्ति, 'तदृजुक' तेषामभिमुखं न गच्छेत्, तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ॥७॥ किं च 'गोअरगत्ति सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थी प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् 'कचिद्' गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबनीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥८॥ उक्ता क्षेत्रयतना, द्रव्ययतनामाह - 'अग्गलं 'ति सूत्रं, 'अर्गलं' गोपुरकपाटा दिसंबन्धिनं 'परिघं' नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपार्ट' द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादोषात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः ॥ ९ ॥ उक्ता द्रव्ययतना, भावयतनामाह - 'समणं' ति सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्ण वापि 'कृपणं वा' पिण्डोलकं 'वनीपक' पञ्चानां वनीपका) नामप्यन्यतमम् 'उपसंक्रामन्तं' सामीप्येन गच्छन्तं गतं वा भ क्तार्थ पानार्थ वा 'संयतः साधुरिति सूत्रार्थः ॥ १० ॥ 'त'मिति सूत्रं, 'तं' श्रमणादिम् 'अतिक्रम्य' उल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे । कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र ति
ainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः
SHASKA5
५ पिण्डैपणाध्य. २ उद्देशः
॥१८४॥
%
25A5%
2
छेत् संयत इति सूत्रार्थः ॥११॥ अन्यथैते दोषा इत्याह-वणीमगस्स'त्ति सूत्रं, 'वनीपकस्य वा तस्येत्येतच्छ्रमणाापलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्-अहो अलोकज्ञतैतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः॥१२॥ तस्मान्नैवं कुर्यात्, किंतु-पडिसेहित्ति सूत्रं, प्रतिषिद्धे वा दत्ते वा ततः' स्थानात् 'तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्रामेद्भक्तार्थ पानार्थं वापि संयत इति सूत्रार्थः॥१३॥
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसञ्चित्तं, तं च संलंचिआ दए ॥ १४ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १५ ॥ उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं, तं च संमद्दिआ दए ॥ १६ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ १७ ॥ सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं। मुणालि सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥ १८॥ तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवजए ॥ १९ ॥ तरुणिअं वा छिवाडिं, आमिअं भजिअं सई । दितिअं पडिआइक्खे,
॥१८४॥
5
Jain Education in
For Private
Personel Use Only
ainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
Jain Education Inte
न मे कप्पइ तारिसं ॥ २० ॥ तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीमं, आमगं परिवज्जए ॥ २१ ॥ तहेव चाउलं पिट्टं, विअडं वा तत्तनिव्वुडं । तिलपिटुपूइपिन्नागं, आमगं परिवज्जए ॥ २२ ॥ कविट्टं माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥ २३ ॥ तहेव फलमंथूणि बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए ॥ २४ ॥
परपीडाप्रतिषेधाधिकारादिदमाह - 'उप्पलति सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि 'कुमुदं वा' गर्दभकं वा 'मगदन्तिकां' मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तं - शाल्मलीपुष्पादि तच्च 'संलक्ष्य' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ १४ ॥ 'तारिसं'ति सूत्रं तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ १५ ॥ एवं तच संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम् । आह् एतत्पूर्वमप्युक्तमेव - 'संमदमाणी पाणाणि बीआणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषाभिधानाददोषः ।। १६-१७ ॥ तथा 'सालुअं' ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां पर्वव
jainelibrary.org
Page #372
--------------------------------------------------------------------------
________________
दशवैका०
8ल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनालौ प्रतीतौ, तथा 'मृणालिका' पद्मिनीकन्दोत्था 'सर्षपना- ५ पिण्डेहारि-वृत्तिः
लिका सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिवृतं' सचित्तम् । एतच्चानिवृतग्रहणं सर्वत्राभिसंबध्यत इति पणाध्य० सूत्रार्थः॥१८॥ किंच-तरुणयंति सूत्रं, तरुणं वा 'प्रवालं' पल्लवं 'वृक्षस्य' चिश्चिणिकादेः 'तृणस्य वा' म
२ उद्देशः धुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादेः 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥१९॥ तथातरुणिति सूत्रं, 'तरुणां वा' असंजातां 'छिवाडिमिति मुद्गादिफलिम् 'आमाम्' असिद्धां सचेतना, || तथा भर्जितां 'सकृद्' एकवारं, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः॥२०॥ 'तहा कोलं'ति सूत्रं, तथा 'कोलं' बदरम् 'अखिन्नं वह्नयुदकयोगेनानापादितविकारान्तरं, 'वेणुक' वंशकरिलं 'कासवनालिअं' श्रीपर्णीफलम्, अखिन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीमं नीमफलमाम परिवर्जयेदिति सूत्रार्थः॥ २१ ॥'तहेव'त्ति सूत्रं, तथैव तान्दुलं पिष्टं, लोहमित्यर्थः, विकटं वा-शुद्धोदकं तथा तप्तनिवृतं कथितं सत् शीतीभूतम् , तप्तानिवृतं वा-अप्रवृत्तत्रिदण्डं, तिलपिष्टं-तिललोह, 'पूतिपिण्याकं सर्षपखलमाम परिवर्जयेदिति सूत्रार्थः ॥ २२॥ 'कविट्ठति सूत्रं, 'कपित्थं कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' सपत्रजालकं मूलवर्तिका' मूलकन्दचक्कलिम् 'आमाम् अपक्कामशस्त्रपरिणतां खकायशस्त्रा- ॥१८५॥ दिनाविध्वस्ताम् , अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं, मनसापि न प्रार्थयेदिति सूत्रार्थः ॥२३॥ तहेवत्ति
MESSAGE
For Private & Personel Use Only
Brjainelibrary.org
Page #373
--------------------------------------------------------------------------
________________
सूत्रं, तथैव 'फलमन्थून्' बदरचूर्णान् 'बीजमन्थून यवादिचूर्णान् ज्ञात्वा प्रवचनतो बिभीतक' बिभीतकफलं प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥२४॥
समुआणं चरे भिक्खू, कुलमुच्चावयं सया। नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिजा, न विसीइज पंडिए । अमुच्छिओ भोअणमि, मायण्णे एसणारए ॥ २६ ॥ बहुं परघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥ २७॥ सयणासणवत्थं वा, भत्तं पाणं व संजए ।
अदितस्स न कपिज्जा, पञ्चक्खेवि अदीसओ॥२८॥ विधिमाह-'समुआणं ति सूत्रं, समुदानं भावभक्ष्यमाश्रित्य चरेद्भिक्षुः, केत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथापरिपाट्येव चरेत् 'सदा' सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् 'उत्सृतम्' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवा- दिप्रसङ्गादिति सूत्रार्थः ॥२५॥ किंच-अदीण'त्ति सूत्रं, 'अदीनों द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्त्तनम् 'एषयेद्' गवेषयेत्, 'न विषीदेद' अलाभे सति विषादं न कुर्यात् 'पण्डितः साधुः 'अमूञ्छितः'
+%AANAA
GRAA5%
en Education
For Private
Personal Use Only
Chainelibrary.org
Page #374
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥१८६॥
अगृहो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति 'एषणारतः' उद्गमोत्पादनैषणापक्षपातीति सूत्रार्थः४५ पिण्डै॥२६॥ एवं च भावयेत्-'बहुं ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधम्'ाषणाध्य. अनेकप्रकारं खाद्यं वाद्यम्, एतच्चाशनाद्युपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददातीति न रोषं कु- २ उद्देशः र्यात्, किंतु-'इच्छया दद्यात् परो न वेति इच्छा परस्य, न तत्रान्यत् किश्चिदपि चिन्तयेद, सामायिकबाधनादिति सूत्रार्थः॥२७॥ एतदेव विशेषेणाह-'सयण'त्ति सूत्रं, शयनासनवस्त्रं चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः॥२८॥
इथिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अणं फरुसं वए ॥ २९ ॥ जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्नेसमाणस्स, सामण्णम
णुचिट्ठइ ॥३०॥ 'इत्थिति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथाविधं नपुंसकं वा, 'डहरं तरुणं 'महल्लक वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादि, पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकर
॥१८६॥ णेन । शेषं पूर्ववदिति सूत्रार्थः ॥ २९ ॥ तथा-जे ण वंदि'त्ति सूत्रं, यो न वन्दते कश्चिद्गृहस्थादिःन तस्मै
Jain Education in
For Private & Personel Use Only
Plainelibrary.org
Page #375
--------------------------------------------------------------------------
________________
कुप्येत् तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षत् । 'एवम् उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः॥३०॥
सिआ एगइओ लटुं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दणं सयमायए ॥ ३१ ॥ अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥ ३२ ॥ सिआ एगइओ लड़े, विविहं पाणभोअणं । भद्दगं भदगं भुच्चा, विवन्नं विरसमाहरे ॥ ३३ ॥ जाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्टो सेवए पंतं, लूहवित्ती सुतोसओ ॥ ३४॥ पूअणट्ठा जसोकामी, माणसम्माणकामए । बहुं पसवई पावं, मायासलं च कुव्वइ ॥ ३५॥ खपक्षस्तेयप्रतिषेधमाह-'
सित्ति सूत्रं, 'स्यात् कदाचिद् 'एकः' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमासाहारं 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति-किमित्यत आह-मा
मम 'इदं भोजनजातं दर्शितं सद्दष्ट्राऽऽचार्यादिः "खयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥३१॥ अस्य दोषमाह-'अत्तहत्ति सूत्र, आत्मार्थ एव जघन्यो-गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः
वश०३२
Jain Education
For Private
Personel Use Only
Page #376
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १८७ ॥
Jain Education In
सन् क्षुद्र भोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह - 'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥ ३२ ॥ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते - 'सिअ'त्ति सूत्रं, स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पान भोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्ण' विगतवर्णमाम्लखलादि 'विरसं' विगतरसं - शीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ॥ ३३ ॥ स किमर्थमेवं कुर्यादित्यत आह- 'जाणंतु'त्ति सूत्रं, जानन्तु तावन्मां 'श्रमणा' शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः' संयमवृत्तिः' 'सुतोष्यः' येन केनचित्तोषं नीयत इति सूत्रार्थः ॥ ३४ ॥ एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअणट्ठ'त्ति सूत्रं, 'पूजार्थम्' एवं कुर्वतः खपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानः- वस्त्रपात्रादिलाभनिमित्तः सन्मानः, स चैवंभूतः 'बहु' अतिप्रचुरं प्रधानसंक्लेशयोगात् 'प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च करोतीति सूत्रार्थः ॥ ३५ ॥
५ पिण्डैषणाध्य० २ उद्देशः
॥ १८७ ॥
ainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
सुरं वा मेरगं वावि, अन्नं वा मजगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥ ३६ ॥ पियए एगओ तेणो, न मे कोइ विआणइ । तस्स पस्सह दोसाइं, निअर्डिं च सुणेह मे ॥ ३७॥ वडई सुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो अ अनिव्वाणं, सययं च असाहुआ ॥ ३८॥ निञ्चविग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंतेवि, न आराहेइ संवरं ॥ ३९ ॥ आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि ण गरिहंति, जेण जाणंति तारिसं ॥ ४०॥ एवं
तु अगुणप्पेही, गुणाणं च विवजए । तारिसो मरणंतेऽवि, ण आराहेइ संवरं ॥४१॥ प्रतिषेधान्तरमाह-'सुरं वत्ति सूत्र-सुरां वा पिष्टादिनिष्पन्नां, 'मेरकं वापि प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा 'माद्यं रसं सीवादिरूपं 'ससाक्षिक' सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदित्याह-यशः संरक्षनात्मनः, यशःशब्देन संयमोऽभिधीयते, अन्ये तु ग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत
१ सदा परित्यागे साक्षिणः केवल्यादयो ये तैः प्रतिसिद्धं, अरिहंतसक्खियमित्याद्युक्तेर्भवन्त्येव ते साक्षिणः.
HOCHOATGAGAGASISISSA
Jan Education
For Private
Personel Use Only
ONainelibrary.org
Page #378
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥१८८॥
इति सूत्रार्थः ॥ ३६॥ अत्रैव दोषमाह-'पियएत्ति सूत्रं, पिबति ‘एको धर्मसहायविप्रमुक्तोऽल्पसागारि-४५ पिण्डैकस्थितो वा 'स्तेन चौरोऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, षणाध्य तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च' मायारूपां शृणुत ममेति सूत्रार्थः ॥ ३७॥ २ उद्देश 'वड्डइ'त्ति सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भावः प्रत्युपलब्धाप-18 लापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुः, अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा 0 अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः॥३८॥ किंच-निचुब्विग्गो'त्ति सूत्रं, स इत्थंभूतो 'नित्योद्विग्नः' सदाऽप्रशान्तो यथा 'स्तनः' चौरः 'आत्मकर्मभिः' खदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः 'तादृशः' क्लिष्टसत्त्वो'मरणान्तेऽपि चरमकालेऽपि नाराधयति 'संवरं चारित्रं, सदैवाकुशलबुद्ध्या तबीजाभावादिति सूत्रार्थः ॥ ३९॥ तथा-'आयरिए'त्ति सूत्रं, आचार्यान्नाराधयति, अशुद्धभावत्वात्-श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं 'गर्हन्ते' कुत्सन्ति, किमिति ?-येन जानन्ति 'तादृशं दुष्टशीलमिति सूत्रार्थः॥४०॥'एवं तु'त्ति सूत्रं, "एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान्-प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'गुणानां च अप्रमादादीनां खग
॥१८॥ तानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जक' त्यागी 'तादृशः' क्लिष्टचित्तो मरणान्तेऽपि नाराधयति। 'संवर' चारित्रमिति सूत्रार्थः ॥४१॥
Jain Education in
For Private & Personel Use Only
X
ainelibrary.org
Page #379
--------------------------------------------------------------------------
________________
तवं कुव्वइ मेहावी, पणीअं वजए रसं । मजप्पमायविरओ, तवस्सी अइउक्कसो ॥ ४२ ॥ तस्स पस्सह कल्लाणं, अणेगसाहुएइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥ ४३ ॥ एवं तु सगुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥ ४४ ॥ आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण
पूयंति, जेण जाणंति तारिसं ॥ ४५ ॥ यतश्चैवमत एतद्दोषपरिहारेण तवंति सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती 'प्रणीतं' स्निग्धं वर्जयति 'रसं' घृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपखी' साधुः 'अत्युत्कर्षः' अहं तपखीत्युत्कर्षरहित इति सूत्रार्थः॥ ४२ ॥'तस्स'त्ति सूत्रं, 'तस्य' इत्थंभूतस्य पश्यत 'कल्याणं' गुणसंपद्रूपं संयम, किंविशिष्टमित्याह-अनेकसाधुपूजितं, पूजितमिति-सेवितमाचरितं, 'विपुलं' विस्तीर्ण विपुलमोक्षावहत्वात् 'अर्थसंयुक्त' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत 'में ममेति सूत्रार्थः॥४३॥ एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणान्अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा 'अगुणानां च प्रमादादीनां खगतानामनासेवनन परगतानां
SECSIRSABKAREE
Jain Education in
For Private Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
k
दशवैका. हारि-वृत्तिः ॥१८९॥
KASARAKAR
चाननुमत्या 'विवर्जक' त्यागी 'तादृशः' शुद्धवृत्तो 'मरणान्तेऽपि' चरमकालेऽप्याराधयति 'संवर' चारित्रं, ५ पिण्डैसदैव कुशलबुद्ध्या तबीजपोषणादिति सूत्रार्थः॥ ४४ ॥ तथा 'आयरिए'त्ति सूत्रं, आचार्यानाराधयति, पणाध्य. शुद्धभावत्वात्, श्रमणांश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति,६२ उद्देशः किमिति ?, येन जानन्ति 'तादृशं शुद्धवृत्तमिति सूत्रार्थः ॥ ४५ ॥
तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुव्वई देवकिव्विसं ॥४६॥ लणवि देवत्तं, उववन्नो देवकिव्विसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं? ॥ ४७ ॥ तत्तोवि से चइत्ताणं, लब्भिही एलमूअयं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥ ४८ ॥ एअं च दोसं दट्टणं, नायपुत्तेण भासिअं । अणुमा
यपि मेहावी, मायामोसं विवजए ॥ ४९ ॥ स्तेनाधिकार एवेदमाह-त'त्ति सूत्रं, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्विषं करोति-किल्बिषिकं कर्म निर्वतयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम् , अथवा वक्ति-साधव एव
॥१८९॥
Jain Education in
For Private Personal use only
IT
rainelibrary.org
Page #381
--------------------------------------------------------------------------
________________
क्षपकाः, तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्यरूपः, एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किश्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः॥४६॥ अयं चेत्थंभूतः 'लभूण'त्ति सूत्रं, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो 'देवकिल्बिषे देवकिल्बिषिका ये, तत्राप्यसौ न जानात्यविशुद्धावधिना, किं मम कृत्वा 'इदं फलं' किल्बिषिकदेवत्वमिति सूत्रार्थः ॥ ४७ ॥ अत्रैव दोषान्तरमाह-तत्तोवित्ति सूत्रं, 'ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते 'एलमूकताम् अजाभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, 'बोधिर्यत्र सुदुर्लभः' सकलसंपन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्रामोत्येलमूकतामिति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः॥४८॥ प्रकृतमुपसंहरति-'एअं चत्ति सूत्रं, एनं च दोषम्-अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो 'ज्ञातपुत्रेण भगवता वर्द्धमानेन 'भाषितम्' उक्तम् 'अणुमात्रमपि स्तोकमात्रमपि किमुत प्रभूतं? 'मेधावी' मर्यादावती 'मायामृषावादम् अनन्तरोदितं 'वर्जयेत् परित्यजेदिति सूत्रार्थः ॥४९॥
सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहिइं
PAISAGISAGALASSIALISASAASAS
Jain Education
Deta
For Private & Personel Use Only
Wrjainelibrary.org
Page #382
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १९० ॥
Jain Education Int
दिए, तिव्वलज्जगुणवं विहरिजासि ॥ ५० ॥ तिबेमि समत्तं पिंडेसणानामज्झयणं पंचमं ॥ ५ ॥
अध्ययनार्थमुपसंहरन्नाह - 'सिक्खिऊण' त्ति सूत्रं, 'शिक्षित्वा' अधीत्य 'भिक्षेषणाशुद्धिम्' पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह - 'संयतेभ्यः' साधुभ्यो 'बुद्धेभ्यः' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याह - 'तत्र' भिक्षैषणायां 'भिक्षुः साधुः 'सुप्रणिहितेन्द्रियः' श्रोत्रादिभिर्गाढं तदुपयुक्तः 'तीव्रलज्ज' उत्कृष्टसंयमः सन् अनेन प्रकारेण गुणवान् विहरेत् - सामाचारीपालनं कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः । साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातं पिण्डैषणाध्ययनम् ॥ ५० ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकशब्दार्थवृत्तौ पिण्डैषणाध्ययनं समाप्तम् ॥ ५ ॥
५ पिण्डैषणाध्य०
२ उद्देशः
॥ १९० ॥
jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________
अथ महाचारकथाख्यं षष्ठमध्ययनम्। अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता खाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-"गोअरग्गपविट्ठो उ, न निसीएज कत्थइ । कहं च न पबंधेजा, चिट्ठित्ता ण व संजए॥१॥” इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच तत्त्वतः प्रानिरूपितमेवेत्यतिदिशन्नाह
जो पुर्दिव उद्दिट्ठो आयारो सो अहीणमइरित्तो । सच्चेव य होइ कहा आयारकहाए महईए ॥ २४५ ॥ व्याख्या-यः 'पूर्व क्षुल्लकाचारकथायां निर्दिष्ट' उक्तः 'आचारों ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम् , आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
१ गोचरामप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबन्धयेत् स्थित्वा च संयतः ॥१॥
Jain Education Intel
For Private
Personal Use Only
nelibrary.org
Page #384
--------------------------------------------------------------------------
________________
वशवैका हारि-वृत्तिः ॥१९१॥
६महाचारकथाध्य. २ उद्देशः
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ॥१॥ रायाणो रायमच्चा य, माहणा अदुव खत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो? ॥२॥ तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥ ३ ॥ हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिटिअं ॥ ४॥ नन्नत्थ एरिसं वुत्तं, जे लोए परमदु
चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥ ५॥ अस्य व्याख्या 'ज्ञानदर्शनसंपन्नं ज्ञानं-श्रुतज्ञानादिदर्शन-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं 'संयमें पञ्चाश्रवविरमणादौ'तपसिच'अनशनादौरतम्'आसक्तं, गणोऽस्यास्तीति गणीतंगणिनम्-आचार्यम् 'आगमसंपन्नं विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत्, 'उद्याने' कचित्साधुपायोग्ये 'समवसृतं स्थितं धर्मदेशनार्थ वा प्रवृत्तमिति सूत्रार्थः॥१॥ तत्किमित्याह-रायाणोत्ति सूत्रं, 'राजानों नरपतयः 'राजामात्याच' मत्रिणः'ब्राह्मणा' प्रतीताः 'अदुव'त्ति तथा क्षत्रियाः' श्रेष्ठ्यादयः पृच्छन्ति 'निभृतात्मानः' असंभ्रान्ता रचिताञ्जलयः कथं 'भे' भवताम् 'आचारगोचरः' क्रियाकलापः स्थित इति सूत्रार्थः॥२॥'तेसिंति सूत्रं,
॥
9
॥
JainEducationiraN
For Private
Personal Use Only
inelibrary.org
Page #385
--------------------------------------------------------------------------
________________
24-25**************
'तेभ्यो' राजादिभ्यः 'असौ गणी 'निभृतः' असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्यां, 'सर्वभूतसुखावहः' सर्वप्राणिहित इत्यर्थः, 'शिक्षया' ग्रहणासेवनरूपया 'सुसमायुक्तः' सुष्टु-एकीभावेन युक्तः 'आख्याति कथयति 'विचक्षणः पण्डित इति सूत्रार्थः॥३॥ 'हदित्ति सूत्रं, हन्दीत्युपप्रदर्शने, तमेनं 'धमार्थकामाना मिति धर्म:-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा-मुमुक्षवस्तेषां 'निर्ग्रन्थानां' बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद 'आचारगोचरं' क्रियाकलापं 'भीम' कर्मशवपेक्षया रौद्रं 'सकलं' संपूर्ण 'दुरधिष्ठं क्षुद्रसत्त्वैर्दुराश्रयमिति सूत्रार्थः। धर्मार्थकामानामित्युक्तं, तदेतत्सूत्रस्पर्शनियुक्त्या निरूपयति-तत्र धर्मनिक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह
धम्मो बावीसविहो अगारधम्मोऽणगारधम्मो अ । पढमो अ बारसविहो दसहा पुण बीयओ होइ ॥ २४६ ॥ व्याख्या-धर्मो 'द्वाविंशतिविधः' सामान्येन द्वाविंशतिप्रकारः, 'अगारधर्मो' गृहस्थधर्मः 'अनगारधर्मश्च'। साधुधः, 'प्रथमच' अगारधर्मो द्वादशविधः, दशधा पुनः 'द्वितीया' अनगारधर्मों भवतीति गाथासमासार्थः॥ व्यासार्थ वाह. पंच य अणुव्वयाई गुणव्वयाइं च होंति तिन्नेव । सिक्खावयाई चउरो गिहिधम्मो बारसविहो अ ॥ २४७ ॥ व्याख्या-पश्चाणुव्रतानि-स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येव-दिग्वतादीनि |
Jan Education
For Private
Personel Use Only
Collainelibrary.org
Page #386
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १९२ ॥
Jain Education Int
शिक्षापदानि चत्वारि - सामायिकादीनि, गृहिधर्मी द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपं चावश्यके चर्चितत्वान्नोक्तमिति गाथार्थः ॥ साधुधर्ममाह -
खंती अ मद्दवऽज्जव मुत्ती तवसंजमे अ बोद्धव्वे । सच्चं सोचं आकिंचणं च बंभं च जइधम्मो ॥ २४८ ॥
व्याख्या - क्षान्तिश्च मार्दवम् आर्जवं मुक्तिः तपःसंयमौ च बोद्धव्यौ सत्यं शौचमाकिञ्चन्यं ब्रह्मचर्यं च य|तिधर्म इति गाथाक्षरार्थः । भावार्थः पुनर्यथा प्रथमाध्ययने ॥
धम्मो एसुइट्ठो अत्थस्स चउव्विहो उ निक्खेवो । ओहेंण छव्विहऽत्थो चउसट्ठिविहो विभागेणं ॥ २४९ ॥
व्याख्या-धर्म एष 'उपदिष्टो' व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतुर्विधस्तु निक्षेपो-नामादिभेदात्, तत्र 'ओघेन' सामान्यतः षडिधोऽर्थ आगमनोआगमव्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो 'विभागेन' विशेषेणेति गाथासमुदायार्थः ॥ अवयवार्थ त्वाह
धन्नाणि रयण थावर दुपयचउप्पय तहेव कुविअं च । ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो ॥ २५० ॥
व्याख्या- 'धान्यानि' यवादीनि, रत्नं सुवर्ण स्थावरं - भूमिगृहादि द्विपदं - गन्र्यादि चतुष्पदं - गवादि तथैव कुप्यं च ताम्रकलशाद्यनेकविधम् । ओघेन षड्विधोऽर्थ 'एषः' अनन्तरोदितः 'धीरैः' तीर्थकरगणधरैः 'प्रज्ञप्तः' प्ररूपित इति गाथार्थः । एनमेव विभागतोऽभिधित्सुराह
१ चरित्तधम्मो समणधम्मो इत्यत्र चूर्णिकृद्भिर्विवृत्योक्तेः संलीनतासंयमादी वा व्याख्यानादेवमाहुः.
६ महाचारकथाध्य०
२ उद्देशः
॥ १९२ ॥
ainelibrary.org
Page #387
--------------------------------------------------------------------------
________________
दश० ३३
Jain Education Internation
चवीसा चवीसा तिगदुगदसहा अणेगविह एव । सव्वेसिंपि इमेसि विभागमहयं पवक्खामि ॥ २५१ ॥
व्याख्या - चतुर्विंशतिः चतुर्विंशतीति चतुर्विंशतिविधो धान्यार्थी रत्नार्थश्च 'त्रिद्विदशधे 'ति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थः दशविधञ्चतुष्पदार्थ, 'अनेकविध एवेत्यनेकविधः कुप्यार्थः सर्वेषामप्यमीषां चतुर्वि शत्यादिसंख्याभिहितानां धान्यादीनां 'विभाग' विशेषम् 'अर्थ' अनन्तरं संप्रवक्ष्यामीत्यर्थः ॥ धन्नाई चउव्वीसं जव१गोहुम २ सालि ३ वीहि ४ सट्ठीआ५ । कोद्दव ६ अणुया७ कंगूट रालग९ तिल १० मुग्ग११ मासा १२ य ॥ २५२ ॥ अयसि १३ हरिमन्थ १४ तिउडग १५ निप्फाव १६ सिलिंद १७रायमासा१८अ । इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह २३ धन्नगकलाया २४ ॥
व्याख्या - धान्यानि चतुर्विंशतिः, यवगोधूमशालिनीहिषष्टिकाः कोद्रवाणुकाः कङ्गुरालगतिलमुद्गमाषाश्च अतसीहरिमन्थत्रिपुटकनिष्पावसिलिन्द्रराजमाषाश्च इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिकसिद्धान्येव, नवरं षष्टिकाः-शालिभेदाः कङ्गः-उदकङ्गुः तद्भेदो रालकः हरिमन्थाः - कृष्णचणकाः निष्पावा- वल्ला: राजमाषाः - चवलकाः शिलिन्दा - मकुष्ठाः धान्यकं -कुस्तुम्भरी कलायका - वृत्तचणका इति गाथाद्वयार्थः ॥ उक्तो धान्यविभागः, अधुना रत्नविभागमाह
रयणाणि चव्वीसं सुवण्णतउतंबरययलोहाई । सीसगहिरण्णपासाणवइर मणिमोत्तिअपवालं ॥ २५४ ॥ संखो तिणिसागुरुचंदणाणि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दुव्वोसहाई च ।। २५५ ॥ व्याख्या - रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजत लोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवा
ninelibrary.org
Page #388
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १९३ ॥
Jain Education Inter
लानि । शङ्खतिनिशागरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि च । एतान्यपि प्रायो लौकिकसिद्धान्येव नवरं रजतं रूप्यम् हिरण्यं रूपकादि पाषाणा-विजातीयरत्नानि मणयोजात्यानि । तिनिशो-वृक्षविशेषः अमिलानि - ऊर्णावस्त्राणि काष्ठानि - श्रीपर्ण्यादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वालाः चमर्यादीनां द्रव्यौषधानि - पिप्पल्यादीनीति गाथाद्वयार्थः ॥ उक्तो रत्नविभागः, स्थावरादिविभागमाह
भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअव्वं । चकारवद्धमाणुस दुविहं पुण होइ दुपयं तु ।। २५६ ॥
व्याख्या - भूमिगृहाणि तरुगणाश्च चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोघतः स्थावरं मन्तव्यं, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ?, खगतान् भेदान्, तद्यथा - भूमिः - क्षेत्रं, तच त्रिधा - सेतु केतु सेतुकेतु च, गृहाणि प्रासादाः, तेऽपि त्रिविधाः -खातोत्छ्रितोभयरूपाः, तरुगणा नालिकेर्याधारामा इति, 'चक्रारबद्धमानुष' मिति चक्रारबद्धं - गन्र्यादि मानुषं - दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः ॥ उक्तं स्थावरादि, चतुष्पदमाह -
गावी महिसी उट्ठा अयएलगआस आसतरगा अ । घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ ।। २५७ ॥
व्याख्या - गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्तिनञ्चतुष्पदं भवति दशधा
६ धर्मार्थ
कामा०
२ उद्देशः
॥ १९३ ॥
Page #389
--------------------------------------------------------------------------
________________
64060ARTARUHUSISHA
तु, एते गवादयः प्रतीता एव, नवरमश्वा-वाल्हीकादिदेशोत्पन्ना जात्याः अश्वतरा-वेगंसराः अजात्या घोका इति गाथार्थः ॥ उक्तं चतुष्पदं, कुप्यमाह
नाणाविहोवगरणं णेगविहं कुप्पलक्खणं होइ । एसो अत्थो भणिओ छव्विह चउसट्ठिभेओ उ ॥ २५८ ।। व्याख्या-'नानाविधोपकरणं' ताम्रकलशकडिल्लादि जातितः अनेकविधं व्यक्तितः कुप्यलक्षणं भवति । 'एषः' अनन्तरोदितोऽर्थों 'भणित' उक्तः षविधः, चतुःषष्टिभेदस्तु ओघविभागाभ्यां प्रकृतोपयोगो द्रव्या! इति गाथार्थः॥ उक्तोऽर्थः, साम्प्रतं काममाह
कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो । संपत्तो चउदसहा दसहा पुण होअसंपत्तो ॥ २५९॥ व्याख्या-कामश्चतुर्विशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः, संप्राप्तः 'चतुर्दशधा-चतुर्दशप्रकार, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः ॥ व्यासार्थ त्वाह, तत्राप्यल्पतरवक्तव्य-18 वादसंप्राप्तमाह___तत्थ असंपत्तो अत्थो १ चिंता २ तह सद्ध ३ संसरणमेव ४ विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ तब्भावो ९ ॥२६॥
व्याख्या-तत्रासंप्राप्तोऽयं कामः, 'अर्थे ति अर्थनमर्थः अदृष्टेऽपि विलयादौ, श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता, तथा श्रद्धा-तत्संगमाभिलाषा, संस्मरणमेव-संकल्पिकतद्रूपस्यालेख्यादिदर्शनं, वियोगतः पुनः पुनरतिविक्लवता-तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता,
CARRAROS
Jain Education Intel
KALLinelibrary.org
Page #390
--------------------------------------------------------------------------
________________
दशवैका लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं, प्रमादः-तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम् , उन्मादो-नष्टचित्त-1||
६ धर्मार्थहारि-वृत्तिः । तया आलजालभाषणं, तद्भावना-स्तम्भादीनामपि तदबुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः॥
कामा० Pा मरणं १० च होइ दसमो संपत्तंपिअ समासओ वोच्छं । दिट्ठीए संपाओ १ दिट्ठीसेवा य संभासो २ ॥ २६१॥
| २ उद्देशः ॥ १९४॥
व्याख्या-मरणं च-शोकातिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुन: संपातः स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा च-भावसारं तदृष्टेदृष्टिमेलनं,
संभाषणम्-उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः॥ XI हसिअ ३ललिअ ४उवगूहिअ ५दंत ६नहनिवाय ७चुंबणं ८होइ।आलिंगण ९मायाणं १०कर ११ सेवण १२संग १३किड्डा १४ अ ॥२६२।।
व्याख्या-हसितं-वक्रोक्तिगर्भ प्रतीतं ललितं-पाशकादिक्रीडा उपरहितं-परिष्वक्तं दन्तनिपातो-दशनगच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति-चुम्बनविकल्पः आलिङ्गनम्-ईषत्स्पर्शनम् आदानं
कुचादिग्रहणं 'करसेवणं'ति प्राकृतशैल्या करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रम् आसेवनं | -मैथुनक्रिया अनङ्गक्रीडा च-अस्यादावर्थक्रियेति गाथार्थः । उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपनते अभिधित्सुराह
॥१९४॥ धम्मो अत्थो कामो भिन्ने ते पिंडिया पडिसवत्ता । जिणवयणं उत्तिन्ना असवत्ता होंति नायव्वा ॥ २६३ ।।। व्याख्या-धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपत्नाः' परस्परविरोधिनः लोके कुप्रवच
25545ASAROSASC05
Jain Education
For Private & Personel Use Only
Foldjainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
Jain Education In
नेषु च यथोक्तम्- " अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ १ ॥ इत्यादि” एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णाः ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वखरूपतो वा निश्चयेन 'असपत्ना:' परस्पराविरोधिनो भवन्ति | ज्ञातव्या इति गाथार्थः ॥ तत्र व्यवहारेणाविरोधमाह -
जिणवयणंमि परिणए अवत्थविहिआणुठाणओ धम्मो । सच्छासयप्पयोगा अत्थो वीसंभओ कामो ॥ २६४ ॥
व्याख्या - जिनवचने यथावत्परिणते सति अवस्थोचित विहितानुष्ठानात् स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्र म्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः । अधुना निश्चयेनाविरोधमाह -
धम्मस्स फलं मोक्खो सासयमडलं सिवं अणावाहं । तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ।। २६५ ॥
व्याख्या - धर्मस्य निरतिचारस्य फलं 'मोक्षो' निर्वाणं, किंविशिष्टमित्याह - 'शाश्वतं ' नित्यम् 'अतुलम्' अनन्यतुलं 'शिव' पवित्रम् 'अनाबाधं' बाधावर्जितमेतदेवार्थः 'तं' धर्मार्थ मोक्षमभिप्रेताः - कामयन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः ॥ एतदेव दृढयन्नाह -
परलोगु मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिंति अविहिन्नू । सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ ॥ २६६ ॥ व्याख्या - 'परलोको' जन्मान्तरलक्षणो 'मुक्तिमार्गो' ज्ञानदर्शनचारित्राणि नास्त्येव 'मोक्ष' सर्वकर्मक्षय
Cainelibrary.org
Page #392
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
६ धर्मार्थ
७२४२०५२
-5
कामा० २ उद्देशः
॥१९५॥
लक्षणः 'इति' एवं ब्रुवते 'अविधिज्ञा' न्यायमार्गाप्रवेदिनः, अत्रोत्तरं-'स परलोकादिः अस्त्येव 'अवितथा' सत्यो 'जिनमते वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः॥ ४ ॥ व्याख्याता काचित्सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्धः-इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह-'णण्णत्यत्ति सूत्रं न 'अन्यत्र' कपिलादिमते 'ईदृशम्' उक्तमाचारगोचरं वस्तु यत् 'लोके' प्राणिलोके 'परमदुश्चरम्' अत्यन्तदुकरमित्यर्थः, ईदृशं च 'विपुलस्थानभाजिन' विपुलस्थानं-विपुलमोक्षहेतुत्वात् संयमस्थानं तद्भजते-सेवते तच्छीलश्च यस्तस्य, न भूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः ॥५॥ ___ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा
तहा ॥ ६॥ दस अट्ठ य ठाणाई, जाइं बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गं
थत्ताउ भस्सइ ॥७॥ एतदेव संभावयन्नाह-सखुडु'त्ति सूत्रं, सह क्षुल्लकैः-द्रव्यभावबालैये वर्तन्ते ते व्यक्ता-द्रव्यभाववृद्धास्तेषां सक्षुल्लकव्यक्तानां, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दाव्याधिमतां च, सरुजानां नीरुजानां चेति भावः, ये 'गुणा' वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरि
CAUSSOOSTEOCOct
॥१९५॥
Jain Education Intematon
Page #393
--------------------------------------------------------------------------
________________
Jain Education Int
त्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति सूत्रार्थः ॥ ६ ॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते - 'दस' त्ति सूत्रं, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'यानि' आश्रित्य 'बालः' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमाप्नोति, कथमपराध्यतीत्याह- तत्रान्यतरे स्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात्' निर्ग्रन्थभावाद् 'भ्रश्यति' निश्चयनयेनापैति बाल इति सूत्रार्थः ॥ अमुमेवार्थ सूत्रस्पर्शनियुक्त्या स्पष्टयति
अट्ठारस ठाणाई आयारकहाऍ जाई भणियाई । तेसिं अन्नतरागं सेवंतु न होइ सो समणो ॥ २६७ ॥
व्याख्या- अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानं सेव - मानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकारः
वयछकं कायछकं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ।। २६८ ।।
व्याख्या- 'व्रतषटुं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि कायष्टुं - पृथिव्यादयः षड् जीवनिकाया: 'अकल्पः' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्य भाजनादि प्रतीतं 'पर्यङ्कः' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा 'लानं' देशसर्वभेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥ ७ ॥
Jainelibrary.org
Page #394
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देश:
॥१९६॥
तत्थिमं पढमं ठाणं, महावीरेण देसि । अहिंसा निउणा दिट्ठा, सव्वभूएसु संजमो ॥ ८॥ जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥ ९॥ सव्वे जीवावि इच्छंति, जीविडं न मरिजिउं । तम्हा पाणवहं
घोरं, निग्गंथा वजयंति णं ॥१०॥ व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते, अस्य चायमभिसंबन्धः-गुणा अष्टादशसु स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-तथिमति सूत्रं । 'तत्र' अष्टादशविधे स्थानगणे व्रतषट्रे वा अनासेवनाद्वारेण 'इदं वक्ष्यमाणलक्षणं प्रथमं स्थानं 'महावीरेण' भगवता अपश्चिमतीर्थकरेण 'देशितं' कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह-निपुणा' आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु 'दृष्टा' साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह-यतोऽस्यामेव महावीरदेशितायां 'सर्वभूतेषु' सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः॥८॥ एतदेव स्पष्टयन्नाह–'जावंति' सूत्रं, यतो हि भागवत्याज्ञा यावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः अथवा स्थावरा:-पृथिव्यादयः तान् जानन् रागाद्यभिभूतो क्यापादनबुद्ध्या अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् खयं नापि घातयेदन्यैः 'एकग्रहणे तज्जातीयग्रहणाद'
॥१९६॥
JainEducation
For Private
Personel Use Only
O
diainelibrary.org
Page #395
--------------------------------------------------------------------------
________________
Jain Education Int
प्रतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ ९ ॥ अहिंसैव कथं साध्वीत्येतदेवाह - 'स वेत्ति सूत्र, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तु प्राणवल्लभत्वात् यस्मादेवं तस्मात्प्राणवधं 'घोरं रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १० ॥
पट्टा पट्टावा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नोवि अन्नं व या ॥ ११ ॥ मुसावाओ उ लोगम्मि, सव्वसाहूहिं गरिहिओ । अविस्सासो अ भूआणं, तम्हा मोसं विवज्जए ॥ १२ ॥
उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह - 'अप्पण' त्ति सूत्रं, 'आत्मार्थम्' आत्मनिमितमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि 'परार्थ वा' परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे तज्जातीयग्रहण' मिति मानाद्वा अबहुश्रुत एवाहं बहुश्रुत इत्यादि मायातो भिक्षाटन परिजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि, यदिवा 'भयात्' किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम्, अत एवाह'हिंसक' परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्यं वादयेत्, 'एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽ
ainelibrary.org
Page #396
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ १९७ ॥
Jain Education
प्यन्यान्न समनुजानीयादिति सूत्रार्थः ॥ ११ ॥ किमित्येतदेवमित्याह-'मुसावाउति सूत्रं, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः 'गर्हितो' निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातापालनातू, 'अविश्वासश्च' अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थः ॥ १२ ॥
चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं । दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥ १३ ॥ तं अप्पणा न गिण्हंति नोऽवि गिण्हावए परं । अन्नं वा गिण्हमाणंपि, नाजाति संजय ॥ १४ ॥
उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह - 'चित्तमंत' त्ति सूत्रं, 'चित्तवद्' द्विपदादि वा 'अचित्तवद्वा' हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदिवा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना ? - 'दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति सूत्रार्थः ॥ १३ ॥ एतदेवाह - 'तं'ति सूत्रं, 'तत्' चित्तवदादि आत्मना न गृह्णन्ति विरतत्वात् नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव 'नानुजानन्ति' नानुमन्यन्ते संयता इति सूत्रार्थः ॥ १४ ॥
अवंभचरिअं घोरं, पमायं दुरहिट्टि । नायरंति मुणी लोए, भेआययणवजिणो
६ धर्मार्थकामा० २ उद्देशः
॥ १९७ ॥
ainelibrary.org
Page #397
--------------------------------------------------------------------------
________________
॥ १५॥ मूलमेयमहम्मस्स, महादोससमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वज
यंति णं ॥१६॥ उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-'अवंभ'त्ति सूत्रं, 'अब्रह्मचर्य' प्रतीतं 'घोरं रौद्रं रौद्रानुठानहेतुत्वात् , 'प्रमादं' प्रमादवत् सर्वप्रमादमूलत्वात् 'दुराश्रयं दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुवात्, यतश्चैवमतो 'नाचरन्ति' नासेवन्ते मुनयो 'लोके मनुष्यलोके, किंविशिष्टा इत्याह-'भेदायतनवर्जिनों भेदः-चारित्रभेदस्तदायतनं-तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिन:-चारित्रातिचारभीरव इति सूत्रार्थः ॥१५॥ एतदेव निगमयति–'मूलं ति सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपायः 'महादोषसमुच्छ्रयं महतां दोषाणां-चौर्यप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् मैथुनसंसर्ग मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति सूत्रार्थः ॥ १६॥
बिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणिों । न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥ १७ ॥ लोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पव्वइए न से ॥१८॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संज
SociROSAROSAROGR
A
Jain Education in
For Private & Personel Use Only
PAAHainelibrary.org
Page #398
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देशः
मलज्जट्टा, धारंति परिहरंति अ ॥ १९ ॥ नं सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥ २० ॥ सव्वत्थुवहिणा बुद्धा, संरक्ख
णपरिग्गहे । अवि अप्पणोऽवि देहमि, नायरति ममाइयं ॥ २१ ॥ प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह-बिड'त्ति सूत्रं, 'विडं' गोमूत्रादिपक्कं 'उद्भेद्य' सामुद्रादि यद्वा बिडं प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं द्रवगुडः, एतल्लवणाद्येवंप्रकारमन्यच न ते साधवः 'संनिधिं कुर्वन्ति' पर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरता' भगवद्वर्धमानवचसि निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थ: ॥ १७॥ संनिधिदोषमाह-लोभस्सत्ति सूत्रं, 'लोभस्य' चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽणुप्फासत्ति एषोऽनुस्पर्श:-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि स्तोकामपि 'यः स्यात्' यः कदाचित्संनिधि 'कामयते' सेवते 'गृही' गृहस्थोऽसौ भावतः प्रवजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रवजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः॥१८॥ आह-ययेवं वस्त्रादि धारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपित्ति सूत्रं, यदप्यागमोक्तं 'वस्त्रं वा' चोलपट्टकादि 'पात्रं
॥१९८॥
Jain Education
!!
For Private & Personel Use Only
Selainelibrary.org
Page #399
--------------------------------------------------------------------------
________________
5
वा' अलाबुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछन' रजोहरणं, तदपि 'संयमलजार्थमिति संयमार्थ पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थ वस्त्रं, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च परिभुञ्जते चमू रहिता इति सूत्रार्थः॥१९॥ यतश्चैवमतः-'न सो'त्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन? 'ज्ञातपुत्रेण' ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'जात्रा' खपरपरित्राणसमर्थेन, अपि तु 'मूर्छा असत्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वादू, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा' गणधरेण, सूत्रे सेजंभव आहेति सूत्रार्थः॥२०॥ आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तबीजभूताबोधोपघातादु, आह च-सव्वत्यत्ति सूत्रं, 'सवत्र' उचिते क्षेत्रे काले च 'उपधिना 'आगमोक्तेन वस्त्रादिना सहापि 'बुद्धा' यथावद्विदितवस्तुतत्त्वाः साधवः |'संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन?, ते हि भगवन्तः 'अप्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति 'ममत्वम्' आत्मीयाभिधानं, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ॥२१॥
153
दश०३४
Jain Education Inter
For Private 8 Personal Use Only
inelibrary.org
Page #400
--------------------------------------------------------------------------
________________
६ धर्मार्थ
दशवैका० हारि-वृत्तिः
कामा० २ उद्देशः
॥१९९॥
अहो निच्चं तवो कम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥ २२ ॥ संतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणिअं चरे? ॥ २३ ॥ उदउल्लं बीअसंसत्तं, पाणा निवडिया महिं । दिआ ताई विवजिज्जा, राओ तत्थ कहं चरे? ॥२४॥ एअं च दोसं दट्टणं, नायपुत्तेण भासिअं।
सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ॥२५॥ उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह-'अहो'त्ति सूत्रं, 'अहो नित्यं तपःकम ति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपाकर्म-तपोऽनुष्ठानं 'सर्ववुद्ध' सर्वतीर्थकरैः 'वर्णितं' देशितं, किंविशिष्टमित्याह-यावल्लज्जासमा वृत्तिः' लज्जा-संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्तिः-देहपालना 'एकभक्तं च भोजनम्' एक भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकम्-एकसंख्यानुगतं, भावत एकं-कर्मबन्धाभावादद्वितीयं, तदिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ॥ २२॥ रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयता दर्शयति–'संतिम त्ति सूत्रं, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः 'प्राणिनो' जीवाः नसा-द्वीन्द्रियादयः अथवा स्थावरा:-पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् 'एषणीयं सत्त्वानुपरोधेन चरि
॥१९९॥
Jain Education InteANG
For Private & Personel Use Only
Jainelibrary.org
Page #401
--------------------------------------------------------------------------
________________
Jain Education Inte
व्यति भोक्ष्यते च ?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ॥ २३ ॥ एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह – 'उदउल्लेति सूत्रं, उदका पूर्ववदेकग्रहणे तज्जातीयग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजैः संसक्तं-मिश्रम्, ओदनादीति गम्यते, अथवा वीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा 'प्राणिनः' संपातिमप्रभृतयो निपतिता 'मह्यां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव ?, सत्यं, किंतु परलोक भीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन ?, असंभव एव शुद्धचरणस्येति सूत्रार्थः ॥ २४ ॥ उपसंहरन्नाह - 'एअं च'त्ति सूत्रं, 'एतं च' अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा 'ज्ञातपुत्रेण ' भगवता 'भाषितम्' उक्तं 'सर्वाहारं' चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते 'निर्ग्रन्थाः' साधवो रात्रि - भोजनमिति सूत्रार्थः ॥ २५ ॥
पुढविकार्य न हिंसंति, मणसा वयस कायस । तिविहेणं करणजोएणं, संजया सुसमाहि ॥ २६ ॥ पुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खसे अ अक्खसे ॥ २७ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । पुढ़
१ यद्यप्यवचूर्णिदीपिकयोर्नास्तीदं तथापि प्रतिग्रहप्रतिलेखनादोषसंपातिमसत्त्वोपरोधसंग्रहार्थं स्याच्चेन्नासंभव इति मन्ये, सर्वादर्शेषु दर्शनात्.
ainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
दशवैका. हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देश:
॥२०
॥
विकायसमारंभ, जावजीवाइ वज्जए ॥ २८॥ आउकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥ २९ ॥ आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ३० ॥ तम्हा
एअं विआणित्ता, दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाइ वजए ॥३१॥ उक्तं व्रतषम् , अधुना कायषट्रमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवि'त्ति सूत्रं, पृथ्वीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह-त्रिविधेन करणयोगेन' मनःप्रभृ-४ तिभिः करणादिरूपेण, के न हिंसन्तीत्याह-संयता' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः॥२६॥ अत्रैव हिंसादोषमाह-पुढवित्ति सूत्रं, पृथिवीकायं हिंसन्नालेखनादिना प्रकारेण 'हिनस्त्येव' तुरवधारणार्थो व्यापादयत्येव, 'तदाश्रितान्' पृथिवीश्रितान् 'सांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थावरांश्चाप्कायादीन् 'चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२७॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं संसारवर्धनं पृथिवीकायसमारंभमालेखनादि 'यावजीवं' यावजीवमेव वर्जयेदिति सूत्रार्थः ॥ २८ ॥ उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते-'आउकार्य'ति सूत्रं, सूत्रत्रयमकायाभिलापेन नेयं, ततश्चायमप्युक्त एव २९-३०-३१॥
॥२००
Jain Educaton International
For Private & Personel Use Only
Page #403
--------------------------------------------------------------------------
________________
जायतेअं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरंसत्थं, सव्वओऽवि दुरासयं ॥ ३२ ॥ पाईणं पडिणं वावि, उड़े अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ॥ ३३ ॥ भूआणमेसमाधाओ, हव्ववाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३४ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढणं । तेउका
यसमारंभ, जावजीवाइ वजए ॥ ३५॥ साम्प्रतं नवमस्थानविधिमाह-'जायतेति सूत्र, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मन:प्रभृतिभिरपि 'पापकं' पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'ज्वालयितुम्' उत्पादयितुं वृद्धिं वा नेतुं, किंविशिष्टमित्याह-'तीक्ष्णं' छेदकरणात्मकम् 'अन्यतरत्शस्त्रं सर्वशस्त्रम् , एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव 'सर्वतोऽपि दुराश्रयं सर्वतोधारखेनानाश्रयणीयमिति सूत्रार्थः ॥ ३२॥ एतदेव स्पष्टयन्नाह–पाईण'ति सूत्रं, 'प्राच्या प्रतीच्यां वापि' पूर्वायां प|श्चिमायां चेत्यर्थः, ऊर्द्धमनुदिक्ष्वपि, 'सुपां सुपो भवन्तीति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणत|श्चापि 'दहति' दाह्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्ष विदिक्ष च दहतीति सूत्रार्थः॥ ३३ ॥ यतश्च
१वाचा कायेन चेच्छादर्शकचेष्टानिरोधात्. २ 'नव पूर्वा वादी' अदिदादौ खसुपि वा पूर्वादयो नव सर्वादिरिति शाकटायनसूत्ररहस्यान्नापप्रयोगशङ्का.
六六六六六中六字K
Jain Education Intel
For Private Personal Use Only
hinelibrary.org
Page #404
--------------------------------------------------------------------------
________________
दशबैका हारि-वृत्तिः ॥२०१॥
वमतो 'भूआण'त्ति सूत्रं, 'भूतानां स्थावरादीनामेष 'आघात' आघातहेतुत्वादाघातः 'हव्यवाह' अग्निः 'न धर्मार्थसंशय' इत्येवमेवैतदू आघात एवेति भावः, येनैवं तेन 'तं हव्यवाहं 'प्रदीपप्रतापनार्थम् आलोकशीतापनो-8 कामा० दार्थ 'संयता' साधवः 'किश्चित्' संघटनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३४॥ २ उद्देशः यस्मादेवं 'तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ॥ ३५॥
अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेअं ताईहि सेविसं ॥ ३६॥ तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ ३७॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति अ ॥ ३८ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभं,
जावजीवाइ वजए ॥३९॥ उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-अणिलस्स'त्ति, 'अनिलस्य' वायोः 'समारम्भं तालवृन्तादिभिः करणं 'बुद्धाः' तीर्थकरा 'मन्यन्ते जानन्ति 'तादृशं' जाततेजःसमारम्भसदृशं । 'सावद्यबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः' सुसाधुभिः 'सेवितम्' आचरितं म
SACROCOCCASSESC-S
॥२०१॥
Jain Education Inte
For Private & Personel Use Only
wwwgainelibrary.org
Page #405
--------------------------------------------------------------------------
________________
न्यन्ते बुद्धा एवेति सूत्रार्थः ॥ ३६ ॥ एतदेव स्पष्टयति-तालियंटेण'त्ति सूत्रं, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां खरूपं यथा षड्जीवनिकायिकायां, न 'ते' साधवो वीजितुमिच्छन्त्यात्मानमात्मना, नापिद। वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः ॥ ३७॥ उपकरणात्तद्विराधनेत्येतदपि परिहरन्नाह-जंपित्ति सूचं, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम् , अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः ॥ ३८ ॥ यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, 'तम्ह'त्ति सूत्र, व्याख्या पूर्ववत् ॥ ३९ ॥ उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति
वणस्सइंन हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुस माहिआ ॥ ४० ॥ वणस्सइं विहिंसंतो, हिंसई अ तंयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥४१॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वणस्सइसमारंभ, जावजीवाइ वजए ॥४२॥ तसकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥ ४३ ॥ तसकायं विहिंसंतो, हिंसई उ
Jain Education in
For Private & Personel Use Only
Olainelibrary.org
Page #406
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
६ धर्मार्थकामा० २ उद्देश:
॥२०२॥
तयस्सिए। तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ ४४ ॥ तम्हा एअंविआ
णित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभ, जावजीवाइ वजए ॥ ४५ ॥ 'वणस्सई' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ॥४०॥४१॥४२॥ साम्प्रतं द्वादशस्थानविधिरुच्यते-'तसकायंति सूत्रं, 'त्रसकायं' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन-तदहितचिन्तनादिना 'त्रिविधेन करणयोयेन' मनःप्रभृतिभिः करणादिना प्रकारेण 'संयताः' साधवः 'सुसमाहिताः' उद्युक्ता इति सूत्रार्थः॥४३॥ तत्रैव हिंसादोषमाह-'तसकायंति सूत्र, त्रसकायं विहिंसन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्' त्रसान् विविधांश्च प्राणिन:-तदन्यद्वीन्द्रियादीन्, चशब्दात्स्थावरांश्च पृथिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः॥४४॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावज्जीवया' यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥ ४५॥
जाइं चत्तारि भुजाई, इसिणाऽऽहारमाइणि । ताई तु विवजंतो, संजमं अणुपालए ॥४६॥ पिंडं सिजं च वत्थं च, चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा, पडि
॥२०२॥
Jain Education
|
Adjainelibrary.org
Page #407
--------------------------------------------------------------------------
________________
गाहिज कप्पिअं ॥ ४७ ॥ जे निआगं ममायंति, कीअमुद्देसिआहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥ ४८ ॥ तम्हा असणपाणाइं, कीअमुद्देसिआहडं । व
जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥ ४९ ॥ | उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्रम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतवृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तम्-'अकप्पो गिहिभायण'मित्यादि, तत्राकल्पो द्विविधः -शिक्षकस्थापनाकल्प: अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्पः अनधीतपिण्डनियुक्त्यादिनाऽऽनीतमाहारादि न कल्पत इति, उक्तं च-"अणहीआ खलु जेणं पिंडेसणसजवत्थपाएसा । तेणाणियाणि जतिणो कप्पंति ण पिंडमाईणि ॥१॥ उउबद्धंमि न अणला वासावासे उ दोऽवि णो सेहा । दिक्खिजंती पायं ठवणाकप्पो इमो होइ ॥२॥” अकल्पस्थापनाकल्पमाह-'जाईति सूत्रं, यानि चत्वारि 'अभोज्यानि' संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि' आहारशय्यावस्त्रपात्राणि तानि तु विधिना वर्जयन् 'संयम' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः ॥ ४६॥ एतदेव स्पष्ट
अनधीताः खलु येन पिण्डेषणाशय्यावस्त्रपात्रषणाः । तेनानीतानि यतेः न कल्पन्ते पिण्डादीनि ॥१॥ऋतुबद्धे नामलाः वर्षावासे तु द्वयेऽपि न शे|क्षकाः । दीक्ष्यन्ते प्रायः स्थापनाकल्पोऽयं भवति ॥ २॥
Jain Educationi
For Private
Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २०३ ॥
Jain Education I
यति - 'पिंड 'न्ति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् 'कल्पिकं' यथोचितमिति सूत्रार्थः ॥ ४७ ॥ अकल्पिके दोषमाह - 'जे'त्ति सूत्रं, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो 'नियागं'ति नित्यमामन्त्रितं पिण्डं 'ममायन्ती'ति परिगृह्णन्ति, तथा 'क्रीतमौदेशिकाहृतम्' एतानि यथा क्षुल्लकाचारकथायां 'वध' सस्थावरादिघातं 'ते' द्रव्यसाध्वादयः 'अनुजानन्ति' दातृप्रवृत्त्यनुमोदनेन इत्युक्तं च 'महर्षिणा' वर्धमानेनेति सूत्रार्थः ॥ ४८ ॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादर्शनपानादि चतुर्विधमपि यथोदितं क्रीतमौदेशिकमाहृतं वर्जयन्ति 'स्थितात्मानो' महासत्त्वा 'निग्रन्थाः' साधवो 'धर्मजीविनः' संयमैकजीविन इति सूत्रार्थः ॥ ४९ ॥
कंसेसु कंसपाए, कुंडमोसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥५०॥ सीओदगसमारम्भे, मत्तधोअणछड्डुणे । जाई छनंति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो ॥ ५१ ॥ पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ । एअमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥ ५२ ॥ उक्तोऽकल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह - 'कंसेसु'त्ति सूत्रं, 'कंसेषु' करोटकादिषु 'कंसपात्रेषु' तिलकादिषु 'कुण्डमोदेषु' हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तद
६ धर्मार्थ
कामा०
२ उद्देशः
॥ २०३ ॥
jainelibrary.org
Page #409
--------------------------------------------------------------------------
________________
न्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपेतीति सूत्रार्थः ॥ ५० ॥ कथमित्याह – 'सीओदगं'ति सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा 'शीतोदक समारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने' कुण्डमोदादिषु क्षालनजलत्यागे यानि ' क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अष्कायादीनि सोऽत्र गृहिभाजन भोजने 'दृष्ट' उपलब्ध: केवलज्ञानभास्वता असंयमः तस्य भोक्तुरिति सूत्रार्थः ॥ ५१ ॥ किंच - 'पच्छाकम्मं 'ति सूत्रं, पश्चात्कर्म पुर:कर्म स्यात् तत्र कदाचिद्भवेद्दृहि भाजन भोजने, पश्चात्पुरः कर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधवो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन तु पुरः कर्म व्याचक्षते, एतच्च न कल्पते धर्मचारिणां यतचैवमतः 'एतदर्थ' पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, केत्याह- 'गृहिभाजने' अनन्तरोदित इति सूत्रार्थः ॥ ५२ ॥
आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइन्तु वा ॥ ५३ ॥ नासंदीपलिअंकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धबुत्तमहिट्टगा ॥ ५४ ॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, अमटुं विवजि ॥ ५५ ॥
Page #410
--------------------------------------------------------------------------
________________
दशवैका० उक्तो गृहिभाजनदोषः, तदभिधानाचतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह-'आसंदित्तिाला धर्मार्थहारि-वृत्तिः सूत्रं, आसन्दीपर्यको प्रतीतौ, तयोरासन्दीपर्ययोः प्रतीतयोः, मञ्चाशालकयोश्च, मश्चः-प्रतीतः आशाल- कामा०
कस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः 'अनाचरितम्' अनासेवितम् 'आर्याणां' साधूनाम् 'आसि- |२ उद्देश: ॥२०४॥
तुम् उपवेष्टुं 'खप्तुं वा निद्रातिवाहनं वा कर्तु, शुषिरदोषादिति सूत्रार्थः॥५३॥ अत्रैवापवादमाह-नासंदित्ति सूत्रं, न 'आसन्दीपर्ययोः प्रतीतयोः न निषद्यायाम-एकादिकल्परूपायां न पीठके-वेत्रमयादौ 'निर्ग्रन्थाः' साधवः 'अप्रत्युपेक्ष्य' चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसंबध्यते, न कुर्वन्तीति । किंविशिष्टा निर्ग्रन्थाः?, इत्याह-'बुद्धोक्ताधिष्ठातार तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः ॥५४॥ तत्रैव दोषमाह-'गंभीर'त्ति सूत्रं, गम्भीरम्-अप्रकाशं विजय -आश्रयः अप्रकाशाश्रया 'एते' प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यश्च चशब्दान्मश्चादयश्च एतदर्थ विवर्जिताः साधुभिरिति सूत्रार्थः॥ ५५॥ गोअरग्गपविट्ठस्स, निसिजा जस्स कप्पइ । इमेरिसमणायारं, आवजइ अबोहिअं
॥२०४॥ ॥ ५६ ॥ विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो
FACASSASSES
Jain Education
a
l
N.jainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
अगारिणं ॥ ५७ ॥ अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवड्डणं ठाणं, दूरओ परिवजए ॥ ५८ ॥ तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभि
भूअस्स, वाहिअस्स तवस्सिणो॥ ५९॥ उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पश्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह-गोअरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु 'एवम् ईदृशं वक्ष्यमाणलक्षणमनाचारम् 'आपद्यते' प्रामोति 'अबोधिकं' मिथ्यात्वफलमिति सूत्रार्थः ॥५६॥ अनाचारमाह-विवत्ति'त्ति सूत्रं, विपत्तिब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधु-I समाचरणस्य प्राणिनां च वधे वधो भवति, तथा संबन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणाअदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः ॥५७॥ तथा 3 'अगुत्तित्ति सूत्रं, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम्-उक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः 'परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ॥ ५८ ॥ सूत्रेणैवापवादमाह-तिण्ह'त्ति सूत्रं, 'त्रयाणां वक्ष्यमाणलक्षणानाम् 'अन्यत| रस्य' एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य | पुनः कल्पत इत्याह-जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः' अत्यन्तमशक्तस्य 'तपखिनो विकृष्टक्ष
दश०३५
Jan Education in
For Private
Personal Use Only
N
inelibrary.org
Page #412
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
।। २०५ ।।
Jain Education Intern
पकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ ५९ ॥
वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो, जढो हव संजमो ॥ ६० ॥ संतिमे सुहुमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥ ६१ ॥ तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिट्टगा ॥ ६२ ॥ सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि अ । गाव्णट्टाए, नायरंति कयाइवि ॥ ६३ ॥
उक्तो निषद्यास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह - 'वाहिओ व 'त्ति सूत्रं, 'व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा' रोगविप्रमुक्तो वा 'स्नानम्' अङ्गप्रक्षालनं यस्तु 'प्रार्थयते' सेवत इत्यर्थः तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारो' बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, 'जद:' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिकः, अष्कायादिविराधनादिति सूत्रार्थः ॥ ६० ॥ प्रासुकस्नानेन कथं संयमपरित्याग इत्याह- 'संति'त्ति सूत्रं, सन्ति 'एते' प्रत्यक्षोपलभ्यमानस्वरूपाः 'सूक्ष्मा:' लक्ष्णाः 'प्राणिनो' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च, यांस्तु
६ धर्मार्थ
कामा०
२ उद्देशः
॥ २०५ ॥
nelibrary.org
Page #413
--------------------------------------------------------------------------
________________
ROCCALCCARALLAR
भिक्षः स्लानजलोज्झनक्रियया 'विकृतेन प्रासुकोदकेनोप्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थः॥११॥ निगमयन्नाह–तम्हत्ति सूत्रं, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् ते साधवो न स्लान्ति शीतेन वोष्णेनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह-यावज्जीवम्' आजन्म व्रतं 'घोरें दुरनुचरमलानमाश्रित्य 'अधिष्ठातार' अस्यैव कर्तार इति सूत्रार्थः ॥६२॥ किंच 'सिणाण'ति सूत्रं, 'स्लान' पूर्वोक्तम्, अथवा 'कल्क' चन्दनकल्कादि' 'लोधं गन्धद्रव्यं 'पद्मकानि च कुङ्कुमकेसराणि, चशब्दादन्यचैवंविधं गात्रस्य 'उद्वर्तनार्थम्' उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः॥१३॥
नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥ ६४ ॥ विभूसावत्तिअं भिक्खू , कम्मं बंधइ चिक्कणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ॥६५॥ विभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिसं । सावजबहुलं
चेअं, नेयं ताईहिं सेविअं ॥ ६६ ॥ उक्तोऽस्लानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशंशोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः 'अलङ्कतश्चापि चरेद्धर्म'मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्ख्याह-'नगिणस्स'त्ति सूत्रं, 'नग्नस्य वापि' कुचेलवतोऽप्युपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य
CHAROSAROSASSASSOCALCC
HainEducation in
For Private
Personel Use Only
mainelibrary.org
Page #414
--------------------------------------------------------------------------
________________
दशवैका०
६ धर्मार्थ
हारि-वृत्तिः
कामा० २ उद्देशः
॥२०६॥
द्रव्यभावाभ्यां 'दीर्घरोमनखवतः' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद 'उपशान्तस्य' उपरतस्य, किं 'विभूषया' राढया कार्य?, न किञ्चिदिति सूत्रार्थः ॥ ६४ ॥ इत्थं प्रयोजनाभावमभिधायापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं 'भिक्षुः' साधुः कर्म बध्नाति 'चिक्कणं' दारुणं, संसारसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारे अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥६॥ एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, 'बुद्धाः' तीर्थकरा 'मन्यन्ते' जानन्ति 'तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशं 'सावद्यबहुलं चैतदू' आर्तध्यानानुगतं चेतः, नैसदित्थंभूतं त्रातृभिः' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ॥६६॥
खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे। धुणंति पावाई पुरेकडाइं, नवाई पावाइं न ते करंति ॥ ६७॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उवेति ताइणो ॥ ६८॥ त्तिबेमि ॥ छटुं धम्मत्थकामज्झयणं समत्तं ॥ ६॥
॥२०६॥
Jan Education in
For Private
Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाचोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-खवंति'त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चिसयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह–अमोहदर्शिनः' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते-तपसिअनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे' संयमार्जबे गुणौ यस्य तपसस्तस्मिन् , संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पयन्त्यपनयन्ति पापानि "पुराकृतानि जन्मान्तरोपात्तानि 'नवानि' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥१७॥ किं च-'सदोवसंत'त्ति सूत्रं, 'सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, सर्वत्राममा-ममत्वशून्याः 'अकिचना' हिरण्यादिमिथ्यात्वादिद्रव्यभावकिश्चनविनिर्मुक्ताः, खा-आत्मीया विद्या वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तया खविद्यया विद्ययानुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-'यशस्विनः' शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ 'प्रसन्ने' परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धिं' निति तथा सावशेषकर्माणो 'विमानानि सौधर्मावतंसकादीनि 'उपयान्ति' सामीप्येन गच्छन्ति 'त्रातार' खपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नया:, ते च पूर्ववत्, ॥६८॥ व्याख्यातं षष्ठाध्ययनम्
इति श्रीहरिभद्रसूरिविरचितायां दशवकालिकवृत्तौ षष्ठमध्ययनम् ॥६॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #416
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २०७ ॥
Jain Education Inter
अथ वाक्यशुद्धयाख्यं सप्तममध्ययनम् ।
साम्प्रतं वाक्यशुद्ध्याख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने गोचरप्रविष्टेन सता वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य ( आचार) इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च- “सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुंपि तस्स ण खमं किमंग पुण देसणं काउं ? ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह
निक्खेवो अ (उ) चउक्को वक्के दव्वं तु भासदव्वाई | भावे भासासहो तस्स य एगट्ठिआ इणमो ॥ २६९ ॥
व्याख्या - निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' द्रव्यवाक्यं पुनज्ञेशरीर भव्यशरीरव्यतिरिक्तं 'भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं 'भाषाशब्दः' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकार्थिकानि 'अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ॥
वक्कं वयणं च गिरा सरस्सई भारही अ गो वाणी । भासा पनवणी देसणी अ वयजोग जोगे अ ॥ २७० ॥
१ सावद्यानवद्ययोर्वचनयोर्यो न जानाति विशेषम् । वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्त्तुम् ॥ १ ॥
1-1-4-6
७ वाक्यशुद्ध्य०
भाषास्व
रूपम्
२ उद्देशः
॥ २०७ ॥
ainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
व्याख्या-वाक्यं वचनं च गीः सरखती भारती च गौर्वाक भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः ॥ पूर्वोद्दिष्टां द्रव्यादिभाषामाह
व्वे तिविहा गहणे अ निसिरणे तह भवे पराघाए । भावे दव्वे अ सुए चरित्तमाराहणी चेव ॥ २७१ ॥ ___ व्याख्या-'द्रव्य' इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्गे तथा भवेत्पराघाते । तत्र ग्रहणं भाषाद्रव्याणां काययोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सगक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामापादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि |क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति । 'भाव' इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम्, इयं त्रिप्रकारापि वऋभिप्रायात्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौघत एवाराधनी चैवेति, द्रव्याद्याराधनात्, चशब्दाद्विराधना चोभयं चानुभयं च भवति, द्रव्याद्याराधनादिश्य इति । आह-इह द्रव्यभाववाक्यखरूपमभिधातव्यं, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते, वाक्यपर्यायवाद्भाषाया न दोषः, तत्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थ तु वक्ष्यति । तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाह
आराहणी उ व्वे सञ्चा मोसा विराहणी होइ । सच्चामोसा मीसा असञ्चमोसा य पडिसेहा ॥ २७२ ॥
GOROSCOMCCORDSSSCREEN
Jain Educaton inte
For Private & Personel Use Only
ainelibrary.org
Page #418
--------------------------------------------------------------------------
________________
७ वाक्यशुद्यः भाषास्वरूपम् २ उद्देश:
॥२०८॥
दशवैका० व्याख्या-आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति द्रव्यविषया हारि-वृत्तिः भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषा
विराधनी भवति, तव्यान्यथाभिधानेन तद्विराधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च 'प्रतिषेध' इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसां |च खरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः ॥ तत्र सत्यामाह___ जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे अ । ववहारभावजोगे दसमे ओवम्मसच्चे अ ।। २७३ ॥
व्याख्या-सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थेप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोङ्कणकादिषु पयः पिञ्चमुदकं नीरमित्याद्यदृष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेध्वपि भावना कार्या । संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति।रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्यं, यथा प्रपञ्चयतेः प्रबजितरूपधारणमिति । प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं इखत्वं चेति, तथाहि-अस्थानन्तपरिणामस्य द्रव्यस्य
455280
HOSTERONERRORISHA
॥२०८॥
Jain Education interest
For Private Personel Use Only
sindainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
Jain Education Inte
तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते गिरिर्गलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्लेति । योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दशममौपम्यसत्यं च तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः ॥ उक्ता सत्या, अधुना मृषामाह
कोहे माणे माया लोभे पेज्जे तहेव दोसे अ । हासभए अक्खाइय उवघाए निस्सिआ दसमा ।। २७४ ॥
व्याख्या - क्रोध इति क्रोधनिस्सृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिस्सृता मानाध्मातः क्वचित्केनचिदल्पधनोऽपि पृष्ठ आह- महाधनोऽहमिति, मायानिस्सृता मायाकारप्रभृतय आहुः- नष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिस्सृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिस्सृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिस्सृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिस्सृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिस्सृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः ॥ उक्ता मृषा, साम्प्रतं सत्यामृषामाह -
ainelibrary.org
Page #420
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २०९ ॥
Jain Education Inte
,
उपपन्नविगयमीसग जीवमजीवे अ जीवअज्जीवे । तहऽणंतमीसगा खलु परित्त अद्धा अ अद्धद्धा ।। २७५ ॥ व्याख्या- 'उत्पन्नविगतमिश्र के 'ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उ त्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात् श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषात्वसिद्धेः, सर्वथा क्रियाभावेन ससर्वथा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिद्धतस्तन्यूनाधिकभावे, जीवमिश्रा - जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च-अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति - जीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकभावे । 'तथानन्तमिश्रा खल्वि'ति अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः परीतमिश्रा- परीतविषया सत्यामृषा यथा अनन्तकायले शवति परीतम्लानमूलादौ परीतोऽयमित्यभिदधतः । अद्धामिश्रा - कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते,
७ वाक्यशुद्ध्य०
भाषास्व
रूपम्
२ उद्देशः
॥ २०९ ॥
ainelibrary.org
Page #421
--------------------------------------------------------------------------
________________
Jain Education Inter
तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एव मध्याह इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः । उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह
आमंतणि आणवणी जायणि तह पुच्छणी अ पन्नवणी । पञ्चक्खाणी भासा भासा इच्छानुलोमा अ ॥ २७६ ॥
व्याख्या - आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं खबुद्ध्याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्र त्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कञ्चिदुक्तः साधुसकाशं गच्छाम इति, स आह-शोभनमिदमिति गाथार्थः ॥
अभिग्गहि भासा भासा अ अभिग्गहंमि बोद्धव्वा । संसयकरणी भासा वायड अव्वायडा चेव ॥ २७७ ॥ व्याख्या - अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्या-अर्थम भिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता-स्पष्टा प्रकटार्था देवदत्तस्यैष भ्रातेत्यादिवत्, अव्याकृता चैव- अस्पष्टाऽप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथार्थः ॥ उक्ता असत्यामृषा, साम्प्रतमोघत एवास्याः प्रविभागमाह
ainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
॥२१
॥
*SHAHARASHTRA
सव्वावि अ सा दुविहा पजत्ता खलु तहा अपजत्ता । पढमा दो पजत्ता उवरिल्ला दो अपज्जत्ता ॥ २७८ ॥
७वाक्यव्याख्या-सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा-पर्याप्सा खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे शुख्य निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह-प्रथमे द्वे भाषे सत्या- भाषास्वमृषे पर्याप्से, तथाखविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्यासे, तथाख-18
रूपम् विषयव्यवहारासाधनादिति गाथार्थः ॥ उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह
२ उद्देश: सुअधम्मे पुण तिविहा सच्चा मोसा असच्चमोसा अ । सम्मद्दिट्ठी उ सुओवउत्तु सो भासई सञ्चं ॥ २७९ ॥ व्याख्या-'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा असत्यामृषा चेति, तत्र 'सम्यग्दृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाथार्थः॥
सम्मट्टिी उ सुअंमि अणुवउत्तो अहेउगं चेव । जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ॥ २८॥ व्याख्या-'सम्मद्दिट्टी' सम्यगदृष्टिरेव सामान्येन 'श्रुतें आगमे अनुपयुक्तः प्रमादायत्किंचिद् 'अहेतुकं चैव' युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानादेरपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवे'त्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घुणाक्षरन्याय(यात्)संवादेऽपि ॥२१ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः॥
Jain Education inand
For Private Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
FRE5
454543ऊब
हवइ उ असच्चमोसा सुअंमि उवरिल्लए तिनाणंमि । जं उवउत्तो भासइ एत्तो वोच्छं चरित्तमि ॥ २८१ ॥ व्याख्या-भवति तु असत्यामृषा 'श्रुते' आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा 'उपरितने' अवधिमनःपर्यायकेवललक्षणे 'त्रिज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमनण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्द्ध वक्ष्ये 'चारित्र' इति चारित्रविषयां भावभाषामिति गाथार्थः॥
पढमबिइआ चरित्ते भासा दो चेव होंति नायव्वा । सचरित्तस्स उ भासा सच्चा मोसा उ इअरस्स ॥ २८२ ॥ व्याख्या-प्रथमद्वितीये' सत्यामृषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, खरूपमाह -सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तवृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्त्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तद्वृद्धिनिवन्धनभूता चेति गाथार्थः ॥ उक्तं वाक्यमधुना शुद्धिमाह
णामंठवणासुद्धी दुव्वसुद्धी अ भावसुद्धी अ । एएसिं पत्तेअं परूवणा होइ कायव्वा ॥ २८३ ॥ व्याख्या-नामशुद्धिः स्थापनाशुद्धिद्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां' नामशुद्ध्यादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः॥ तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह
तिविहा उ व्वसुद्धी तद्दब्बादेसओ पहाणे अ । तद्दव्वगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८४ ॥
*SHAISANS
दश०३६
Jain Education Inter
For Private & Personel Use Only
SRMjainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
शवैका० हारि-वृत्तिः
ROCESRA
७ वाक्यशुद्ध्य भाषास्व. रूपम् २ उद्देश:
॥२११॥
भवति शुद्धिरन्यान
गुण्णा साधः ॥ प्राधान्यद्रव्यशासनानन्यत्वेन च,
EXCARENCE
व्याख्या-त्रिविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत' इति तद्रव्यशुद्धिः 'आदेशत' इति आदेशद्रव्यशुद्धिः 'प्राधान्यतश्चेति प्राधान्यद्रव्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः 'अनन्ये'त्यनन्यद्रव्यशुद्धिः, यद्रव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्र्व्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधा-अन्यत्वेनानन्यत्वेन च, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थः ॥ प्राधान्यद्रव्यशुद्धिमाह
वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी । तत्थ उ सुकिल महुरा उ संमया चेव उक्कोसा ॥ २८५ ॥ व्याख्या-वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकूलता सा प्राधान्यतः शुद्धिरुच्यते, "तत्र' चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ तुशब्दात्सुरभिमृदू गन्धस्पशौं च संमतौ, यथाभिप्रायमपि प्रायो मनोज्ञौ, बहूनामित्थंप्रवृत्तिसिद्धेः, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। उक्ता द्रव्यशुद्धिः, अधुना भावशुद्धिमाह
एमेव भावसुद्धी तब्भावाएसओ पहाणे अ । तब्भावगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८६॥ __ व्याख्या-'एवमेवेति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आदेशत' इति आदेशभावशुद्धिः 'प्राधान्यतश्चेति प्राधान्यभावशुद्धिश्च, तत्र तद्भावशुद्धिः 'अनन्ये'त्यनन्यभावशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नाद्यभिलाषव
RECOGICALCRICCCCCC
॥२११॥
ainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
दसौ तद्भावशुद्धिः, आदेशे मिश्रा भवति शुद्धिस्तदन्यानन्यविषयेत्यर्थः, एतदुक्तं भवति-आदेशभावशुद्धि-! विविधा-अन्यत्वेऽनन्यत्वे च, अन्यत्वे यथा शुद्धभावस्य साधोर्गुरुः अनन्यत्वे शुद्धभाव इति गाथार्थः॥ प्रधानभावशुद्धिमाह
दसणनाणचरित्ते तवोविसुद्धी पहाणमाएसो । जम्हा उ विसुद्धमलो तेण विसुद्धो हवइ सुद्धो ॥ २८७ ॥ व्याख्या-'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिः 'प्राधान्यादेश' इति यदर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तपःप्रधानभावशुद्धिः-आन्तरतपोऽनुष्ठानाराधनमिति। कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मलेन 'विशुद्धों' मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिर्यथोक्तान्येव दर्शनादीनीति गाथार्थः ॥ उक्ता शुद्धिः, इह च भावशुद्ध्याधिकारः, सा च वाक्यशुद्धर्भवतीत्याह
जं वकं वयमाणस्स संजमो सुज्झई न पुण हिंसा । न य अत्तकलुसभावो तेण इहं वक्सुद्धित्ति ॥ २८८ ॥ _ व्याख्या-'यदू' यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्ध्यतीति निर्मल उपजायते, न पुनहिंसा भवति कौशिकादेरिव, न चात्मनः कलुषभावः कालुष्यं-दुष्टाभिसंधिरूपं संजायते, तेन कारणेन 'इह' प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽत्र प्रयतितव्यमिति गाथार्थः। ततश्चैतदेव कर्तव्यमित्याह
CAMGARAARRANGARCANCHES
Jan Education in
For Private
Personal Use Only
Alainelibrary.org
Page #426
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥२१२॥
CHA
वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स । दुब्भासिएण हुजा हु विराहणा तत्थ जइअव्वं ॥ २८९॥
७वाक्यव्याख्या-'वचनविभक्तिकुशलस्य' वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु)
शुद्ध्य द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलो- भाषास्वकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं प्रयत्नः कार्य इति गाथार्थः॥ आह-यद्येवमलमनेनैव । रूपम् प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह च
२ उद्देश: ___ वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो । जइवि न भासइ किंची न चेव वयगुत्तयं पत्तो ॥ २९ ॥
व्याख्या-'वचनविभत्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवारगुप्त एवेति गाथार्थः ॥ व्यतिरेकमाह
वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो । दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ॥ २९१ ॥ व्याख्या-वचनविभक्तिकुशलों वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् |दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः॥ माम्प्रतं
॥२१२॥ वचनविभक्तिकुशलस्यौघतो क्वनविधिमाह
पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे । अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ॥ २९२ ॥
%A6455
Jain Education in
For Private Personal Use Only
0.jainelibrary.org
Page #427
--------------------------------------------------------------------------
________________
व्याख्या-'पूर्व प्रथममेव वचनोच्चारणकाले 'बुद्ध्या प्रेक्ष्य' वाच्यं दृष्ट्रा पश्चाद्वाक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह-'अचक्षुष्मानिव' अन्ध इव 'नेतारम्' आकर्षक 'बुद्धिमन्वेतु ते गीः' बुद्ध्यनुसारेण वाक्प्रवर्ततामिति श्लोकार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥१॥ जा अ सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइन्ना, न तं भासिज पन्नवं ॥ २॥ असच्चमोसं सच्चं च, अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ ३॥ एअंच अट्ठमन्नं वा, जं तु नामेइ सासयं ।
स भासं सच्चमोसंपि, तंपि धीरो विवजए ॥ ४॥ चतसृणां खलु भाषाणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, भाषाणां' सत्यादीनां परिसंख्याय' सर्वैः प्रकारात्वा, स्वरूपमिति वाक्यशेषः 'प्रज्ञावान्' प्राज्ञो बुद्धिमान साधुः, किमि-181 त्याह-द्वाभ्यां सत्यासत्यामृषाभ्यां तुरवधारणेद्वाभ्यामेवाभ्यां 'विनयं शुद्धप्रयोगं विनीयतेऽनेन कर्मेतिकृत्वा
Jain Education in
For Private & Personel Use Only
E
njainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
, दशबैका
त्यासत्यामुषे न वमङ्गीकृत्य आपका जाता इत्या आमश्रण्यासद्धिमान स
हारि-वृत्तिः
॥२१३॥
रूपम्
'शिक्षेत' जानीयात्, 'द्वे' असत्यासत्यामृषे न भाषेत 'सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः॥१॥ विनयमेवाह ७ वाक्य
-'जा अ सच'त्ति सूत्रं, या च सत्या पदार्थतत्वमङ्गीकृत्य 'अवक्तव्या' अनुच्चारणीया सावद्यत्वेन, अमुत्र शुख्य स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णैव, भाषास्वचशब्दस्य व्यवहितः संबन्धः, या च 'बुद्वैः' तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं खरादिना प्रकारेण, 'नैना भाषेत' नेत्थंभूतां वाचं समुदाहरेत् 'प्रज्ञावान्' बुद्धिमान् सा-3/२ उद्देशः |धुरिति सूत्रार्थः॥२॥ यथाभूताऽवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह'असच्चमोसं'ति सूत्रम्, 'असत्यामृषाम् उक्तलक्षणां 'सत्यां च' उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह–'असावद्याम्' अपापाम् 'अकर्कशाम्' अतिशयोक्त्या ह्यमत्सरपूर्वी 'संप्रेक्ष्य खपरो|पकारिणीति बुद्ध्याऽऽलोच्य 'असंदिग्धा स्पष्टामक्षेपेण प्रतिपत्तिहेतुं 'गिरं वाचं 'भाषेत' ब्रूयात् 'प्रज्ञावान्' बुद्धिमान साधुरिति सूत्रार्थः॥ ३ ॥ साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह-एअं चत्ति सूत्रम्, 'एतं चार्थम्' अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं' य एव कश्चिदर्थो नामयति-अननुगुणं करोति शाश्वतं-मोक्षं तमाश्रित्य 'स' साधुः पूर्वोक्तभाषाभा|षकत्वेनाधिकृतो भाषां 'सत्यामृषामपि' पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि 'धीरों' बुद्धि- ॥२१३॥ मान् 'विवर्जयेत् न ब्रूयादिति भावः । आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च
ACADEMONOCIENCE
Jain Education Inteta
For Private Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
retto
|| सावद्यत्वेन गतार्थ सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः ॥४॥
वितहपि तहामुत्तिं, जं गिरं भासए नरो । तम्हा सो पुटो पावेणं, किं पुणं जो मुसं वए? ॥ ५॥ तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ ६॥ एवमाइ उ जा भासा, एसकालंमि संकिआ।
संपयाइअमटे वा, तंपि धीरो विवजए ॥ ७॥ साम्प्रतं मृषाभाषासंरक्षणार्थमाह-वितहपित्ति सूत्रं, 'वितथम्' अतथ्यं 'तथामूर्त्यपि' कथंचित्तत्वरू|पमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपां, 'तस्माद्' भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसंधिकाले 'स्पृष्टः पापेन बद्धः कर्मणा, किं पुनर्यों मृषा वक्ति भूतोपघातिनीं वाचं?, स सुतरां बद्ध्यत इति सूत्रार्थः॥५॥'तम्ह'त्ति सूत्रं, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्ध्यते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदोषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः ॥६॥ एव
Rontok
Jan Education inte
For Private Personal use only
Mainelibrary.org
Page #430
--------------------------------------------------------------------------
________________
७ वाक्य-- शुद्य० भाषास्व
रूपम् २ उद्देश:
दशवैका-12माईत्ति सूत्रम्, एवमाया तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, 'एष्यत्काले हारि-वृत्तिः भविष्यत्कालविषया, बहुविनत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगो
चरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽ॥२१४॥ ४
प्येवमेव बलीवर्दतत्ख्याद्यनिश्चये तदाऽत्र गौरस्माभिर्दष्ट इति। याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषास्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः॥७॥ किंच
अईअंमि अ कालंमि, पञ्चुप्पण्णमणागए । जमटुं तु न जाणिज्जा, एवमेअंति नो वए ॥ ८॥ अईअंमि अ कालंमि, पञ्चुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेअंति नो वए ॥ ९॥ अईयंमि अ कालंमि, पञ्चुप्पण्णमणागए । निस्संकिअं भवे
जं तु, एवमेअं तु निदिसे ॥ १०॥ 'अईयंमि'त्ति सूत्रं, अतीते च काले तथा 'प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थ तु न जानीयात् सम्यगेव|मयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमज्ञातभाषणप्रतिषेधः॥८॥ तथा-'अईयम्मित्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूया
HEREASIAS
॥२१४॥
Jain Education
For Private
Personel Use Only
dainelibrary.org
Page #431
--------------------------------------------------------------------------
________________
Jain Education In
दिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ॥ ९ ॥ तथा-'अईयमिति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्ति - 'स्तोकस्तोक' मिति, तत्र परिमितया वाचा निर्दिशेदिति सूत्रार्थः ॥ १० ॥
तव फरुसा भासा, गुरुभूओवघाइणी । सच्चावि सा न वक्तव्वा, जओ पावस्स आमो ॥ ११ ॥ तव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिअं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥ १२ ॥ एएणऽन्नेण अट्टेणं, परो जेणुवहम्मइ । आयारभावदोसन्नू, न तं भासिज्ज पन्नवं ॥ १३ ॥ तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दमए दुहए वावि, नेवं भासिज्ज पन्नवं ॥ १४ ॥ अजिए पजिए वावि, अम्मो माउसि अत्ति अ । पिउस्सिए भायणिज्जत्ति, धूप णन्तुणिअत्ति अ ॥ १५ ॥ हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥ १६ ॥ नामधिण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज्ज लविज वा
jainelibrary.org
Page #432
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥२१५॥
॥ १७ ॥ अजए पजए वावि, बप्पो चुल्लपिउत्ति अ। माउलो भाइणिज त्ति, पुत्ते ७वाक्यणतुणिअत्ति अ॥ १८॥ हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमिअ । होल
शुद्ध
भाषास्वगोल वसुलि त्ति, पुरिसं नेवमालवे ॥ १९ ॥ नामधिजेण णं बूआ, पुरिसगुत्तेण वा
रूपम् पुणो । जहारिहमभिगिज्झ, आलविज लविज वा ॥ २०॥
२ उद्देशः 'तहेव'त्ति सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावलेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभा-15 वमङ्गीकृत्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः' अकुशलबन्धो भवतीति सूत्रार्थ: ॥ ११ ॥ 'तहेवत्ति सूत्रं, तथैवेति पूर्ववत्, 'काणं'ति भिन्नाक्षं काण इति, तथा 'पण्डक नपुंसकं पण्डक इति । वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत्, अप्रीतिलजानाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थः ॥ १२ ॥ 'एएण'त्ति सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित्प्रकारेण । आचारभावदोषज्ञो यतिन तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः ॥१३॥ 'तहेव'त्ति सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् । इह ॥२१५॥ होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥१४॥ एवं स्त्रीपुरुषयोः
Jain Education Intemala
Liainelibrary.org
Page #433
--------------------------------------------------------------------------
________________
सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याह–'अजिए'त्ति सूत्रं, आर्जिके प्रार्जिके वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नप्त्रीति च । एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽर्यिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः ॥१५॥ किं च-हले हले'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भह खामिनि गोमिनि । तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगहएतत्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः ॥१६॥ यदि नैवमालपेत् कथं तालपेदित्याह-'नामधिजेणं ति सूत्रं, 'नामधेयेने ति नान्नैव एनां ब्रूयास्त्रियं कचित्कारणे यथा देवदत्ते! इत्येवमादि । नामास्मरणादौ गोत्रेण वा पुनर्च्यात् स्त्रियं यथा काश्यपगोत्रे! इत्येवमादि, 'यथार्ह' यथायथं वयोदेशैश्वर्याद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्वा लपनमालपनमतोऽन्यथा लपनं, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति सूत्रार्थः ॥१७॥ उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो वि|धिश्च, साम्प्रतं पुरुषमाश्रित्याह-'अजए'त्ति सूत्रं, आर्यकः प्रार्यकश्चापि बप्पश्चुल्लपितेति च, तथा मातुल भागिनेयेति पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृव्योऽभिधीयत इति सूत्रार्थः॥१८॥किंच-'हे भोत्ति सूत्रं, हे भो हलेति। अन्नेत्ति भतः! स्वामिन् गोमिन् होल गोल वसुल इति
Jain Education in
(Anjainelibrary.org
Page #434
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २१६ ॥
पुरुषं नैवमालपेदिति, अत्रापि भावार्थः पूर्ववदेवेति सूत्रार्थः ॥ १९ ॥ यदि नैवमालपेत्, कथं तर्खालपेदित्याह- 'नामधिज्जेण 'त्ति सूत्रं, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ॥ २० ॥
चिदिआण पाणा, एस इत्थी अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइत्ति आलवे ॥ २१ ॥ तहेव माणुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वज्झे, पायमित्ति अनो वए ॥ २२ ॥ परिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणि वावि, महाकायत्ति आलवे ॥ २३ ॥ तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति अ । वाहिमा रहजोगिन्ति, नेवं भासिज पन्नवं ॥ २४ ॥ जुवं गवित्ति णं बूआ, रसदयति अ । रहस्से महलए वावि, वए संवहणित्ति अ ॥ २५ ॥
उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्व, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह - 'पंचिंदिआणन्ति सूत्रं, 'पञ्चेन्द्रियाणां गवादीनां प्राणिनां 'कचिदू' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् वलीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'जाति' मिति जातिमाश्रित्यालपेत्, अस्माद्गोरूपजातात्कियद्दूरेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपाला
७ वाक्य
शुद्ध्य० भाषास्व
रूपम्
२ उद्देशः
॥ २१६ ॥
Page #435
--------------------------------------------------------------------------
________________
दीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तचेदम्-जइ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयइ, जहा पत्थरो महिआ करओ उस्सा मुम्मुरो जाला वाओवाउली अंबओ अंबिलिआकिमिओजलूया मक्कोडओकीडिआ भमरओ मच्छिया इच्छेवमादि', आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयइत्ति ण एत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालादीणविण सुदिट्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ॥ २१॥ किंच-तहेव'त्ति सूत्रं, 'तथैव' यथोक्तं प्राक 'मनुष्यम्' आर्यादिकं 'पशुम्' अजादिकं 'पक्षिणं वापि' हंसादिकं 'सरीसृपम्' अजगरादिकं स्थूल' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुर' प्रकर्षण मेदःसंपन्नः तथा 'वध्यो' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्यः' पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत् न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥२२॥ कारणे पुनरुत्पन्न एवं वदेदित्याह-'परिवूढ'त्ति सूत्रं, परिवृद्ध इत्येनं-स्थूलं मनुष्यादिं ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणितश्चापि महाकाय इति चालपेत् परिवृद्धं, पलोपचितं परिहरेदित्यादाविति सूत्रार्थः
१ यदि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्यादीनां नपुंसकत्वेऽपि स्त्रीपुंसत्वेन निर्देशः प्रवर्तते, यथा प्रस्तरो मृत्तिका करकोऽवश्यायो मुर्मुरो ज्वाला वातो वातूली (वात्या) आम्र अम्लिका कृमिः जलौकाः मत्कोटकः कीटिका भ्रमरो मक्षिका इत्येवमादि ?, आचार्य आह-जनपदसत्येन व्यवहारसत्येन चैवं प्रवर्तते इति नात्र | | दोषः, पञ्चेन्द्रियेषु पुन तदङ्गीक्रियते, गोपालादीनामपि न सुदृष्टधर्माण इति विपरिणामसंभवात् , पृष्टसामाचारीकथने वा गुणसंभवात.
दश०३७
Jain Education Inter
For Private & Personel Use Only
mulainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
वाक्यशुद्ध्य० भाषास्वरूपम् २ उद्देशः
दशवैका० ॥ २३ ॥ किं च-तहेवत्ति सूत्रं, तथैव गावो 'दोह्या' दोहाहीं दोहसमय आसां वर्तत इत्यर्थः, 'दम्या' हारि-वृत्तिः 8 दमनीया गोरथका इति च, गोरथकाः कल्होडाः, तथा वाह्याः सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चैत
इति नैवं भाषेत प्रज्ञावान् साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः ॥ २४ ॥ प्रयोजने तु क्वचिदेव ॥२१७॥
भाषेतेत्याह-जुवं ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात् , रसदा गौरिति, तथा इखं महल्लकं वापि गोरथकं हृखं वाह्यं महल्लकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत्, कचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः ॥२५॥
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ॥ २६ ॥ अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥२७॥ पीढए चंगबेरे (रा) अ, नंगले मइयं सिआ । जंतलट्टी व नाभी वा, गंडिआ व अलं सिआ ॥ २८ ॥ आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणिं भासं, नेवं भासिज्ज पन्नवं ॥ २९ ॥ तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥ ३० ॥ जाइमंता इमे रुक्खा,
SUUSAALISSA
मा
२१७॥
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #437
--------------------------------------------------------------------------
________________
CARRUARCH
दीहवट्टा महालया। पयायसाला विडिमा, वए दरिसणित्ति अ ॥३१॥ तहा फलाई पकाइं, पायखज्जाइं नो वए । वेलोइयाइं टालाइं, वेहिमाइ त्ति नो वए ॥ ३२ ॥ असंथडा इमे अंबा, बहुनिव्वडिमाफला । वइज्ज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥ ३३ ॥ तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ । लाइमा भज्जिमाउत्ति, पिहुखज त्ति नो वए ॥ ३४॥ रूढा बहुसंभूआ, थिरा ओसढावि अ । गम्भिआओ
पसूआओ, संसाराउत्ति आलवे ॥ ३५॥ 'तहेव'त्ति सूत्रं, 'तथैवेति पूर्ववत्, गत्वा 'उद्यानं' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा वनानि च, तत्र वृक्षान् 'महतो महाप्रमाणान् 'प्रेक्ष्य' दृष्ट्वा नैवं भाषेत 'प्रज्ञावान्' साधुरिति सूत्रार्थः ॥२६॥ किमित्याह-'अलं'ति सूत्रं, 'अलं' पर्याप्सा एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तंभ एव, तयोरलम्, तथा 'तोरणानां नगरतोरणादीनां 'गृहाणां च कुटीरकादीनाम्, अलमिति योगः, तथा 'परिघार्गलानावां वा' तत्र नगरद्वारे परिधः गोपुरकपाटादिष्वर्गला नौः प्रतीतेति आसामलमेते वृक्षाः,
१ 'अलं निवारणे । अलङ्करणसामर्थ्यपर्याप्तिष्ववधारणे' इत्युक्तेः अलमितिपर्याप्त्यर्थग्रहणमित्युक्तेश्चात्र सामर्थ्यार्थग्रहणान्न चतुर्थी.
Join Education Inte
For Private & Personel Use Only
Mainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
गायत्रयष्टिः प्रतातडका सुवर्णकाराणाशयन' पयङ्कार
७वाक्यशुद्ध भाषास्व
रूपम् २ उद्देश:
दशवैका०तथा उदकद्रोणीनां अलम्, उदकद्रोण्योऽरहहजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथा 'पीढएत्ति सूत्रं, हारि-वृत्तिः पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम् , 'सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं,
तथा 'चंगबेरा येति चङ्गवेरा-काष्ठपात्री तथा नंगले त्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम् | ॥२१८॥
४-उप्तबीजाच्छादनं, तथा यन्त्रयष्टये वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्गं, गण्डिकायै ४
वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः॥२८॥ तथा 'आसणं ति सूत्रं, 'आसनम् आसन्दकादि शयनं' पर्यादि 'यानं' युग्यादि भवेद्वा किश्चिदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति 'भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात् , अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः॥ २९ ॥ अत्रैव विधिमाह-'तहेव'त्ति सूत्रं, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०॥ 'जाइमंत'त्ति सूत्रं, 'जातिमन्तः' उत्तमजातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानखरूपा वृक्षा 'दीर्घवृत्ता महालयाः' दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिन' प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः ॥ ३१॥ 'तहा फलाणि'त्ति सूत्रं, तथा 'फलानि' आम्रफलादीनि 'पक्कानि' पाकप्राप्तानि तथा 'पाकखाद्यानि
॥२१८॥
Jan Education in
Page #439
--------------------------------------------------------------------------
________________
बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत् । तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'टालानि' अबद्धास्थीनि कोमलानीति तदक्तं भवति, तथा 'द्वैधिकानीति पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊव नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ॥३२॥ प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'असंथड'त्ति सूत्रं, असमर्था 'एते आम्राः, अतिभरण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्कार्थ उक्तः, तथा 'बहुनिर्वर्तितफलाः' बहूनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् 'बहुसंभूताः' बहनि संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणि-अबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति सूत्रार्थः ॥ ३३ ॥'तहेव'त्ति सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणाः, पक्का इति, तथा नीलाश्छ्वय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो लवनयोग्याः "भर्जनवत्य' इति भर्जनयोग्याः तथा 'पृथुकभक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्कशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ ३४ ॥ प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-रूढ'त्ति सूत्रं, 'रूढाः'प्रादुर्भूताः 'बहुसंभूता' निष्पन्नप्रायाः 'स्थिरा निष्पन्नाः 'उत्सृता' इति
Jain Education Intel
For Private & Personel Use Only
hainelibrary.org
Page #440
--------------------------------------------------------------------------
________________
रूपम्
दशवैका०|| उपघातेभ्यो निर्गता इति वा, तथा 'गर्भिता' अनिर्गतशीर्षकाः 'प्रसूता' निर्गतशीर्षकाः 'संसाराः' संजात-17
७ वाक्यतन्दुलादिसारा इत्येवमालपेत्, पकाद्यर्थयोजना खधिया कार्येति सूत्रार्थः ॥ ३५॥
शुद्ध्य ॥२१९॥
भाषास्वतहेव संखडिं नच्चा, किचं कजंति नो वए। तेणगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ॥ ३६ ॥ संखडिं संखडिं बूआ, पणिअट्ठ त्ति तेणगं । बहुसमाणि तित्थाणि,
२ उद्देश: आवगाणं विआगरे ॥ ३७॥ __ वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-तहेवत्ति सूत्रं, तथैव 'संखडि ज्ञात्वा' संखण्ड्यन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, 'करणीये'ति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात् , सुतीर्था इति च, चशब्दाहस्तीर्था इति वा 'आपगा' नद्यः केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३६॥ प्रयोजने पुनरेवं वदेदित्याह-'संखडिन्ति सूत्रं, संखडि संखडिं ब्रूयात् , साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि 'आपगानां नदीनां व्या- ॥२१९ ॥ गृणीयात् साध्वादिविषय इति सूत्रार्थः ॥ ३७॥
NAGERRORRC
Jan Education Intel
For Private Personel Use Only
R
ainelibrary.org
Page #441
--------------------------------------------------------------------------
________________
तहा नईओ पुण्णाओ, कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥ ३८ ॥ बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि,
एवं भासिज पन्नवं ॥ ३९ ॥ तहेव सावजं जोगं, परस्सट्टा अ निट्ठिअं । कीरमाणंति ___ वा नच्चा, सावजं न लवे मुणी ॥ ४०॥
वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहा नईउत्ति सूत्रं, तथा नद्यः 'पूर्णा' भृता इति नो वदेत्, टू प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीया' शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेयाः' तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ॥ ३८ ॥ प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-'बहुवाहड'त्ति सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः,8 तथा 'अगाधा' इति बह्वगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित
इत्यर्थः, तथा विस्तीर्णोदकाच' वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान साधुः, न तु तदाऽऽगतपृष्टो न2 हवेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्पद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३९॥ वाग्विधिप्रतिषेधाधि-18
कार एवेदमाह-'तहेव'त्ति सूत्रं, तथैव 'सावयं सपापं 'योग' व्यापारमधिकरणं सभादिविषयं 'परस्यार्थाय'
RAHA RAHASIA AUGA
*ARUSOSASSOS
Join Education inte
For Private
Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
७वाक्यशुद्ध्य भाषास्व
रूपम् २ उद्देश:
॥२२०॥
3555555555
परनिमित्तं 'निष्ठितं' निष्पन्नं तथा 'क्रियमाणं वा वर्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावद्यं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥ ४०॥
सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी ॥४१॥ पयत्तपक्कत्ति व पकमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तल
दित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ ४२ ॥ तत्र निष्ठितं नैवं बयादित्याह-'मुकडित्ति सूत्रं, 'सुकृत'मिति सुष्ठ कृतं सभादि 'सुपर'मिति सुष्ट पकं सहस्रपाकादि 'सुच्छिन्न'मिति सुष्टु छिन्नं तद्वनादि 'सुहृत मिति सुष्टु हृतं क्षुद्रस्य वित्तं 'सुमृत' इति सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित'मिति सुष्टु निष्ठितं वित्ताभिमानिनो वित्तं 'सुलहित्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवा तु |न वर्जयेत्, यथा-'सुकृत मिति सुष्ठ कृतं वैयावृत्त्यमनेन 'सुपकमिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुच्छिनमिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहृत'मिति सुष्टु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति सुष्ठ निष्ठितं कर्माप्रमत्तसंयतस्य 'सुलहत्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ॥ ४१ ॥ उक्तानुक्तापवादविधिमाह-'पयत्तत्ति
25
॥२२०॥
Jain Education
Page #443
--------------------------------------------------------------------------
________________
सूत्रं, 'प्रयत्नपक्क'मिति वा प्रयत्नपक्कमेतत् 'पकं' सहस्रपाकादि ग्लानप्रयोजन एवमालपेत्, तथा 'प्रयत्नच्छि४न'मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं वनादि साधुनिवेदनादौ एवमालपेत्, तथा 'प्रयत्नलष्टेति वा प्रयत्नसु-8
न्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति 'कर्महेतुक'मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा 'गाढप्रहार'मिति वा कञ्चन गाढमालपेत्-गाढप्रहारं ब्रूयात् कचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति सूत्रार्थः ॥४२॥
सव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं, अचिअत्तं चेव नो वए ॥ ४३ ॥ सव्वमेअं वइस्सामि, सव्वमेअं ति नो वए । अणुवीइ सव्वं सव्वत्थ, एवं भासिज पन्नवं ॥ ४४ ॥ सुक्की वा सुविक्कीअं, अकिजं किजमेव वा । इमं गिण्ह इमं मुंच, पणीअं नो विआगरे ॥ ४५ ॥ अप्पग्घे वा महग्धे वा, कए वा विक्क
एवि वा । पणिअट्टे समुप्पन्ने, अणवजं विआगरे ॥ ४६॥ ___ कचिद्व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह-'सबुक्कसं ति सूत्रं, एतन्मध्य इदं 'सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, 'परार्घ वा उत्तमाघ वा महाघ क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि कचित्, 'अविकिति असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य'मित्यनन्तगुणमेतत् अविअत्तं वा-अ
Jain Education ingardG
For Private & Personal use only
C
ainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
रूपम्
दशवैका० प्रीतिकरं चैतदिति नो वदेत, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः ॥४३॥ किं च-सव्व-18
७वाक्यहारि-वृत्तिः
मेति सूत्रं, 'सर्वमेतद्वक्ष्यामीति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति शुद्ध्य. ॥२२१॥
नो वदेत्, सर्वस्य तथाखरव्यञ्जनाापेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं भाषास्वप्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथाखरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, असंभ-18
वाभिधाने मृषावादः, यतश्चैवमतः 'अनुचिन्त्य' आलोच्य सर्व वाच्यं 'सर्वत्र' कार्येषु यथा असंभवाद्यभि- २ उद्देशः प्राधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४४ ॥ किंच-'सुक्की वत्ति सूत्रं, 'सुक्रीतं वेति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योगः, तथा 'सुविक्री-18 त'मिति किश्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टः |'अक्रेयं क्रयाहमेव न भवतीति न व्यागृणीयात्, तथैवमेव 'क्रेयमेव वा' क्रयाहमेवेति, तथा 'इदं गुडादि गृहाणागामिनि काले महाघे भविष्यति तथा 'इदं मुञ्च घृताद्यागामिनि काले समर्घ भविष्यतीतिकृत्वा 'पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह
'अप्पग्घे वत्ति सूत्रं, अल्पाईं वा महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि दू समुत्पन्ने केनचित् पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपखिनां व्यापाराभावा- ॥२२१॥
दिति सूत्रार्थः ॥ ४६॥
tortortor
Jain Education Intel
For Private & Personel Use Only
g
ainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
Jain Education Int
तवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥ ४७ ॥ बहवे इमे असाहू, लोए बुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहुं साहुति आलवे ॥ ४८ ॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवंगुणसमाउत्तं, संजयं साहुमालवे ॥ ४९ ॥
किंच—'तहेव'त्ति सूत्रं, तथैव 'असंयतं' गृहस्थं 'धीरः संयतः आस्खेहैव, एहीतोऽत्र, कुरु वेदं - संचयादि, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४७ ॥ किंच - 'बहवे 'ति सूत्रं, बहवः 'एते' उपलभ्यमानखरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधुं साधु, मृषावादप्रसङ्गात्, अपितु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥ ४८ ॥ किंविशिष्टं साधु साधुमित्यालपेदित्यत आह- 'नाण'त्ति सूत्रं, ज्ञानदर्शनसंपन्नं- समृद्धं संयमे तपसि च रतं यथाशक्ति एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः ॥ ४९ ॥
देवाणं मणुआणं च, तिरिआणं च वुग्गहे । अमुगाणं जओ होउ, मा वा होउ ति
jainelibrary.org
Page #446
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
SANSA-A5325
७ वाक्यशुध्य० भाषास्व
रूपम् २ उद्देश:
॥२२२॥
नो वए ॥ ५० ॥ वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज ए. आणि?, मा वा होउ त्ति नो वए ॥ ५१ ॥ तहेव मेहं व नहं व माणवं, न देवदेवत्ति गिरं वइज्जा । समुच्छिए उन्नए वा पओए, वइज्ज वा वुट बलाहय त्ति ॥ ५२॥ अंतलिक्खत्ति णं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति आलवे ॥ ५३॥ तहेव सावजणुमोअणी गिरा, ओहारिणी जा य परोवघाइणी । से
कोह लोह भय हास माणवो, न हासमाणोऽवि गिरं वइजा ॥ ५४ ॥ किंच-'देवाणति सूत्रं, 'देवानां देवासुराणां 'मनुजानां नरेन्द्रादीनां तिरश्चां' महिषादीनां च 'विग्रहे' संग्रामे सति 'अमुकानां देवादीनां जयो भवतु मा वा भवत्विति नो वदेदु, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसङ्गादिति सूत्रार्थः॥५०॥ किं च–'वाउ'त्ति सूत्रं, 'वातो मलयमारुतादिः, 'वृष्टं वा' वर्षणं, शीतोष्णं प्रतीतं 'क्षेमं राजविवरशून्यं 'ध्रातं' सुभिक्षं 'शिव'मिति चोपसर्गरहितं कदा नु भवेयुः 'एतानि वातादीनि, मा वा भवेयुरिति धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गाद्, वातादिषु सत्सु सत्त्वपीडापत्तेः IG तद्वचनतस्तथाभवनेऽप्यातध्यानभावादिति सूत्रार्थः ॥५१॥'तहेव'त्ति सूत्रं, तथैव मेघं वा नभो वा मानवं
॥२२२॥
*55ऊर
Jain Education in
For Private & Personel Use Only
Rijainelibrary.org
Page #447
--------------------------------------------------------------------------
________________
वाऽऽश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं 'मानवं' राजानं वा देवमिति नो वदेत्, मिथ्यावादलाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह-उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेद्वा वृष्टो बलाहक इति सूत्रार्थः॥५२॥ नभ आश्रित्याह-'अंतलिक्ख'त्ति सूत्रं, इह नभोऽन्तरिक्षमिति ब्रूयाद्गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव । तथा 'ऋद्धिमन्तं संपदुपेतं नरं दृष्ट्वा, किमित्याह-'रिद्धिमंत'मिति ऋद्धिमानयमित्येवमालपत, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थः ॥५३॥ किंच-तहेव'त्ति सूत्रं, तथैव सावद्यानुमोदिनी 'गी' वाग् यथा सुष्टु हतो ग्राम इति, तथा 'अवधारिणी इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथा-मांसमदोषाय 'से' इति तामेवंभूतां क्रोधाल्लोभाड्याद्धासाद्वा, मानप्रेमादीनामुपलक्षणमेतत्, 'मानव' पुमान् साधुने हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः ॥५४॥
सवकसुद्धिं समुपेहिआ मुणी, गिरं च दुटुं परिवजए सया। मिअं अदुढे (8) अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ॥ ५५ ॥ भासाइ दोसे अ गुणे अ जाणिआ, तीसे अ दुढे परिवजए सया । छसु संजए सामणिए सया जए, वइज बुद्धे हिअ१ एवमर्थे समाप्तावित्युक्तरेवमर्थोऽत्रेतिस्तेन न देवमिति विरुद्धम् .
वा०३८
Jain Educaton International
For Private & Personel Use Only
Rww.jainelibrary.org
Page #448
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
७ वाक्यशुद्ध्य भाषास्व.
रूपम् २ उद्देश:
॥२२३॥
माणुलोमिअं ॥ ५६ ॥ परिक्खभासी सुसमाहिइंदिए, चउक्कसायावगए अणिस्सिए । से निझुणे धुन्नमलं पुरेकडं, आराहए लोगमिणं तहा परं ॥ ५७॥ ति बेमि ॥
सवक्कसुद्धीअज्झयणं समत्तं ॥ ७॥ वाक्यशुद्धिफलमाह-सवक्कत्ति सूत्रं, सद्वाक्यशुद्धिं खवाक्यशुद्धिं वा सवाक्यशुद्धिं वा, सतीं शो-| भनां, स्वामात्मीयां, स इति वक्ता, वाक्यशुद्धिं 'संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः' साधुः गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मितं' खरतः परिमाणतश्च, 'अदुष्टं देशकालोपपन्नादि 'अनुविचिन्त्य पर्या|लोच्य भाषमाणः सन् 'सतां' साधूनां मध्ये 'लभते प्रशंसनं प्राप्नोति प्रशंसामिति सूत्रार्थः॥५५॥ यतश्चैवमतः—'भासाईत्ति सूत्रं, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः सर्वकालमुगुक्तः सन् वदेद् बुद्धो 'हितानुलोम' हितं-परिणामसुन्दरम् अनुलोमं |-मनोहारीति सूत्रार्थः ॥५६॥ उपसंहरन्नाह–'परिक्ख'त्ति सूत्रं, 'परीक्ष्यभाषी' आलोचितवक्ता तथा 'सुसमाहितेन्द्रिय' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः' क्रोधादिनिरोधकर्तेति भावः, 'अनिश्रितो'
२२३॥
Jain Education in
For Private & Personel Use Only
Hw.jainelibrary.org
Page #449
--------------------------------------------------------------------------
________________
Jain Education Int
द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम् स इत्थंभूतो 'निर्धूय' प्रस्फोट्य 'धून्नमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं किमिति ? - ' आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्संयतत्वेन, तथा 'पर' मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भः । ब्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ॥ ५७ ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां (सप्तमस्य ) वाक्यशुद्ध्यध्ययनस्य व्याख्यानं समाप्तम् ॥ ७ ॥
jainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
॥२२४॥
२ उद्देशः
अथाष्टममाचारप्रणिधिनामाध्ययनं प्रारभ्यते ॥
४८ आचार
प्रणिध्यव्याख्यातं वाक्यशुद्ध्यध्ययनम् , इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तरा- ध्ययनम् ध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुच्यते, उक्तं च-"पणिहाणरहिअस्सेह, निरवज्ञपि भासि। सावजतुलं विन्ने, अज्झत्थेणेह संवुडम् ॥१॥” इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधिरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह
जो पुट्विं उद्दिट्ठो आयारो सो अहीणमइरित्तो । दुविहो अ होइ पणिही दब्वे भावे अ नायव्यो । २९३ ॥ व्याख्या-यः पूर्व क्षुल्लिकाचारकथायामुद्दिष्ट आचारः सोऽहीनातिरिक्त-तदवस्थ एवेहापि द्रष्टव्य इति| वाक्यशेषः, क्षुण्णत्वान्नामस्थापने अनादृत्य प्रणिधिमधिकृत्याह-द्विविधश्च भवति प्रणिधिः, कथमित्याह'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयश्च ज्ञातव्य इति गाथार्थः । तत्र
॥२२४॥ १ प्रणिधानरहितस्येह निरवद्यमपि भाषितम् । सावद्यतुल्यं विज्ञेयं अध्यात्मस्थेनेह संवृतम् ॥१॥
SANSAR
For Private Personel Use Only
w.jainelibrary.org
Page #451
--------------------------------------------------------------------------
________________
दब्वे निहाणमाई मायपउत्ताणि चेव दव्वाणि । भाविंदिअनोइंदिअ दुविहो उ पसत्थ अपसत्थो । २९४ ॥ व्याख्या-'द्रव्य' इति द्रव्यविषयः प्रणिधिः निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः खभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा ५ पुरुषवेषेणेत्यादि । तथा 'भाव' इति भावप्रणिधिर्द्विविधः-इन्द्रियप्रणिधिनॊइन्द्रियप्रणिधिश्च, तत्रेन्द्रियाणिधिर्द्विविधा-प्रशस्तोऽप्रशस्तश्चेति गाथार्थः ॥ प्रशस्तमिन्द्रियप्रणिधिमाह
सद्देसु अ रूवेसु अ गंधेसु रसेसु तह य फासेसु । नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही ।। २९५ ॥ व्याख्या-शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रियैर्नापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति भावार्थः, अन्यथा त्वप्रशस्तः, तत्र दोषमाह
सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीवो । आइअइ अणाउत्तो सद्दगुणसमुट्ठिए दोसे ॥ २९६ ॥ व्याख्या-'श्रोत्रेन्द्रियरश्मिभिः' श्रोत्रेन्द्रियरजुभिः 'मुक्ताभिः' उच्छृङ्खलाभिः, किमित्याह-'शब्दमूछितः' शब्दगृद्धो जीवः 'आदत्ते' गृह्णात्यनुपयुक्तः सन् , कानित्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणः तत्समुत्थितान् दोषान-बन्धवधादीन् श्रोत्रेन्द्रियरजभिरादत्त इति गाथार्थः ॥शेषेन्द्रियातिदेशमाह
जह एसो सद्देसु एसेव कमो उ सेसएहिं पि । चउहिंपि इंदिएहिं रूवे गंधे रसे फासे ॥ २९७ ॥
Jain Education
For Private Personal Use Only
TORjainelibrary.org
Page #452
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २२५ ॥
15646
व्याख्या - यथैष 'शब्देषु' शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः 'शेषैरपि' चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा - चक्खिन्दिअरस्सीहि उ, इत्यादि, अत एवाह - 'रूपे गन्धे रसे स्पर्शे' रूपादिविषय इति गाथार्थः ॥ अमुमेवार्थ दृष्टान्ताभिधानेनाह
जस्स खलु दुप्पणिहिआणि इंदिआई तवं चरंतस्स । सो हीरइ असहीणेहिं सारही वा तुरंगेहिं ॥ २९८ ॥
व्याख्या- 'यस्य खल्वि'ति यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि 'तपश्चरत' इति तपोऽपि कुर्वतः स तथाभूतो 'हियते' अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात् दृष्टान्तमाह- 'अस्वाधीनैः' अस्ववशैः 'सारथिरिव' रथनेतेव 'तुरङ्गमैः' अश्वैरिति गाथार्थः ॥ उक्त इन्द्रियप्रणिधिः, नोइन्द्रियप्रणिधिमाह
कोहं माणं मायं लोहं च महत्भयाणि चत्तारि । जो रुंभइ सुद्धप्पा एसो नोइंदिअप्पणी ॥ २९९ ॥
व्याख्या - क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत् एत एव च महाभयानि चत्वारि, सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना 'एष' निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह -
जस्सवि अ दुप्पणिहिआ होंति कसाया तवं चरंतस्स । सो बालतवस्सीविव गयण्हाणपरिस्समं कुणइ ॥ ३०० ॥ १ आवश्यके विस्तरेण पूर्व व्याख्यानात्.
८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २२५ ॥
Page #453
--------------------------------------------------------------------------
________________
व्याख्या-यस्यापि कस्यचिद्वयवहारतपखिनो दुष्प्रणिहिता-अनिरुद्धा भवन्ति 'कषायाः' क्रोधादयः 'तपश्वरतः तपः कुर्वत इत्यर्थः स बालतपस्खीव उपवासपारणकप्रभूततरारम्भको जीवो (यथा) गजलानपरिश्रम करोति, चतुर्थषष्ठादिनिमित्ताभिधानतःप्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः ॥ अमुमेवार्थ स्पष्टतरमाह
सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति । मन्नामि उच्छुफुलं व निष्फलं तस्स सामन्नं ।। ३०१॥ व्याख्या-'श्रामण्यमनुचरतः' श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः ॥ उपसंहरन्नाह
एसो दुविहो पणिही सुद्धो जइ दोसु तस्स तेसिं च । एत्तो पसत्थमपसत्थ लक्खणमझत्थनिएफनं ॥ ३०२ ॥ __ व्याख्या-'एषः' अनन्तरोदितो 'द्विविधः प्रणिधिः' इन्द्रियनोइन्द्रियलक्षणः 'शुद्ध' इति निर्दोषो भवति, यदि 'द्वयोः' बाह्याभ्यन्तरचेष्टयोः 'तस्य' इन्द्रियकषायवतः तेषां च' इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्नम्' अध्यवसानोद्गतमिति गाथार्थः॥ एतदेवाह
मायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो । धम्मत्था अ पसत्थो इंदिअनोइंदिअप्पणिही ॥ ३०३ ॥
Join Education in
hainelibrary.org
Page #454
--------------------------------------------------------------------------
________________
८ आचार
दशवैका. हारि-वृत्तिः
प्रणिध्य
॥२२६॥
ध्ययनम् २ उद्देश:
व्याख्या-'मायागारवसहितो मातृस्थानयुक्त ऋझ्यादिगारवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवनं तथा ऋद्ध्यादिगारवाद्वेति 'अप्रशस्त' इत्ययमप्रशस्तः प्रणिधिः। तथा धर्मार्थ प्रशस्त इति, मायागारवरहितो धर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् 'प्रशस्तः' सुन्दर इन्द्रियनोइन्द्रियप्रणिधिनिर्जराफलत्वादिति गाथार्थः ॥ साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह
अट्ठविहं कम्मरयं बंधइ अपसत्थपणिहिमाउत्तो । तं चेव खवेइ पुणो पसत्थपणिहीसमाउत्तो ॥ ३०४ ॥ __ व्याख्या-'अष्टविध ज्ञानावरणीयादिभेदात् कर्मरजो 'बध्नाति' आदत्ते, क इत्याह-'अप्रशस्तप्रणिधिमायुक्तः' अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह-प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः॥ संयमाद्यर्थ च प्रणिधिः प्रयोक्तव्य इत्याह
दसणनाणचरित्ताणि संजमो तस्स साहट्ठाए । पणिही पउंजिअव्वो अणायणाई च वजाइं ॥ ३०५ ॥ व्याख्या-दर्शनज्ञानचारित्राणि संयमः संपूर्णः, 'तस्य' संपूर्णसंयमस्य साधनार्थ प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा 'अनायतनानि च'विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ॥ एवमकरणे दोषमाह
दुप्पणिहिअजोगी पुण लंछिज्जइ संजमं अयाणतो । वीसत्थनिसटुंगोव्व कंटइल्ले जह पडतो ॥ ३०६॥ व्याख्या-'दुष्प्रणिहितयोगी पुनः' सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्छयते-खण्ड्यते संयममजानान:
॥२२६॥
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #455
--------------------------------------------------------------------------
________________
Jain Education In
1
संयत एवेति । दृष्टान्तमाह-विश्रब्धो निस्सृष्टाङ्गस्तथा अयत्नपरः कंटकवति श्वभ्रादौ यथा पतन् कश्चिलञ्छयते तद्वदसौ संयत इति गाथार्थः ॥ व्यतिरेकमाह
सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहिं । निद्दहइ अ कम्माई सुक्कतणाई जहा अग्गी ॥ ३०७ ॥
व्याख्या- 'सुप्रणिहितयोगी पुनः सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते 'पूर्वभणितदोषैः' कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह-शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः ॥
• तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं । पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति ॥ ३०८ ॥
व्याख्या - यस्मादेवमप्रशस्तप्रणिधिर्दुःखद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधिम् 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने' प्रणिधी 'प्रशस्ते' कल्याणे, यत्नः कार्य इति वाक्यशेषः । निगमयन्नाह - भणित आचारप्रणिधिरिति गाथार्थः ॥ उक्तो नामनिष्यन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पनस्यावसर इत्यादिचर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्आयारप्पणिहिं लड्डु, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुव्वि सुह मे ॥ १ ॥
jainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
॥२२७॥
ACCUSANDSAMSUCLOSAR
अस्य व्याख्या-'आचारप्रणिधिम्' उक्तलक्षणं 'लब्ध्वा प्राप्य 'यथा' येन प्रकारेण कर्तव्यं विहितानुष्ठानं 18 आचारभिक्षणा' साधुना 'त' प्रकारं 'भे' भवद्भ्यः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्त्या परिपाट्या शृणुता प्रणिध्यममेति गौतमादयः वशिष्यानाहुरिति सूत्रार्थः ॥१॥
ध्ययनम् पुढविदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अ पाणा जीवत्ति, इइ वुत्तं
२ उद्देशः महेसिणा ॥ २ ॥ तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ। मणसा कायवक्केणं, एवं हवइ संजए ॥ ३ ॥ पुढविं भित्तिं सिलं लेलं, नेव भिंदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ॥ ४॥ सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे । पमजित्तु निसीइजा, जाइत्ता जस्स उग्गहं ॥ ५ ॥ सीओदगं न सेविज्जा, सिलावुटुं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥ ६॥ उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥७॥ इंगालं अगणिं अच्चिं, अलायं वा सजोइअं। न उंजिजा न घट्टिजा, नो णं निव्वावए मुणी ॥ ८॥ तालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइज्जऽप्पणो कार्य,
SASSERRASLISSAN
AT॥२२७॥
For Private
Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
बाहिरं वावि पुग्गलं ॥९॥ तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मणसावि ण पत्थए ॥ १० ॥ गहणेसु न चिट्ठिजा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥ ११ ॥ तसे पाणे न हिंसिज्जा, वाया
अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज विविहं जगं ॥ १२ ॥ तं प्रकारमाह-'पुढवित्ति सूत्रं, पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं 'महर्षिणा' वर्धमानेन गौतमेन वेति सूत्रार्थः ॥२॥ यतश्चैव-18 मतः 'तेसिं'ति सूत्रं, अस्य व्याख्या-'तेषां पृथिव्यादीनाम् 'अक्षणयोगेन' अहिंसाव्यापारेण नित्यं 'भवि-15 तव्यं वर्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति । संयतो, नान्यथेति सूत्रार्थः ॥३॥ एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गतविधीविधानतो विशेषेणाह-'पुढवित्ति सूत्रं, पृथिवीं शुद्धां 'भित्ति' तटीं 'शिला' पाषाणात्मिकां लेष्टुम् ।। इटालखण्डं नैव भिन्द्यात् नो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं 'संलेखनम्' ईषल्लेखनं 'त्रिविधेन क-16 रणयोगेन' न करोति मनसेत्यादिना 'संयतः' साधुः 'सुसमाहितः शुद्धभाव इति सूत्रार्थः॥४॥ तथा 'सु'त्ति सूत्रं, 'शुद्धपृथिव्याम्' अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा 'सरजस्के वा' पृथ्वीरजोऽवगु
CACARACARSACREASCARSC-
CASCIES
Jain Education
a
l
Page #458
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २२८ ॥
Jain Education
ण्ठिते वा 'आसने' पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् 'ज्ञात्वे'त्यचेतनां ज्ञात्वा 'याचयित्वाऽवग्रह' मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः ॥ ५ ॥ उक्तः पृथिवीकायविधिः, अधुना अष्कायविधिमाह - 'सीओदगं' ति सूत्रं, 'शीतोदक' पृथिव्युद्भवं सचित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति । यद्येवं कथमयं वर्त्ततेत्याह - 'उष्णोदक' कथितोदकं 'तप्तप्राकं' तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं, प्रतिगृह्णीयाद्वृत्त्यर्थं 'संयतः' साधुः, एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः ॥ ६ ॥ तथा 'उदउल्लं'ति सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहृतः 'उदकार्द्रम्' उदकबिन्दुचितमात्मन: 'कार्य' शरीरं स्निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः 'न संलि - खेत्' पाणिना, अपितु 'संप्रेक्ष्य' निरीक्ष्य 'तथाभूतम्' उदकार्द्रादिरूपं नैव कार्य 'संघट्टयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः ॥ ७ ॥ उक्तोऽष्कायविधिः, तेजः कायविधिमाह - 'इंगालं'ति सूत्रं, 'अङ्गारं ' ज्वालारहितम् 'अग्निम्' अयःपिण्डानुगतम् 'अर्चिः' छिन्नज्वालम् 'अलातम्' उल्मुकं वा 'सज्योतिः' साग्निकमित्यर्थः, | किमित्याह - नोत्सिश्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम्-अग्निं 'निर्वापयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ॥ ८ ॥ प्रतिपादितस्तेजः कायविधिः, वायुकायविधिमाह - 'तालिअंटेण'त्ति सूत्रं, 'तालवृन्तेन' व्यजनविशेषेण 'पत्रेण' पद्मिनीपत्रादिना 'शाखया' वृक्षडालरूपया
१८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २२८ ॥
w.jainelibrary.org
Page #459
--------------------------------------------------------------------------
________________
दश० ३९
Jain Education Intel
'विधूप ( ब ) नेन वा' व्यजनेन वा किमित्याह-न वीजयेद् 'आत्मनः कार्यं' खशरीरमित्यर्थः 'बाह्यं वापि पुनलम्' उष्णोदकादीति सूत्रार्थः ॥ ९ ॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह - 'तण' त्ति सूत्रं, तृणवृक्षमित्येकवद्भावः, तृणानि -दर्भादीनि वृक्षा:-कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा 'आमम्' अशस्त्रोपहतं 'विविधम्' अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अभीयादिति सूत्रार्थः ॥ १० ॥ तथा 'गहणेसु'त्ति सूत्रं, 'गहनेषु' वननिकुञ्जेषु न तिष्ठेत्, संघटनादिदोषप्रसङ्गात्, तथा 'बीजेषु' प्रसारितशाल्यादिषु 'हरितेषु वा' दूर्वादिषु न तिष्ठेत्, 'उदके तथा नित्यम्' अत्रोदकम् - अनन्तवनस्पतिविशेषः, यथोक्तम्- 'उद अवए पणए' इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत् तत्रोत्तिङ्गः सर्पच्छत्रादिः पनकः- उल्लिवनस्पतिरिति सूत्रार्थः ॥ ११ ॥ उक्तो वनस्पतिकायविधिः, सकार्याविधिमाह - 'तस'त्ति सूत्रं, 'त्रसप्राणिनो' द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह-वाचा अथवा 'कर्मणा' कायेन, मनसस्तदन्तर्गतत्वादग्रहणम्, अपि च- 'उपरतः' सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं 'जगत्' कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वेदायेति सूत्रार्थः ॥ १२ ॥
अट्ठ हुमाइ पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, आस चिट्ट सहि
१ उदकं वनस्पतिविशेषः प्र. २ उदकमवकः पनकः.
jainelibrary.org
Page #460
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २२९ ॥
Jain Education Int
वा ॥ १३ ॥ कयराइं अट्ठ सुहुमाई ?, जाई पुच्छिज संजए । इमाई ताई मेहावी, आइक्खिज्ज विक्खणो ॥ १४ ॥ सिणेहं पुप्फसुहुमं च, पाणुत्तिंगं तहेव य । पणगं वीअहरिअं च, अंडसुमं च अट्टमं ॥ १५ ॥ एवमेआणि जाणिज्जा, सव्वभावेण संजए । अप्पमत्तो जए निच्चं, सव्विदिअसमाहिए ॥ १६ ॥
उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह - 'अट्ठ'ति सूत्रं, अष्टौ 'सूक्ष्माणि' वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंविशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषां सातिचारतेति सूत्रार्थः ॥ १३ ॥ आह - 'कयराणि' सूत्रं, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभा वभयात् पृच्छेत्संयतः १, अनेन दयाधिकारिण एव एवंविधेषु यत्नमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति । 'अमूनि' तानि अनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह - मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति सूत्रार्थः ॥ १४ ॥ 'सिणेह' ति सूत्रं, 'स्नेह' मिति स्नेह सूक्ष्मम् - अवश्यायहिममहिका करकहरत१ सारम्भाणामशक्यं वर्जनं यस्य, निरारम्भैः सूक्ष्मोपयोगेन वर्जनीयं यत्, स्वरूपेण वा सूक्ष्मताभाक्.
८ आचार
प्रणिध्य
ध्ययनम् २ उद्देशः
॥ २२९ ॥
Page #461
--------------------------------------------------------------------------
________________
ROCCCCCUSALAMICROSC
नुरूपं, पुष्पसूक्ष्म चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणी'ति प्राणि| सूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन विभाव्यते, न स्थितः, सूक्ष्मत्वात् । 'उत्तिंगं तथैव चे'त्युत्तिंगसूक्ष्मकीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा 'पनक मिति पनकसूक्ष्म प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनः पनक इति, तथा 'बीजसूक्ष्म शाल्यादिवीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, 'हरितं चेति हरितसूक्ष्म, तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, 'अण्डसूक्ष्मं चाष्टम मिति एतच्च मक्षिकाकीटिकागृहकोलिकाब्राह्मणीकृकलासाद्यण्डमिति सूत्रार्थः ॥१५॥ 'एवमेआणि'त्ति सूत्रं, 'एवम्' उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन 'सर्वभावेन' शक्त्यनुरूपेण स्वरूपसंरक्षणादिना 'संयतः' साधुः किमित्याह-'अप्रमत्तो' निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः ।। संरक्षणं प्रति 'नित्यं' सर्वकालं 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥ १६॥
धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिजमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ॥ १७ ॥ उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फासुअं पडिलेहित्ता, परिठ्ठाविज संजए ॥ १८ ॥ पविसित्तु परागारं, पाणट्टा भोअणस्स वा । जयं चिट्टे मिअं भासे, न य रूवेसु मणं करे ॥ १९ ॥ बहुं सुणेहि कन्नेहिं, बहुं अच्छीहिं पिच्छइ । न य
Jain Education
For Private & Personel Use Only
jainelibrary.org
Page #462
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २३० ॥
दिट्टं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥ २० ॥ सुअं वा जइ वा दिट्टं, न लवि - जो घाइअं । न य केइ उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निट्टाणं रसनिज्जूढं, भगं पावति वा । पुट्ठो वावि अपुट्टो वा लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअणमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआह ॥ २३ ॥ संनिहिं च न कुव्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ॥ २४ ॥ लहवित्ती सुसंतुट्ठे, अपिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥ २५ ॥ कन्नसुक्खेहिं सहेहिं, पेम्मं नाभिनिवेस । दारुणं कसं फासं, कारण अहिआसए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउन्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइचे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥ २८ ॥
तथा 'ध्रुव'न्ति सूत्रं, तथा 'ध्रुवं च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत
८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २३० ॥
Page #463
--------------------------------------------------------------------------
________________
सिद्धान्तविधिना 'योगे सति' सति सामर्थ्ये अन्यूनातिरिक्तं, किं तदित्याह-'पात्रकम्बलम्' पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा 'शय्यां वसतिं द्विकालं त्रिकालं च उच्चारभुवं च-अनापातवदादि स्थण्डिलं तथा 'संस्तारकं तृणमयादिरूपमथवा 'आसनम्' अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति सूत्रार्थः ॥१७॥ तथा 'उच्चाति सूत्रं, उच्चारं प्रस्रवणं श्लेष्म सिंघाणं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, 'परिस्थापयेद्' व्युत्सृजेत् संयत इति सूत्रार्थः ॥ १८ ॥ उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह-'पविसित्तु' सूत्रं, प्रविश्य 'परागारं' परगृहं पानार्थ भोजनस्य ग्लानादेरौषधार्थ वा यतं-गवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च 'रूपेषु' दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्यतानीति न मनो निवेशयेत्, रूपग्रहणं रसायुपलक्षणमिति सूत्रार्थः ॥ १९ ॥ गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'बहु'न्ति सूत्रं, अथवा उपदेशाधिकारे सामान्येनाह-'बहु'न्ति सूत्रं, 'बहु' अनेकप्रकारं शोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्व स्वपरोभयाहितमपि 'श्रुता ते रुदती पत्नीत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति च खपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः ॥२०॥ एतदेव स्पष्टयन्नाह-सुअंति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं खयमेव
Jain Education
For Private
Personel Use Only
d
ainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
SACH
आचारप्रणिध्यध्ययनम् २ उद्देशः
दशवैका 'नालपेत' न भाषेत, "औपचातिकम् उपघातेन निवृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि, अतो नालपे-16 हारि-वृत्तिःीदपीति गम्यते, तथा न च केनचिदपायेन सूक्ष्मयाऽपि भङ्गया 'गृहियोग' गृहिसंबन्धं तद्वालग्रहणादिरूपं
गृहिव्यापारं वा-प्रारम्भरूपं 'समाचरेत् कुर्यान्नैवेति सूत्रार्थः ॥ २१॥ किंच-णिट्ठाण ति सूत्रं, 'निष्ठान ॥२३ ॥
सर्वगुणोपेतं संभृतमन्नं रसं नियूढमेतद्विपरीतं कदशनम् , एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा खयमेव लाभालाभं निष्ठानादेन निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः ॥ २२ ॥ किं च-'न यत्ति सूत्रं, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो ज्ञाताज्ञातमजल्पन (ग्रन्थानम् ५५००) शीलो धर्मलाभमात्राभिधायी चरेत, तत्रापि 'अप्रासुकं सचित्तं सन्मिश्रादि कथञ्चिद्गृहीतमपि न भुञ्जीत, तथा क्रीतमौदेशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति सूत्रार्थः ॥ २३ ॥ 'संनिहिंति सूत्रं, 'संनिधिं च' प्रानिरूपितखरूपां न कुर्यात् 'अणुमात्रमपि' स्तोकमपि 'संयतः साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोदकवद्गृहस्थैः, एवंभूतः सन् भवेत् 'जगनिश्रितः' चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः ॥ २४ ॥ किंच-लूह'त्ति सूत्रं, रूक्षैः-वल्लचणकादिभिवृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहारपरित्यागी, सुभरः स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि । तथा 'आसुरत्वं' को-|
॥२३१॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
AGROCRORECAU
धभावं न गच्छेत् क्वचित् खपक्षादौ श्रुत्वा 'जिनशासन' क्रोधविपाकप्रतिपादकं वीतरागवचनं । “जहा चउहि 8 ठाणोहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जणं मए
एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं ण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि 8/वेयणिज्जाणि कम्माणि अवरज्झंतित्ति सम्ममहियासमाणस्स निजरा एव भविस्सइत्ति सूत्रार्थः ॥२५॥
तथा 'कण्ण'त्ति सूत्रं, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा-वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' रागं 'न अभिनिवेशयेत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः ॥ २६ ॥ किं च-खुहं पित्ति सूत्रं, 'क्षुधं' बुभुक्षां 'पिपासा' तृष 'दुःशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरतिं' मोहनीयोद्भवां 'भयं व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथितः' अदीनमनाः सन् देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः। तथा च शरीरे सत्येतदुःखं, शरीरं चासारं, सम्यगतिसद्यमानं |च मोक्षफलमेवेदमिति सूत्रार्थः॥ २७॥ किंच-'अत्यति सूत्रं, 'अस्तं गत आदित्ये अस्तपर्वतं प्राप्ते अद
१ यथा चतुर्भिः स्थानर्जीवा आसुरत्वाय कर्म प्रकुर्वन्ति, तद्यथा-क्रोधशीलतया प्राभूतशीलतया यथा स्थानाओं यावत् यन्मामेष पुरुषोऽज्ञानी मिथ्यादृष्टिराकोशति हन्ति वा तत्र मे एष किञ्चिदपराध्यतीति, किन्तु ममैतानि वेदनीयानि कर्माणि अपराध्यन्तीति सम्यगध्यासीनस्य निर्जरैव भविष्यतीति,
RANGAROKAR
Join Education in
For Private
Personal Use Only
Mainelibrary.org
Page #466
--------------------------------------------------------------------------
________________
आचारप्रणिध्यध्ययनम् २ उद्देशः
दशवैका०र्शनीभूते वा 'पुरस्ताचानुद्गते' प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं 'सर्व' निरवशेषमाहारजातं मनसापि हारि-वृत्तिन प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति सूत्रार्थः ॥ २८॥ ॥२३२॥
अतिंतिणे अचवले, अप्पभासी मिआसणे । हविज उअरे दंते, थोवं लटुं न खिसए॥२९॥ न बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मजिज्जा, जच्चा तवस्सिबुद्धिए ॥३०॥ से जाणमजाणं वा, कटु आहम्मिअं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥३१॥ अणायारं परकम्म, नेव गृहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३२॥ अमोहं वयणं कुज्जा, आयरिअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३३ ॥ अधुवं जीविअं नच्चा, सिद्धिमग्गं विआणिआ। विणिअहिज भोगेसु, आउं परिमिअप्पणो ॥ ३४ ॥ बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खित्तं कालं च विनाय, तहप्पाणं निजुजए ॥ ३५ ॥ जरा जाव न पीडेई, वाही जाव न वड्डई। जाविंदिआ न हायंति, ताव धम्म समायरे
॥२३२॥
१ नेषा व्याख्याकृन्मता.
Jain Education
For Private Personal Use Only
jainelibrary.org
Page #467
--------------------------------------------------------------------------
________________
॥३६॥ कोहं माणं च मायं च, लोभं च पाववडणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥ ३७॥ कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेड, लोभो सव्वविणासणो ॥३८॥ उवसमेण हणे कोहं, माणं महवया जिणे । मायं चज्जवभावेण, लोभं संतोसओ जिणे ॥३९॥ कोहो अ माणो अ अणिग्गहीआ, माया अ लोभो अ पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पु
णम्भवस्स ॥४०॥ दिवाप्यलभमान आहारे किमित्याह-'अतिंतिणेत्ति सूत्रं, अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः । तथा 'अल्पभाषी' कारणे परिमितवक्ता, तथा 'मिताशनो मितभोक्ता "भवेदित्येवंभूतो भवेत्, तथा 'उदरे दान्तो' येन वा तेन वा वृत्तिशीलः, तथा 'स्तोकं लब्ध्वा न खिसयेत्' देयं दातारं वा न हीलयेदिति सूत्रार्थः ॥ २९॥ मदवर्जनार्थमाह-'न बाहिरति सूत्रं, न 'बाह्यम्' आत्मनोऽन्यं परिभवेत्, तथा आत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न माद्येत, पण्डितो लब्धिमानहमित्येवं, तथा जात्या-ताप
ACACCESSOCX
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
दशवकाला
स्व्येन वुद्ध्या वा, न माद्यतेति वर्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम् , उपलक्षणं चैतत्कुलबलरूपा- नाद आचारणाम् , कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न माद्यतेति सूत्रार्थः ॥ ३०॥ ओघत आभोगाना
प्रणिध्य॥२३३॥ भोगसेवितार्थमाह-सेत्ति सूत्रं, 'स' साधुः 'जानन्नजानन् वा' आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधा
ध्ययनम् मिकं पदं' कथञ्चिद्रागद्वेषाभ्यां मूलोत्सरगुणविराधनामिति भावः 'संवरेत् 'क्षिप्रमात्मानं भावतो निवा-18
२ उद्देशः लोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः॥ ३१॥ एतदेवाह|'अणाया'ति सूत्रं, 'अनाचारं सावद्ययोगं 'पराक्रम्य' आसेव्य गुरुसकाश आलोचयन् 'नैव गृहयेत् टून निहुवीत' तत्र गृहनं किश्चित्कथनं निहव एकान्तापलापः, किंविशिष्टः सन्नित्याह-'शुचिः' अकलुषित|मतिः सदा 'विकटभावः' प्रकटभावः "असंसक्तः' अप्रतिबद्धः कचित् 'जितेन्द्रियो' जितेन्द्रियप्रमादः सनिति सूत्रार्थः ॥ ३२ ॥ तथा 'अमोहति सूत्रं, 'अमोघम्' अवन्ध्यं 'वचनम्' इदं कुर्वित्यादिरूपं 'कुर्या'दिति र एवमित्यभ्युपगमेन, केषामित्याह-'आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन 'कर्मणोपपादयेत् क्रियया संपादयेदिति सूत्रार्थः ॥ ३३ ॥ तथा 'अधुवंति सूत्रं, 'अध्रुवम्' अनित्यं
मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा । तथा 'सिद्धिमार्ग' सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय ६ विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनि-8॥२३३ ॥ है वर्तेत भोगेभ्य इति सूत्रार्थः॥ ३४ ॥ उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह-'जत्ति सूत्रं, 'जरा' वयोहा
मरणाशङ्कि जीवितं सर्वभाहतुभ्या, तथा ध्रुवमप्यायुः प्रान्तमेव समर्थपन्नाह-जिर
Jain Education in
ww.jainelibrary.org
Page #469
--------------------------------------------------------------------------
________________
पत्रादीनि न हीयन्ते तावदा मानं च मायां च लोभ दीन हितमिच्छन्नात्मनः
निलक्षणा यावन्न पीडयति 'व्याधिः' क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते यावद् 'इन्द्रियाणि' क्रियासामोपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेचारित्रधर्ममिति सूत्रार्थः ॥३५॥ ॥३६॥ तदुपायमाह-कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो 'दोषान्' एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः ॥ ३७॥ अवमने विहलोक एवापायमाह-कोह'त्ति सूत्रं, क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मि-| त्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणामपि तद्भावभावित्वादिति सूत्रार्थः ॥ ३८॥ यत एवमतः–'उवसमेण त्ति सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम्, उदयनिरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन-अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन-अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं 'संतोषतः' निःस्पृहत्वेन जयेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः ॥ ३९॥ क्रोधादीनामेव परलोकापायमाह-कोहोत्ति सूत्रं, क्रोधश्च मानश्चानिगृहीती-उच्छृङ्खलौ,माया च लोभश्च विवर्धमानौ च' वृद्धिं गच्छन्ती, 'चत्वार' एते क्रोधादयः 'कृत्ला' संपूर्णाः 'कृष्णा वा' क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि 'पुनर्भवस्य पुनर्जन्मतरोरिति सूत्रार्थः ॥४०॥
AGRARIS
सर्वविनाशानरोधात
****
Jain Education
For Private Personal use only
ma.jainelibrary.org
Page #470
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
आचारप्रणिध्यध्ययनम् २ उद्देश:
॥२३४॥
रायाणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो, परकमिज्जा तवसंजमंमि ॥४१॥ निदं च न बहु मन्निज्जा, सप्पहासं विवजए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया ॥४२॥ जोगं च समणधम्ममि, मुंजे अनलसो धुवं । जुत्तो अ समणधम्ममि, अटुं लहइ अणुत्तरं ॥ ४३ ॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गइं । बहुस्सुअं पजुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥४४॥ हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरओ, नेव किच्चाण पिटुओ । न य ऊरुं समासिज्जा, चिट्ठिज्जा गुरुणंतिए ॥ ४६ ॥ अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥ अप्पत्ति जेण सिआ, आसु कुप्पिज वा परो । सव्वसो तं न भासिज्जा, भासं अहिअगामिणि ॥ ४८॥ दिटुं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं
॥२३४॥
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
दश० ४०
Jain Education Inte
॥ ४९ ॥ आयारपन्नत्तिधरं दिट्टिवायमहिज्जगं । वायविक्खलिअं नच्चा, न तं उवहसे मुणी ॥ ५० ॥
तएवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह - 'रायणिए 'त्ति, 'रत्नाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्गसहस्रपालनरूपां 'सततम्' अनवरतं यथाशक्त्या (क्ति) न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, 'पराक्रमेत' प्रवर्त्तेत 'तपःसंयमे' तपःप्रधाने संयम इति सूत्रार्थः ॥ ४१ ॥ किंच- 'निदं च'ति सूत्रं, 'निद्रां वन बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथःकथासु' राहस्थिकीषु नं रमेत, 'स्वाध्याये' वांचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ ४२ ॥ तथा - 'जोगं च'त्ति सूत्रं, 'योगं च' त्रिविधं मनोवाक्कायव्यापारं 'श्रमणधर्मे' क्षान्त्यादिलक्षणे युञ्जीत 'अनलसः' उत्साहवान्, 'ध्रुव' कालाद्यौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाह – 'युक्त' एवं व्याष्टतः श्रमणधर्मे दशविधेऽर्थं 'लभते' प्राप्नोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति सूत्रार्थः ॥ ४३ ॥ एतदेवाह - 'इहलोग'ति सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थेन ज्ञानादिना
jainelibrary.org
Page #472
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
--ECORA
॥२३५॥
करणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- आचार'बहुश्रुतम्' आगमवृद्धं 'पर्युपासीत' सेवेत, सेवमानश्च पृच्छेद 'अर्थविनिश्चयम्' अपायरक्षक कल्याणावह
प्रणिध्य. वार्थावितथभावमिति सूत्रार्थः॥ ४४ ॥ पर्युपासीनश्च 'हत्थंति सूत्रं, हस्तं पादं च कायं च 'प्रणिधायेति | ध्ययनम् संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति २ उद्देशः सूत्रार्थः॥४५॥ किं च न पक्खओ'त्ति सूत्रं, न पक्षतः-पार्श्वतः न पुरतः-अग्रतः नैव 'कृत्यानाम्' आचार्याणां 'पृष्ठतो'मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात्। न च 'ऊरुं समाश्रित्य' ऊरोरुपयूलं कृत्वा तिष्ठेद्गुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः॥ ४६॥ उक्तः कायप्रणिधिः, वाकप्रणिधिमाह-'अपुच्छिओ'त्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तयवमिति, तथा 'पृष्ठिमांस परोक्षदोषकीर्तनरूपं 'न खादेत् न भाषेत, 'मायामृषां' मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥४७॥ किंच-'अप्पत्ति'ति सूत्रं, 'अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति-यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्रं 'कुप्येद्वा परों' रोषकार्य दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम्' इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्राथैः ॥४८॥ भाषणोपायमाह-दिति सूत्रं, 'दृष्टां' दृष्टार्थविषयां 'मिता' स्वरूपप्रयो- ॥४ ॥२३५॥ जनाभ्याम् 'असंदिग्धोनिःशङ्किता प्रतिपूर्णी' खरादिभिः 'व्यक्ताम्' अलल्लां 'जिता' परिचिताम् 'अज
M
-CA -4-MORS
Jain Education Inter
For Private & Personel Use Only
ahilainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
ल्पनशीला' नोचैर्लग्नविलग्नाम् 'अनुद्विग्ना नोद्वेगकारिणीमेवंभूतां भाषां 'निसृजेद्' ब्रूयाद् 'आत्मवान्' सचेतन इति सूत्रार्थः ॥४९॥ प्रस्तुतोपदेशाधिकार एवेदमाह-आयात्ति सूत्रं, 'आचारप्रज्ञप्तिधर मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं 'वागविस्खलितं ज्ञात्वा विविधम्-अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशल६ मित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते-नाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः॥५०॥
नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥ ५१ ॥ अन्नटुं पगडं लयणं, भइज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवजिअं ॥ ५२ ॥ विवित्ता अ भवे सिजा, नारीणं न लवे कहं । गिहिसंथवं न कुजा, कुजा साहहिं संथवं ॥ ५३ ॥ जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४॥ चित्तभित्तिं न निज्झाए, नारिं वा सुअलं
Jain Education in
For Private & Personel Use Only
Grainelibrary.org
Page #474
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २३६ ॥
Jain Education Inte
किअं । भक्खरंपिव दद्दूणं, दिट्ठि पडिसमाहरे ॥ ५५ ॥ हत्थपाय पलिच्छिन्नं, कणनासविगप्पिअं । अवि वाससयं नारिं, बंभयारी विवज्जए ॥ ५६ ॥ विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७ ॥ अंगपञ्चंगसंठाणं, चारुलविअपेहिअं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ५८ ॥ विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिच्चं तेसिं विन्नाय, परिणामं पुग्गलाण उ ॥ ५९ ॥ पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्हो विहरे, सी• ईभूएण अप्पणा ॥ ६० ॥
किं च - 'नक्खन्तं 'ति सूत्रं, गृहिणा पृष्टः सन्नक्षत्रम् - अश्विन्यादि 'स्वतं' शुभाशुभफलमनुभूतादि 'योगं' वशीकरणादि 'निमित्तम्' अतीतादि 'मन्त्रं' वृश्चिकमन्नादि 'भेषजम्' अतीसाराद्यौषधं 'गृहिणाम्' असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह - 'भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिना ऽधिक्रियन्तेऽस्मिन्निति, ततश्च तद्प्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्र तपखिनामिति सूत्रार्थः ॥ ५१ ॥ किं च- 'अन्न'ति सूत्रं, 'अन्यार्थ प्रकृतं' न साधुनिमित्तमेव निर्वर्त्तितं 'लयनं' स्थानं वसतिरूपं 'भजेत्'
८ आचारप्रणिध्यध्ययनम्
२ उद्देशः
॥ २३६ ॥
ainelibrary.org
Page #475
--------------------------------------------------------------------------
________________
SARASHTRA
सेवेत, तथा शयनासनमित्यन्यार्थ प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते-'उच्चारभूमिसंपन्नम्' उच्चारप्रस्रवणादिभूमियुक्तं, तद्रहितेऽसकृत्तदर्थ निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित'मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं ख्याद्यालोकनादिरहितमिति सूत्रार्थः ॥५२॥ तदित्थंभूतं ४ लयन सेवमानस्य धर्मकथाविधिमाह-विवित्ता यत्ति सूत्रं, 'विविक्ता च' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या-वसतिर्यदि ततो 'नारीणां स्त्रीणां न कथयत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तवं गृहिपरिचयं न कुर्यात् तत्लेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तवं परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः॥५३॥ कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह-'जह'त्ति सूत्रं, यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लकस्य 'नित्यं सर्वकालं 'कुललतो' मार्जारात् भयम् , एवमेव 'ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीराद्भयम् । विग्रग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः॥५४॥ यतश्चैवमत:-चित्त'त्ति सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत न पश्येत्, नारी वा सचेतनामेव खलङ्कृताम् , उपलक्षणमेतदनलतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव आदित्यमिव दृष्ट्वा दृष्टिं 'प्रतिसमाहरेदु'द्रागेव निवर्तयेदिति सूत्रार्थः ॥ ५५॥ किंबहुना?'हत्य'त्ति सूत्रं, 'हस्तपादप्रतिच्छिन्ना'मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाविकृत्ता'मिति विकृत्तकर्णना
C
Jain Education
hainelibrary.org
Page #476
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
र आचार| प्रणिध्यध्ययनम् २ उद्देशः
॥२३७॥
क
सामपि वर्षशतिकां नारीम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, 'ब्रह्मचारी' चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः॥५६॥ अपिच–'विभूस'त्ति सूत्रं, 'विभूषा वस्त्रादिराढा 'स्त्रीसंसर्गः' येन केनचित्प्रकारेण स्त्रीसंबन्धः 'प्रणीतरसभोजनं गलत्स्लेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य 'विषं तालपुटं यथा तालमात्रव्यापत्तिकरविषकल्पमहितमिति सूत्रार्थः ॥ ५७॥ 'अंग'त्ति सूत्रं, 'अङ्गप्रत्यङ्गसंस्थानमिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानि-नयनादीनि एतेषां संस्थान-विन्यासविशेष, तथा चारु-शोभनं 'लपितप्रेक्षितं' लपितं-जल्पित्तं प्रेक्षित-निरी|क्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत न पश्येत्, किमित्यत आह-कामरागविवर्द्धन|मिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थों भेदेनोपन्यास इति सूत्रार्थः॥५८ ॥ किं च-विसएसुत्ति सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत् न कुर्यात्, एवममनोज्ञेषु द्वेषम् , आह-उक्तमेवेदं प्राक् 'कण्णसोक्खेही'त्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति, आह च-'अनित्यमेव परिणामानित्यतया 'तेषां पुद्गलानां, तुशब्दाच्छब्दादिविषयसंबन्धिनामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह-'परिणाम पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया
र
.
॥२३७॥
...
Page #477
--------------------------------------------------------------------------
________________
इति तुच्छं रागद्वेषयोनिमित्तमिति सूत्रार्थः ॥५९॥ एतदेव स्पष्टयन्नाह-पोग्गलाणं ति सूत्रं, 'पुदलाना' शब्दादिविषयान्तर्गतानां 'परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वा' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यन्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ ६॥
जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ६१ ॥ तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिट्टए । सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं ॥ ६२॥ सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरिअं रुप्पमलं व जोइणा ॥ ६३ ॥ से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए, कसिणब्भपुडावगमे व चंदिमि ॥ ६४ ॥ त्ति
बेमि ॥ आयारपणिही णाम अज्झयणं समत्तं ८॥ किं च-'जाइ'त्ति सूत्रं, यया 'श्रद्धया' प्रधानगुणखीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात् 'पर्याय
Jain Education Inter
For Private & Personel Use Only
M
ainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
आचारप्रणिध्यध्ययनम्
२ उद्देश:
दशवैका०स्थान' प्रव्रज्यारूपम् 'उत्तम प्रधान प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयद्यत्नेन, हारि-वृत्तिः क इत्याह-गुणेषु मूलगुणादिलक्षणेषु, 'आचार्यसंमतेषु तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेत
दिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूताम् ?-आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सू॥२३८॥
त्रार्थः ॥ ६१॥ आचारप्रणिधिफलमाह-तवं चिमति सूत्रं, तपश्चेदम्-अनशनादिरूपं साधुलोकप्रतीत 'संयमयोगं च पृथिव्यादिविषयं संयमव्यापारं च 'खाध्याययोगं च' वाचनादिव्यापारं 'सदा सर्वकालम् 'अधिष्ठाता' तपःप्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थ भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् 'समाप्तायुधः' संपूर्णतपःप्रभृतिखड्गाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः ॥ ६२॥ एतदेव स्पष्टयन्नाह-सज्झाय'त्ति सूत्र, स्वाध्याय एव सद्ध्यानं खाद्ध्यायसद्ध्यानं तत्र रतस्य-सक्तस्य 'त्रातुः' स्वपरोभयत्राणशीलस्य 'अपापभावस्य लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य 'तपसि' अनशनादौ यथाशक्ति रतस्य 'विशुद्ध्यते' अपैति यदू 'अस्य साधोः 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपातं, दृष्टान्तमाह-समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति सूत्रार्थः ॥ ६३ ॥ ततः-से तारिसे'त्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःखसहः परीषहजेता 'जितेन्द्रियः' पराजितश्रोत्रेन्द्रियादिः 'श्रुतेन युक्तो विद्यावानित्यर्थः 'अममः' सर्वत्र ममत्वरहितः
॥२३८॥
Jain Education in Blanes
For Private & Personel Use Only
Mainelibrary.org
Page #479
--------------------------------------------------------------------------
________________
Jain Education
'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मघने' ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह - ' कृत्लाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुढे अपगते सति चन्द्रो | विराजते शरदि तद्वदसावपेतकर्मघनः समासादित केवलालोको विराजत इति सूत्रार्थः ॥ ६४ ॥ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातमाचारप्रणिध्यध्ययनम् ॥ ८ ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिक वृहद्वृत्तावष्टमाध्ययनम्
संपूर्णम् ॥ ८ ॥
jainelibrary.org
Page #480
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २३९ ॥
Jain Education In
अथ नवमं विनयसमाधिनामाध्ययनं प्रारभ्यते ॥
अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च- “आयारपणिहाणंमि, से सम्मं वट्टई बुहे । णाणादीण विणीए जे, मोक्खट्ठा निव्विगच्छ ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपायाह
विणयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को । दव्वविणयंमि तिणिसो सुवण्णमिच्चैवमाईणि ॥ ३०९ ॥ व्याख्या-'विनयस्य' प्रसिद्धत्तत्त्वस्य 'समाधेश्च' प्रसिद्धतत्त्वस्यैव निक्षेपो-न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीर भव्यशरीरव्यतिरिक्ते 'तिनिशो' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिण मति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद् द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ॥ साम्प्रतं भावविनयमाह -
१ आचारप्रणिधाने स सम्यग्वर्त्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थे निर्विचिकित्सकः ॥ १ ॥
९ विनय
समाध्य
ध्ययनम्
विनय
भेदाः
२ उद्देशः
॥ २३९ ॥
ainelibrary.org
Page #481
--------------------------------------------------------------------------
________________
CAR
CARRANGAROO
लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च । भयविणय मुक्खविणओ विणओ खलु पंचहा होइ ॥ ३१० ॥ अब्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआ य । लोगोवयारविणो देवयपूआ य विहवेणं ॥ ३११ ॥ अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च । अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए ॥ ३१२ ॥ एमेव कामविणओ भए अ नेअव्वमाणुपुव्वीए । मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ ।। ३१३ ॥ व्याख्या-लोकोपचारविनयो लोकप्रतिपत्तिफलः 'अर्थनिमित्तं च' अर्थप्राप्त्यर्थं च 'कामहेतुश्च कामनिमित्तश्च तथा 'भयविनयो' भयनिमित्तो 'मोक्षविनयों' मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु 'पञ्चधा' | पञ्चप्रकारो भवतीति गाथासमासार्थः ॥ व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह-'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थानम् 'अञ्जलि' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्याापचाररूपा 'विभवेने ति यथाविभवं विभवोचितेति गाथार्थः ॥ उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥ उक्तोऽर्थविनयः, कामादिविनयमाह-एवमेव' यथार्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चेति भयविनयश्च 'ज्ञातव्यों विज्ञेयः 'आनुपू- परिपाट्या, तथाहि-कामिनो
नां समीपावस्थान त गाथार्थः ॥ उक्तो लोकतापूजा च यथाभक्ति बल
RORSCICCATEG
Jain Education inte
For Private & Personel Use Only
ainelibrary.org
Page #482
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४० ॥
Jain Education In
| वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्व कुर्वन्ति प्रेष्याश्च भयेन खामिनामिति, उक्तौ कामभ यविनयौ, मोक्षविनयमाह - 'मोक्षेऽपि' मोक्षविषयो विनयः 'पञ्चविधः' पञ्चप्रकार: 'प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः ॥
३१४ ॥
३१५ ॥
दंसणनाणचरित्ते तवे अ तह ओवयारिए चेवं । एसो अ मोक्खविणओ पंचविहो होइ नायव्यो । दव्वाण सव्वभावा उवइट्ठा जे जहा जिणवरेहिं । ते तह सद्दहइ नरो दंसणविणओ हवइ तम्हा ॥ नाणं सिक्खइ नाणं गुणेइ नाणेण कुणइ किञ्चाई । नाणी नवं न बंधइ नाणविणीओ हवइ तम्हा || ३१६ ॥ अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधइ चरित्तविणओ हवइ तम्हा || ३१७ ॥ अवणे तवेण तमं उवणेइ अ सग्गमोक्खमप्पाणं । तवविणयनिच्छयमई तवोविणीओ हवइ तम्हा || ३१८ ॥ अह ओवयारिओ पुण दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण तह य अणासायणाविणओ ॥ ३१९ ॥ पडिरूवो खलु विणओ काइअजोए य वाइ माणसिओ । अट्ठ चउब्विह दुविहो परूवणा तस्सिमा होइ ॥ ३२० ॥ अट्ठाणं अंजलि आसणदाणं अभिग्गह किई अ । सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो । ३२१ ॥ हिअमिअअफरुसवाई अणुवीईभासि वाइओ विणओ । अकुसलचित्तनिरोहो कुसलमणउदीरणा चैव ॥ ३२२ ॥ व्याख्या- 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषयः 'तपसि च' तपोविषयश्च तथा 'औपचारिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो- मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः ॥
९ विनय
समाध्यध्ययनम्
विनय
भेदाः
२ उद्देश
॥ २४० ॥
Oainelibrary.org
Page #483
--------------------------------------------------------------------------
________________
दश० ४१
Jain Education Int
व्यासार्थे दर्शनविनयमाह - 'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः' सर्व पर्यायाः 'उपदिष्टाः कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरैः' तीर्थकरैः 'तान्' भावान् 'तथा' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्माद्दर्शनविनयो भवति तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ॥ | ज्ञानविनयमाह - 'ज्ञानं शिक्षति' अपूर्व ज्ञानमादत्ते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति 'कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बध्नाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ॥ चारित्रविनयमाह - 'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्रागबद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्नपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥ तपोविनयमाह - अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्ग मोक्षम् 'आत्मानं' जीवं तपोविनयनिश्चयमतिः यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ॥ उपचारविनयमाह - अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाह-प्रतिरूपयोग योजनं तथाऽनाशातनाविनय इति गाथासमासार्थः ॥ व्यासार्थमाह - 'प्रतिरूपः' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानसः' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः, कायिकोऽष्टविधः वाचिकचतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ॥
jainelibrary.org
Page #484
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४१ ॥
Jain Education Inter
कायिकमाह - अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधिः, 'कृतिचे 'ति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवद्दूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुव्रजनं चाष्टविधः कायविनय इति गाथार्थः ॥ वागादिविनयमाह - 'हितमितापरुषवा' गिति हितवाक-हितं वक्ति परिणामसुन्दरं, मितबाग- मितं स्तोकैरक्षरैः, अपरुषवागपरुषम् - अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' खालोचितवत्क्तेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थः ॥ आह- किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यते
डिवो खलु विणओ पराणुअत्तिमइओ मुणेअव्वो । अप्पडिरूवो विणओ नायव्वो केवलीणं तु ।। ३२३ ॥ एसो भे परिकहिओ विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बेंति अणासायणाविणयं ॥ ३२४ ॥ तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । आयरिअथेरओज्झागणीणं तेरस पयाणि ।। ३२५ ।। अणसायणा य भत्ती बहुमाणो तहय वन्नसंजलणा । तित्थगराई तेरस चउग्गुणा होंति बावन्ना ॥ ३२६ ॥
व्याख्या- 'प्रतिरूप : ' उचितः खलु विनयः 'परानुवृत्त्यात्मकः' तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन छद्मस्थानां । तथा 'अप्रतिरूपो विनयः' अपरानुवृत्त्यात्मकः, स च ज्ञातव्यः केवलिनामेव, तेषां तेनैव प्रकारेण कर्मविनयनात् तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवल भावानां
९ विनय
समाध्य
ध्ययनम्
१ उद्देशः
॥ २४१ ॥
jainelibrary.org
Page #485
--------------------------------------------------------------------------
________________
A
NSACSMSSSSSECSUS
भवत्येवेति गाथार्थः॥ उपसंहरन्नाह-एषः' अनन्तरोदितो 'भे भवतां परिकथितो विनयः प्रतिरूपलक्षणः 'त्रिविधः' कायिकादिः 'द्विपञ्चाशद्विधिविधानम् एतावत्प्रभेदमित्यर्थः 'ब्रुवते' अभिदधति तीर्थकरा 'अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः ॥ एतदेवाह-तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सङ्घः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानं मत्यादि, ज्ञानिनस्त-18 है द्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति
गाथार्थः ॥ एतानि त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह-अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलना-तीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना । एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः ॥ उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाह
दव्वं जेण व दव्वेण समाही आहि च जं दव्वं । भावसमाहि चउव्विह दंसणनाणे तवचरित्ते ॥ ३२७ ॥ व्याख्या-'द्रव्य'मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति
ACADARASAKARAN
Jain Education inar
For Private & Personel Use Only
Marjainelibrary.org
Page #486
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४२ ॥
तुलारोपित पलशतादिवत्स्वस्थाने तद् द्रव्यं समाधिरिति । उक्तो द्रव्यसमाधिः, भावसमाधिमाह - 'भावसमाधिः प्रशस्त भावाविरोधलक्षणञ्चतुर्विधः, चातुर्विध्यमेवाह - दर्शनज्ञानतपश्चारित्रेषु । एतद्विषयो दर्शना| दीनां व्यस्तानां समस्तानां वा सर्वथाऽविरोध इति गाथार्थः ॥ उक्तः समाधिः, तदभिधानान्नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे । सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ ॥ १ ॥
'थंभा व'त्ति, अस्य व्याख्या- 'स्तम्भाद्वा' मानाद्वा जात्यादिनिमित्तात् 'क्रोधाद्वा' अक्षान्तिलक्षणात् 'मायाप्रमादा' दिति मायातो - निकृतिरूपायाः प्रमादाद्- निद्रादेः सकाशात् किमित्याह - 'गुरोः सकाशे' आचार्यादेः समीपे 'विनयम्' आसेवनाशिक्षा भेदभिन्नं 'न शिक्षते' नोपादत्ते, तत्र स्तम्भात्कथमहं जात्या - दिमान् जात्यादिहीन सकाशे शिक्षामीति, एवं क्रोधात्कचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शि
९ विनय
समाध्यध्ययनम्
१ उद्देशः
॥ २४२ ॥
Page #487
--------------------------------------------------------------------------
________________
Jain Education I
क्षते, अन्ये तु पठन्ति - गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च ' स एव तु' स्तम्भादिर्विनयशिक्षाविघ्नहेतुः 'तस्य' जडमते: 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः किमित्याह - 'वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह- 'फलमिव कीचकस्य' कीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः ॥ १ ॥
जे आवि मंदित्ति गुरुं विज्ञत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिव - माणा, करंति आसायण ते गुरूणं ॥ २ ॥ पगईइ मंदावि भवंति एगे, डहरावि अ जे अबुद्धोवे । आयारमंतो गुणसुट्टिअप्पा, जे हीलिआ सिहिरिव भास कुजा ॥ ३ ॥ जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ । एवायरिपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥ ४ ॥ आसीविसो वावि परं सुरुट्टो, किं जीवनासाउ परं नु कुज्जा ? । आयरिअपाया पुण अप्पसन्ना, अबोहिआसानथ मुक्खो ॥ ५ ॥ जो पावगं जलिअमवक्कमिज्जा, आसीविसं वावि हु कोव
jainelibrary.org
Page #488
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४३ ॥
इज्जा । जो वा विसं खायइ जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं ॥ ६ ॥ सिआ हुसे पावय नो डहिजा, आसीविसो वा कुविओ न भक्खे । सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए ॥ ७ ॥ जो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ॥ ८ ॥ सिआ हु सीसेण गिरिंपि भिंदे, सिआ हु सीहो कुविओ न भक्खे । सिआ न भिंदिज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए ॥ ९ ॥ आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसाभोरमा ॥ १० ॥
किं च - 'जे आवित्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः किमित्याह - ' मन्द इति गुरुं विदित्वा' क्षयोपशमवैचित्र्यात्तत्रयुक्तत्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति खमाचार्य ज्ञात्वा । तथा कारणाअन्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह - 'हीलयन्ति' सूययाऽसूयया वा खिंसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असू
९ विनय
समाध्य
ध्ययनम् १ उद्देशः
॥ २४३ ॥
Page #489
--------------------------------------------------------------------------
________________
S
यया तु मन्दप्रज्ञस्त्वमित्याचभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति 'आशातना' लघुतापादनरूपां'ते' द्रव्यसाधवः 'गुरूणाम् आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम् , अथवा कुर्वन्ति 'आशातनां' खसम्यग्दर्शनादिभावापहासरूपांते गुरूणां संबन्धिनी, तन्निमित्तत्वादिति सूत्रार्थः॥२॥ अतोन कार्या हीलनेति, आह च-पगई'त्ति सूत्रं, 'प्रकृत्या' स्वभावेन कर्मवैचित्र्यात् 'मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति 'एके केचन वयोवृद्धा अपि तथा 'डहरा अपि च' अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये च 'श्रुतबुड्युपपेताः' तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्तिमाश्रित्याल्पश्रुता इति, सर्वथा 'आचारवन्तो ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानो' गुणेषु-संग्रहो
पग्रहादिषु सुष्टु-भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'हीलिताः' खिंसिताः 'शिसूखीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुयुः ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः॥३॥ विशेषेण डह
रहीलनादोषमाह-'जे आवित्ति सूत्रं, यश्चापि कश्चिदज्ञो 'नागं सर्प डहर इति' बाल इति 'ज्ञात्वा' विज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कदर्थ्यमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भवति' भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्था|पितं हीलयन् निर्गच्छति 'जातिपन्थान' द्वीन्द्रियादिजातिमार्ग 'मन्दः' अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः
AMOSAMADHAN
en Education in
For Private
Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४४ ॥
Jain Education
॥ ४ ॥ अत्रैव दृष्टान्तदाष्टन्तिकयोर्महदन्तरमित्येतदाह - 'आसि'त्ति सूत्रं, 'आशीविषश्चापि' सर्पोऽपि परं 'सुरुष्टः' सुक्रुद्धः सन् किं 'जीवितनाशात्' मृत्योः परं कुर्यात्, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः 'अप्रसन्ना' हीलनयाऽननुग्रह प्रवृत्ताः, किं कुर्वन्तीत्याह - 'अबोध' निमित्तहेतुत्वेन मिध्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशातनया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तसं| सारिकत्वादिति सूत्रार्थः ॥ ५ ॥ किं च- 'जो पावगं'ति सूत्रं यः 'पावकम्' अग्निं ज्वलितं सन्तम् 'अपक्रा मेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि' भुजङ्गमं वापि हि 'कोपयेत्' रोषं ग्राहयेत्, यो वा विषं खादति 'जीवितार्थी' जीवितुकामः, 'एषोपमा' अपायप्राप्तिं प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः ॥ ६ ॥ अत्र विशेषमाहू - 'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादसौ 'पावकः' अग्निः 'न दहेत्' न भस्मसात्कुर्यात्, 'आशीविषो वा' भुजङ्गो वा कुपितो 'न भक्षयेत्' न खादयेत्, तथा 'स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं 'हालाहलम्' अतिरौद्रं 'न मारयेत्' न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ ७ ॥ किंच - 'जो पव्वयं'ति सूत्रं यः पर्वतं 'शिरसा' उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति 'शक्त्यग्रे' प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरुणामिति पूर्ववदेवेति सूत्रार्थः ॥ ८ ॥ अत्र विशेषमाह - 'सिआ हु'त्ति सूत्रं, 'स्यात्' कदाचित्कश्चिद्वासु
९ विनय
समाध्य
ध्ययनम् १ उद्देशः
।। २४४ ॥
w.jainelibrary.org
Page #491
--------------------------------------------------------------------------
________________
Jain Education In
| देवादिः प्रभावातिशयाच्छिरसा 'गिरिमपि' पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्त्ययं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया भवतीति सूत्रार्थः ॥ ९ ॥ एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह- 'आयरिअ'त्ति सूत्रं, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्ध पूर्ववत्, यस्मादेवं तस्माद् 'अनाबाधसुखाभिकाङ्क्षी' मोक्षसुखाभिलाषी साधुः 'गुरुप्रसादाभिमुखः' आचार्यादिप्रसाद उद्युक्तः सन् 'रमेत' वर्तेत इति सूत्रार्थः ॥ १० ॥
जहाहिअग्गी जलणं नम॑से, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिट्ठइज्जा, अनंतनाणोवगओऽवि संतो ॥ ११ ॥ जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे । सक्कारए सिरसा पंजलीओ, कायग्गिरा भो मणसा अ निच्चं ॥ १२ ॥ लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूजयामि ॥ १३ ॥ जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्झे व इंदो ॥ १४ ॥
jainelibrary.org
Page #492
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
९ विनयसमाध्यध्ययनम् १ उद्देशः
॥२४५॥
जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ १५ ॥ महागरा आयरिआ महेसी, समाहिजोगेसुअसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ १६ ॥ सुच्चाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो ।आराहइत्ताण गुणे अणेगे,
से पावई सिद्धिमणुत्तरं ॥१७॥ति बेमि।विणयसमाहीए पढमो उद्देसो समत्तो ॥९-१॥ केन प्रकारेणेत्याह-'जहाहिअग्गित्ति सूत्रं, यथा 'आहिताग्नि' कृतावसथादिर्ब्राह्मणो 'ज्वलनम्' अग्निं नमस्यति, किंविशिष्टमित्याह-नानाहुतिमन्नपदाभिषिक्तं तत्राहतयो-घृतप्रक्षेपादिलक्षणा मनपदानिअग्नये वाहेत्येवमादीनि तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, 'एवम् अग्निमिवाचार्यम् 'उपतिष्ठेत्' विनयेन सेवेत, किंविशिष्ट इत्याह-'अनन्तज्ञानोपगतोऽपीति अनन्तं खपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ॥११॥ एतदेव स्पष्टयति-'जस्स'त्ति सूत्रं, 'यस्यान्तिके' यस्य समीपे 'धर्मपदानि' धर्मफलानि सिद्धान्तपदानि 'शिक्षेत' आदद्यात् 'तस्यान्तिके' तत्समीपे किमित्याह-वैनयिकं प्रयुञ्जीत' विनय एव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह-सत्कारयेदभ्युत्था
॥२४५॥
Join Education Intematonal
For Private Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
1-86
नादिना पूर्वोक्तेन 'शिरसा' उत्तमाङ्गेन 'प्राञ्जलिः' प्रोद्गताञ्जलिः सन् 'कायेन' देहेन 'गिरा' वाचा मस्तकेन वन्दे इत्यादिरूपया 'भो' इति शिष्यामन्त्रणं 'मनसा च' भावप्रतिबन्धरूपेण 'नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः ॥ १२ ॥ एवं च मनसि कुर्यादित्याह'लज्जा दयत्ति सूत्रं, 'लज्जा' अपवादभयरूपा 'दया' अनुकम्पा 'संयमः' पृथिव्यादिजीवविषयः 'ब्रह्मचर्य' विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य 'विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, अनेन ये मां 'गुरव' आचार्याः 'सततम्' अनवरतम् 'अनुशासयन्ति' कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून सततं पूजयामि, न तेभ्योऽन्यः पूजाह इति सूत्रार्थः ॥ १३॥ इत्तश्चैते पूज्या इत्याह-जह'त्ति सूत्रं, यथा निशान्ते' रात्र्यवसाने दिवस इत्यर्थः, तपन् 'अर्चिाली' सूर्यः 'प्रभासयति' उद्योतयति केवलं' संपूर्ण 'भारत' भरतक्षेत्रं, तुशब्दादन्यच क्रमेण एवम्-अर्चिालीवाचार्यः 'श्रुतेन' आगमेन 'शीलेन' परद्रोहविरतिरूपेण 'बुद्ध्या च' स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते 'सुरमध्य इव' सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः॥१४॥ किंच-'जह'त्ति सूत्रं, यथा 'शशी' चन्द्रः'कौमुदीयोगयुक्तः' कार्तिकपौर्णमास्यामुदित इ. त्यर्थः, स एव विशेष्यते-'नक्षत्रतारागणपरिवृतात्मा' नक्षत्रादिभिर्युक्त इति भावः, 'खें' आकाशे शोभते, किंविशिष्टे खे?-'विमलेऽभ्रमुक्ते' अभ्रमुक्तमेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत् , एवं चन्द्र इव 'गणी'
Jain Education
I
T
For Private & Personel Use Only
H
djainelibrary.org
Page #494
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
९विनयसमाध्यध्ययनम् २ उद्देश:
॥२४६॥
(तत्) आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः॥१५॥ किंच-'महाग'त्ति सूत्र, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या 'महैषिणों मोक्षैषिणः, कथं महैषिण इत्याह-'समाधियोगश्रुतशीलबुद्धिभिः' समाधियोगैः-ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलवुद्धीनां महाकरा इति । तानेभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु 'तोषयेद' असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जराथ, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ॥१६॥'सोचाण'त्ति सूत्रं, श्रुत्वा मेधावी सुभाषितानि गुर्वाराधनफलाभिधायीनि, किमित्याह-शुश्रूषयेदाचार्यान् 'अप्रमत्तो निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरःस आराध्य 'गुणान्' अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा । ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥१७॥
इति श्रीदशवैकालिकटीकायां श्रीहरिभद्रसूरिविरचितायां नवमाध्ययने प्रथम उद्देशकः ॥१॥
॥२४६॥
अथ द्वितीय उद्देशः। मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा । साहप्पसाहा विरुहंति
Jain Educaton In
For Private & Personel Use Only
R
ainelibrary.org
Page #495
--------------------------------------------------------------------------
________________
दश० ४२
Jain Education Int
पत्ता, तओ सि पुष्कं च फलं रसो अ ॥ १ ॥ एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्तिं सुअं सिग्धं, नीसेसं चाभिगच्छइ ॥ २ ॥
विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्रं - 'मूलाउ' इत्यादि, अस्य व्याख्या- 'मूलादू' आ दिप्रबन्धात् 'स्कन्धप्रभवः' स्थुडोत्पादः, कस्येत्याह- द्रुमस्य' वृक्षस्य । 'ततः' स्कन्धात् सकाशात् 'पश्चात्' तदनु 'समुपयान्ति' आत्मानं प्रामुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह- 'शाखा' तद्भुजाकल्पाः । तथा 'शा खाभ्य' उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता 'विरोहन्ति' जायन्ते, तथा तेभ्योऽपि 'पत्राणि' पर्णानि विरोहन्ति । 'तत' तदनन्तरं 'से' तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः ॥ १ ॥ एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह - ' एवं'ति सूत्रं, 'एवं' द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो 'मूलम्' आदिप्रबन्धरूपं 'परम' इत्यग्रो रसः 'से' तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु | देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः, किंविशिष्ट इत्याह- 'येन' विनयेन 'कीत्ति' सर्वत्र शुभप्रवादरूपां तथा 'श्रुतम्' अङ्गप्रविष्टादि 'ला' प्रशंसास्पदभूतं 'निःशेषं' संपूर्णम् 'अधिगच्छति' प्रा मोतीति ॥ २ ॥
जे अ चंडे मिए थद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कटुं सोअगयं
jainelibrary.org
Page #496
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २४७ ॥
Jain Education
44%
जहा ॥ ३ ॥ विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडे पडिसेह ॥ ४॥
अविनयवतो दोषमाह - 'जे अ'त्ति सूत्रं यः 'चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्तः 'दुर्वाग्' अप्रियवक्ता 'निकृतिमान' मायोपेतः 'शठः' संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उद्यतेऽसौ पापः संसारस्रोतसा 'अविनीतात्मा' सकलकल्याणैकनिबन्धनवि| नयविरहितः । किमिवेत्याह- काष्ठं 'स्रोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ॥ ३ ॥ किं च'विणयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि' एकान्त मृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह - 'दिव्याम्' अमानुषीम् 'असौ' नरः श्रियं' लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्तीं 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति । एत दुक्तं भवति - विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिचोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः ॥ ४ ॥
तहेव अविणीअप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्टिआ
१९ विनय
समाध्य
ध्ययनम्
२ उद्देशः
॥ २४७ ॥
Jainelibrary.org
Page #497
--------------------------------------------------------------------------
________________
॥५॥ तहेव सुविणीअप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इडि पत्ता
महायसा ॥६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेव'त्ति सूत्रं, 'तथैवेति तथवैते 'अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानां-राजादिवल्लभानामते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति।एते किमित्याह-दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्त्तिना यवसादिवोढारः 'दुःखं' संक्लेशलक्षणम् 'एधयन्तः' अनेकार्थत्वादनुभवन्तः 'आभियोग्यं कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेव विनयगुणमाह-तहेव'त्ति सूत्रं, 'तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां ह्या गजा इति पूर्ववत् । एते किमित्याह
'दृश्यन्ते उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धिं प्राप्ता' इति विशिष्टभूषहोणालयभोजनादिभावतः प्राप्त यो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ ६॥
तहेव अविणीअप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिआ ॥ ७ ॥ दंडसत्थापरिजुन्ना, असब्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पि
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #498
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२४८॥
९विनयसमाध्यध्ययनम् २ उद्देश:
ARRASSASAS
वासाइपरिगया ॥ ८॥ तहेव सुविणीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥९॥ एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेव'त्ति सूत्रं, 'तथैव' तिर्यश्च इव अविनीतात्मान इति पूर्ववत्। 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटाथै दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा(ता.) कस घातव्रणाङ्कितशरीराः 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥ ७॥ तथा 'दंड'त्ति सूत्रं, दण्डा-वेत्रदण्डादयः शस्त्राणि-खगादीनि ताभ्यां परिजीर्णाः-समन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वाकरुणा-दीना व्यापन्नच्छन्दसः-परायत्ततया अपेतखाभिप्रायाः, क्षुधा-बुभुक्षया पिपासया-तृषा परिगता-व्याप्सा अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेदुःखिततरा विज्ञेया इति सूत्रार्थः ॥८॥ विनयफलमाह-'तहेव'त्ति सूत्रं, 'तथैव विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं खाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥९॥
तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुव
RASHISHRA
॥२४८॥
Jain Education
For Private
Personel Use Only
hainelibrary.org
Page #499
--------------------------------------------------------------------------
________________
ट्रिआ ॥ १०॥ तहेव सुविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति सुहमेहंता,
इडिं पत्ता महायसा ॥ ११ ॥ एतदेव विनयाविनयफलं देवानधिकृत्याह-'तहेव'त्ति सूत्रं, 'तथैव' यथा नरनार्यः "अविनीतात्मानो' भवान्तरेऽकृतविनयाः 'देवा' वैमानिका ज्योतिष्का 'यक्षाश्च व्यन्तराश्च 'गुह्यका' भवनवासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिता:-अभियोगः-आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थः उपस्थिता:-प्राप्ता इति, सूत्रार्थः॥१०॥ विनयफलमाह-तहेवत्ति सूत्रं, 'तथैवेति पूर्ववत्, 'सुविनीतात्मानों' जन्मान्तरकृतवि
नया निरतिचारधाराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अहंकल्याहैणादिषु 'ऋद्धिं प्राप्ता' इति देवाधिपादिप्राप्तर्द्धयो 'महायशसों' विख्यातसद्गुणा इति सूत्रार्थः ॥ ११ ॥
जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवटुंति, जलसित्ता इव पायवा ॥ १२॥ अप्पणटा परटा वा. सिप्पा उणिआणि अ। गिहिणो उवभोगटा. इहलोगस्स कारणा ॥ १३ ॥ जेणं बंधं वहं घोरं, परिआवं च दारुणं । सिक्खमाणा
Jain Education Inte
For Private Personel Use Only
Mainelibrary.org
Page #500
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२४९॥
९ विनयनिअच्छंति, जुत्ता ते ललिइंदिआ ॥ १४ ॥ तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स
समाध्यकारणा । सकारंति नमसंति, तुट्ठा निदेसवत्तिणो ॥ १५॥ किं पुणं जे सुअग्गाही,
ध्ययनम् अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ १६ ॥
२ उद्देशः एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम् , अधुना विशेषतो लोको-13 त्तरविनयफलमाह-'जे आयरित्ति सूत्रं, य आचार्योपाध्याययोः-प्रतीतयोः 'शुश्रूषावचनकरा' पूजापधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः 'प्रवर्द्धन्ते' वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः ॥ १२॥ एतच मनस्याधाय विनयः कायें इत्याह'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थ वा' परनिमित्तं वा पुत्रमहमेतबाहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम्' अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः 'इहलोकस्य कारणम्' इहलोकनिमित्तमिति सूत्रार्थः ॥ १३ ॥'येन' शिल्पादिना शिक्ष्यमाणेन 'बन्धं' निगडादिभिः 'वधं कषादिभिः 'घोरं रौद्रं परितापं च 'दारुणम् एतजनितमनिष्टं निर्भर्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'निय- R ॥२४९॥ च्छन्ति' प्रामुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भेश्वरा राजपुत्रादय इति
द
en Education in
For Private
Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
सूत्रार्थः॥१४॥ तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा 'सत्कारयन्ति' वस्त्रादिना 'नमस्यन्ति' अञ्जलिप्रग्रहादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा 'निर्देशवर्तिन' आज्ञाकारिण इति सूत्रार्थः॥ १५॥ यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:-'किं' सूत्रं, किं पुनर्यः साधुः 'श्रुतग्राही' परमपुरुषप्रणीतागमग्रहणाभिलाषी "अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्बदन्ति किमपि तथा तथाऽनेकप्रकारं 'भिक्षुः' साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः॥१६॥
नीअं सिजं गईं ठाणं, नीअं च आसणाणि अ । नीअं च पाए वंदिज्जा, नीअं कुजा अ अंजलिं ॥ १७ ॥ संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज न पुणुत्ति अ॥ १८॥ दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुवई ॥ १९ ॥ "आलवंते लवंते वा, न निसिज्जाइ पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्सूसाए पडिस्सुणे ॥” कालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं । तेण तेण उवाएणं, तं तं संपडिवायए ॥ २० ॥
PROGRACCSCAR
5.5-5-15454555555
RICA
Jain Education
For Private Personal use only
Mainelibrary.org
Page #502
--------------------------------------------------------------------------
________________
९ विनयसमाध्यध्ययनम् २ उद्देश:
दशवैका० विनयोपायमाह-नीचां शय्यां' संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां हारि-वृत्तिःगतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य
आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः । तथा 'नीचानि' लघुतराणि कदाचित्कारणजाते 'आस१२५०॥
नानि' पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा कचित्प्रश्नादौ 'नीच' नम्रकायं 'कुर्यात्' संपादयेचाञ्जलिं, न तु स्थाणुवत्स्तब्ध एवेति सूत्रार्थः ॥ १७॥ एवं कायविनयमभिधाय वाग्विनयमाह-'संघट्टिय' स्पृष्ट्वा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिनापि' कल्पादिना कथंचित्संघट्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य 'क्षमख' सहख 'अपराध' दोषं मे मन्दभाग्यस्यैवं 'वदेदू' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः। करिष्यामीति सूत्रार्थः ॥ १८॥ एतच बुद्धिमान् खयमेव करोति, तदन्यस्तु कथमित्याह-"दुर्गौरिव' गलिबलीवईवत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि रथं प्रतीतम्, 'एवं' दुगौरिव 'दुर्बुद्धिः' अहितावहबुद्धिः शिष्यः ‘कृत्यानाम् आचार्यादीनां 'कृत्यानि वा' तदभिरुचितकार्याणि: 'उक्त उक्तः' पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुते चेति सूत्रार्थः ॥ १९॥ एवं च कृतान्यमूनि न शोभनानीत्यतः(आह)-'काल' शरदादिलक्षणं, 'छन्दः तदिच्छारूपम् 'उपचारम्' आराधनाप्रकारं, चशब्दादेशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा 'हेतुभिः' यथानुरूपैः कारणैः किमित्याह-तेन तेनोपायेन
॥२५
॥
Jan Education
For Private
Personal use only
Sinelibrary.org
Page #503
--------------------------------------------------------------------------
________________
गृहस्थावर्जनादिना 'तत्तत् पित्तहरादिरूपमशनादि संप्रतिपादयेत् , यथा काले शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं है ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाद्युचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः ॥२०॥
विवत्ती अविणीअस्स, संपत्ती विणिअस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ २१ ॥ जे आवि चंडे मइइड्डिगारवे, पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विणए अकोविए, असंविभागी न हु तस्स मुक्खो ॥ २२ ॥ निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विणयंमि कोविआ । तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय ॥ २३ ॥ त्ति बेमि ॥ विणयसमाहिअज्झयणे बीओ उद्देसो
समत्तो ॥२॥ किंच-विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्राप्तिर्विनीतस्य च ज्ञानादिगुणानामेव, 'यस्यैतत् ज्ञानादिप्रात्यप्राप्तिद्वयम् 'उभयतः' उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं 'ज्ञातम्' उपादेयं चैतदिति
56SASAHARSAKS
Jain Education Interik
For Private & Personel Use Only
Plainelibrary.org
Page #504
--------------------------------------------------------------------------
________________
Catara हारि-वृत्तिः
॥ २५१ ॥
Jain Education Intermand
भवति 'शिक्षा' ग्रहणासेवनारूपाम् 'असौ' इत्थंभूतः अधिगच्छति - प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः ॥ २१ ॥ एतदेव दृढयन्नविनीतफलमाह - पश्चापि 'चण्ड' प्रव्रजितोऽपि रोषण: 'ऋद्धिगौरवमतिः' ऋद्विगौरवे अभिनिविष्टः 'पिशुनः' पृष्ठिमांसखादकः 'नरो' नरव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरणपरः 'हीनप्रेषण:' हीनगुर्वाज्ञापर: 'अदृष्टधर्मा' सम्यगनुपलब्धश्रुतादिधर्मा 'विनयेऽकोविदो' विनयविषयेऽप|ण्डितः 'असंविभागी' यत्र वचन लाभे न संविभागवान् । य इत्थंभूतोऽघमो नैव तस्य मोक्षः, सम्यग्दृष्टेचारित्रवत इत्थंविधसंक्लेशाभावादितिसूत्रार्थः ॥ २२ ॥ विनयफलाभिधानेनोपसंहरन्नाह - निर्देश - आज्ञा तद्वर्त्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्तीर्त्वा ते महासत्त्वा 'ओघमेनं' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीचैव तीर्त्वा चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्ध्याख्यां 'गताः' प्राप्ताः । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २३ ॥
॥ इति विनयसमाधौ व्याख्यातो द्वितीय उद्देशः ॥ २ ॥
१ जं च पेसगं आयरिएहिं दिष्णं तं देसकालादीहिं हीणं करेइ.
९ विनय समाध्यध्ययनम्
२ उद्देशः
॥ २५१ ॥
Page #505
--------------------------------------------------------------------------
________________
अथ तृतीय उद्देशः।
आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिजा । आलोइअं इंगिअमेव नच्चा, जो छंदमाराहयई स पुजो ॥१॥ आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवइ8 अभिकंखमाणो, गुरुं तु नासाययई स पुजो ॥२॥ रायणिएसु विणयं पउंजे, डहराऽवि अ जे परिआयजिट्टा । नीअत्तणे वट्टइ सच्चवाई, उवायवं वक्ककरे स पुज्जो ॥३॥ अन्नायउंछं चरई विसुद्धं, जवणट्टया समुआणं च निच्चं । अल अं नो परिदेवइज्जा, लडुं न विकत्थई स पुज्जो ॥ ४॥ संथारसिजासणभत्तपाणे, अप्पिच्छया अइलाभेऽवि संते। जो एवमप्पाणभितोसइजा, संतोसपाहनरए स पुज्जो ॥५॥ सका सहेडं आसाइ कंटया, अओमया उच्छहया नरेणं । अणासए जो उ सहिज कंटए, वईमए कन्नसरे स पुजो ॥ ६ ॥ मुहुत्तदुक्खा उ ह
Jain Education Intain
For Private & Personel Use Only
Twainelibrary.org
Page #506
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २५२ ॥
Jain Education In
वंति कंटया, अओमया तेऽवि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंणि महभाणि ॥ ७ ॥
साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह - 'आचार्य' सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्य, किमित्याह - 'अग्निमिव' तेजस्कायमिव 'आहिताग्निः' ब्राह्मण: 'शुश्रूषमाणः' सम्यक्सेवमानः 'प्रतिजागृयात्' तत्तत्कृत्य संपादनेनोपचरेत् । आह-यथाऽऽहिताग्निरित्यादिना प्राणिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधिकृत्योच्यते, वक्ष्यति च - 'रायणीएस विणय मित्यादि, | प्रतिजागरणोपायमाह - 'आलोकितं' निरीक्षितम् 'इङ्गितमेव च' अन्यथावृत्तिलक्षणं 'ज्ञात्वा' विज्ञायाचाययं 'यः' साधुः 'छन्दः' अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन 'स पूज्यः स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः ॥ १ ॥ प्रक्रान्ताधिकार एवाह - 'आचारार्थ' ज्ञानाद्याचारनिमित्तं 'विनयम्' उक्तलक्षणं 'प्रयुङ्क्ते' करोति यः 'शुश्रू पन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम् । तदनु तेनोक्ते सति परिगृह्य वाक्यम् आचार्ययं ततश्च 'यथोपदिष्टं यथोक्तमेव अभिकाङ्क्षन्, मायारहितः श्रद्धया कर्त्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन 'गुरुं वि'ति आचार्यमेव 'नाशातयति' न हीलयति यः स पूज्य इति सूत्रार्थः ॥ २ ॥ किं च - 'रत्नाधिकेषु' ज्ञाना
९ विनय
समाध्यध्ययनम्
३ उद्देशः
।। २५२ ॥
ainelibrary.org
Page #507
--------------------------------------------------------------------------
________________
दश० ४३
Jain Education Int
दिभावरत्नाभ्युच्छ्रितेषु 'विनय' यथोचितं 'प्रयुङ्क्ते' करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां 'पर्यायज्येष्ठा:' चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीचभावे वर्त्तते 'सत्यवादी' अविरुद्धवक्ता तथा 'अवपातवान्' वन्दनशीलो निकटवर्ती वा एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः ॥ ३ ॥ किं च- 'अज्ञातोञ्छ' परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि 'चरति' अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादिदोषरहितं न तद्विपरीतम्, एतदपि 'यापनार्थ संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च 'नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः 'अलब्ध्वा' अनासाथ 'न परि देवयेत्' न खेदं यायात्, यथा- मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्यो चितं 'न विकत्थते' न श्लाघां करोति- सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः ॥ ४ ॥ किं च संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूच्छेया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति 'संतोषप्राधान्यरतः' संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः ॥ ५ ॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह-शक्याः सोढुम् ' आशयेति इदं मे भविष्यतीति प्रत्याशया, क इत्याह- कण्टका 'अयोमया' लोहात्मकाः 'उत्सहता नरेण' अर्थोद्यमवतेत्यर्थः तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशय
ainelibrary.org
Page #508
--------------------------------------------------------------------------
________________
दशका० हारि-वृत्तिः
॥ २५३ ॥
Jain Education In
नमप्यर्थलिप्सया, न तु वाक्कण्टकाः शक्या इत्येवं व्यवस्थिते 'अनाशया' फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् 'वाङ्मयान्' खरादिवागात्मकान् 'कर्णसरान' कर्णगामिनः स पूज्य इति सूत्रार्थः ॥ ६ ॥ एतदेव स्पष्टयति- 'मुहूर्त्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, वेधकाल एव प्रायो दुःखभावात् तेऽपि 'ततः' कायात् 'सूद्धराः' सुखेनैवोद्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दुःखेनोद्रियन्ते मनोलक्षवेधनाद् 'वैरानुबन्धीनि' तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति, अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥ ७ ॥
समावयंता वयणाभिघाया, कन्नंगयां दुम्मणिअं जणंति । धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुज्जो ॥ ८ ॥ अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअं च भासं । ओहारणिं अप्पिअकारिणि च, भासं न भासिज सयास पुजो ॥ ९ ॥ अलोलुए अकुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले अ सया स पुज्जो ॥ १० ॥ गुणेहि साहू अगुणेहि साहू, गहाहि साहू गुण साहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समो
:
९ विनय समाध्य
ध्ययनम् ३ उद्देशः
॥ २५३ ॥
ainelibrary.org
Page #509
--------------------------------------------------------------------------
________________
स पुजो ॥ ११ ॥ तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिसइज्जा, थंभं च कोहं च चए स पुज्जो ॥ १२ ॥ जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआइं । चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुजो ॥ १४ ॥ गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले । धुणिअ रयमलं पुरेकडं,
भासुरमउलं गई वइ ॥१५॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ॥३॥ किं च-'समापतन्त' एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः' खरादिवचनप्रहाराः कणगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं दृष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशत्यादिना ‘परमाग्रशूरोंदानसंग्रामशूरापेक्षया प्रधानः |शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ॥८॥ तथा-"अवर्णदूवादं च' अश्लाघावादं च 'परामुखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षतच' प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणी चौ
Join Education in
For Private Personal use only
Page #510
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
।। २५४ ।।
Jain Education Inf
रस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम्' अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणीं च' श्रोतुमृतनिवेदनादिरूपां 'भाषा' वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः ॥ ९ ॥ तथा - 'अलोलुप' आहारादिष्यलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः 'अमायी' कौटिल्यशून्यः 'अपिशुनश्चापि' नो छेदभेदकर्ता 'अदीनवृत्ति:' आहारायला भेऽपि शुद्धवृत्तिः ( ग्रन्थाग्रम् ६००० ) नो भावयेद् अकुशलभावनया परं यथाऽमुकपुरतो भवताऽहं वर्णनीयः 'नापि च भावितात्मा' स्वयमन्यपुरतः खगुणवर्णनापर: अकौतुकच सदा नटनर्त्तकादिषु यः स पूज्य इति सूत्रार्थः ॥ १० ॥ किंच - 'गुणैः' अनन्तरोदितैर्विनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या 'विज्ञापयति' विविधं ज्ञापयत्यात्मानमात्मना यः तथा 'रागद्वेषयोः समः' न रागवान्न द्वेषवानिति स पूज्य इति सूत्रार्थः ॥ ११ ॥ किं च - ' तथैवे 'ति पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दादन्यतीर्थिकं वा 'न हीलयति नापि च खिंसयति' तत्र सूयया असूयया वा सकृदुष्टाभि धानं हीलनं, तदेवासकृत्खिसनमिति । हीलनखिसनयोश्च निमित्तभूतं 'स्तम्भं च' मानं च 'क्रोधं च' रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२ ॥ किं च-ये मानिता अभ्युस्थानादिसत्कारै: 'सततम्' अनवरतं शिष्यान् 'मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन क
१९ विनय
समाध्य ध्ययनम्
३ उद्देशः
॥ २५४ ॥
lainelibrary.org
Page #511
--------------------------------------------------------------------------
________________
A
न्यामिव निवेशयन्ति' यथा मातापितरः कन्यां गुणैर्वयसा च संवय योग्यभर्तरि स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति । तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना 'मानान्'ि मानयोग्यान तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति सूत्रार्थः॥१३॥ तेषां 'गुरूणाम्' अनन्तरोदितानां 'गुणसागराणां' गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति आचरति 'मुनिः साधुः 'पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो मनोगुत्यादिमान् 'चतु:कषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थः॥१४॥प्रस्तुतफलाभिधानेनोपसंहरन्नाह-गुरुम्' आचार्यादिरूपम् इह मनुष्यलोके 'सततम् अनवरतं "परिचर्य विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टो मुनिरित्याह-'जिनमतनिपुणः' आगमे प्रवीणः 'अभिगमकुशलो' लोकमाघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वाऽष्टप्रकार कर्मेति भावः, किमित्याह-भाखरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशीं 'गतिं' सिद्धिरूपां 'बजतीति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १५॥
॥ इति विनयसमाधौ व्याख्यातस्तृतीय उद्देशः ॥ ३ ॥
RR455225%
Jain Education
For Private
Personel Use Only
Jainelibrary.org
Page #512
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
९ विनयसमाध्यध्ययनम् ४ उद्देश:
॥२५५॥
CAMERICARANG
अथ चतुर्थ उद्देशः। सुअं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता ?, इमे खलु ते थैरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, तंजहाविणयसमाही सुअसमाही तवसमाही आयारसमाही । विणए सुए अ तवे, आयारे निच्चपंडिआ । अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ ॥१॥ अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह-श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'खल्वि'ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः 'भगवद्भिः' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, 'तद्यथे'त्युदाहरणोपन्यासार्थः, विनयसमाधिः १ श्रुतसमाधिः २ तपःसमाधिः ३ आचारसमाधिः
- ASSASSSSSSSEO!
॥२५५॥
For Private & Personel Use Only
jainelibrary.org
Page #513
--------------------------------------------------------------------------
________________
४, तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्य, विनये विनयावा समाधिः विनयस-13 माधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ॥ एतदेव श्लोकेन संगृह्णाति-विनये यथोक्तलक्षणे 'श्रुते' अङ्गादौ 'तपसि' बाह्यादौ 'आचारे च' मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं सर्वकालं 'पण्डिताः' सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याह-अभिरमयन्ति' अनेकार्थवादाभिमुख्येन विनयादिषु युञ्जते
आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥१॥
चउव्विहा खलु विणयसमाही भवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १ सम्म सं___ पडिवज्जइ २ वेयमाराहइ ३ न य भवइ अत्तसंपग्गहिए ४ चउत्थं पयं भवइ । भवइ ___ अ इत्थ सिलोगो-पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य मा
णमएण मज्जई, विणयसमाहि आययट्ठिए ॥२॥ विनयसमाधिमभिधित्सुराह-चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, 'अणुसासिज्जंतो' इत्यादि, 'अनुशास्यमानः' तत्र तत्र चोद्यमानः 'शुश्रूषति' तदनुशासनमर्थितया श्रोतुमिच्छ |१, इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग्-अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते २, स
Jain Education Inter
For Private & Personel Use Only
Mainelibrary.org
Page #514
--------------------------------------------------------------------------
________________
CISG
दशवैका० हारि-वृत्तिः
९विनयसमाध्यध्ययनम् ४ उद्देश:
॥२५६॥
चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः-श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेः 'न च भवत्यात्मसंप्रगृहीतः' आत्मैव सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः। सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, 'चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति च 'अत्र श्लोकः' अत्रेति विनयसमाधौ ‘श्लोकः' छन्दोविशेषः ॥ स चायम्-'प्रार्थयते हितानुशासनम्' इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, 'शुश्रूषती'त्यनेकार्थत्वाद्यथाविषयमवबुध्यते, तच्चाववुद्धं सत्पुनरधितिष्ठति-यथावत् करोति, न च कुर्वन्नपि 'मानमदेन' मानगर्वेण 'माद्यति' मदं याति 'विनयसमाधौं विनयसमाधिविषये 'आयतार्थिको मोक्षार्थीति सूत्रार्थः॥२॥
चउव्विहा खलु सुअसमाही भवइ, तंजहा-सुअं मे भविस्सइत्ति अज्झाइअव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो-नाणमेगग्गचित्तो अ, ठिओ अ ठावई परं । सुआणि अ अहिजित्ता, रओ सुअसमाहिए ॥३॥
॥२५६॥
Jain Education in
For Private
Personel Use Only
Isainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथे'त्युदाहारणोपन्यासार्थः।। श्रुतं मे आचारादि द्वादशाङ्ग भविष्यतीत्यनया बुद्ध्याऽध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथाऽध्ययनं : कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवत्यनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन्विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्यतव्यं भवति ३, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन ४ चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम्-'ज्ञान'मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर'मिति खयं धर्मे स्थितत्त्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च 'रतः' सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ॥३॥
चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्टयाए तवमहिटिज्जा १ नो परलोगट्ठयाए तवमहिटिज्जा २, नो कित्तिवण्णसदसिलोगट्टयाए तवमहिट्ठिजा ३, नन्नत्थ निजरट्टयाए तवमहिट्ठिजा ४, चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगोविविहगुणतवोरए निच्चं, भवइ निरासए निजरट्टिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४॥
SARKARREARSACREAL
Jan Educani
For Private Personel Use Only
K
ainelibrary.org
Page #516
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२५७॥
नइहरू, तथा नवव्यापी मार, अपितु भवति त नियम कमनिर्जरामा'
९ विनयसमाध्यध्ययनम् ४ उद्देशः
उक्तः श्रुतसमाधिः, तपासमाधिमाह-चतुर्विधः खलु तपासमाधिर्भवति, 'तद्यथे'त्युदाहरणोपन्यासार्थः, न 'इहलोकार्थम्' इहलोकनिमित्तं लब्ध्यादिवाञ्छया 'तपः' अनशनादिरूपम् 'अधितिष्ठेत्' न कुर्याडम्मिलवत् १, तथा न 'परलोकार्थ जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेब्रह्मदत्तवत्, एवं न 'कीर्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् , अपि तु 'नान्यत्र निर्जरार्थमिति न कर्मनिर्जरामेकां विहाय तपोऽधितिछेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥स चायम्-विविधगुणतपोरतो हि नित्यम्-अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति 'निराशो' निष्पत्याश इहलोकादिषु 'निर्जरार्थिकः' कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन 'धुनोति' अपनयति 'पुराणपापं चिरन्तनं कर्म, नवं च न बनात्येवं युक्तः सदा तप:समाधाविति सूत्रार्थः ॥४॥
चउव्विहा खलु आयारसमाही भवइ, तंजहा-नो इहलोगट्टयाए आयारमहिट्ठिजा १, नो परलोगट्टयाए आयारमहिद्विजा २, नो कित्तिवण्णसदसिलोगट्टयाए आयारमहिद्विज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिटिजा ४ चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो-जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए । आयारसमा
EROSISAAREMAA
॥२५७॥
JainEducation intell
For Private Personal use only
Mainelibrary.org
Page #517
--------------------------------------------------------------------------
________________
A
ACCAMCALCCACANCCAGACASSECRECORM
हिसंवुडे, भवइ अ दंते भावसंधए ॥ ५॥ अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ। विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो ॥६॥ जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो । सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए ॥ ७॥ त्ति बेमि ॥ चउत्थो उद्देसो समत्तो॥ ४॥ विणयसमाही
णामज्झयणं समत्तं ॥९॥ ___ उक्तस्तपासमाधिः, आचारसमाधिमाह-चतुर्विधः खल्वाचारसमाधिर्भवति, 'तद्यर्थे'त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र 'आहेतैः' अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः 'आचार' मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थ पदं भवति । भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम्-'जिनवचनरत' आगमे सक्तः 'अतिन्तिनः' न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, 'आयतमायतार्थिक' इत्यत्यन्तं मोक्षार्थी 'आचारसमाधिसंवृत' इति आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां दी 'भावसंधकः' भावो-मोक्षस्तत्संधक आत्मनो मोक्षासन्नकारीति सूत्रार्थः ॥५॥ सर्वसमाधिफलमाह-'अ|भिगम्य' विज्ञायासेव्य च 'चतुरः समाधीन्' अनन्तरोदितान् , सुविशुद्धो मनोवाकायैः, सुसमाहितात्मा |
RGASCHACHEREKACIRCLOCARE
Jain Education in
For Private
Personel Use Only
ainelibrary.org
Page #518
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
विनयसमाध्यध्ययनम् ४ उद्देशः
॥२५८॥
सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन'रिति विपुलं-विस्तीर्ण हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पद-स्थानं क्षेम-शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ॥ ६॥ एतदेव स्पष्टयति-'जातिमरणात् संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती'दंप्रकारमापन्नमित्थम् इत्थं स्थितमित्थंस्थं-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच त्यजति 'सर्वश' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं 'सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वतः' अपुनरागामी सावशेषकर्मा देवो वा 'अल्परतः' कण्डूपरिगतकण्डूयनकल्परतरहितः 'महर्द्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् ॥७॥ इति चतुर्थः ॥ ४॥ इति श्रीमद्धरिभद्रसूरिविरचितायां दशवकालिकटीकायां व्याख्यातं विनयसमाध्यध्ययनं नाम
नवममध्ययनम् ॥९॥
॥२५८॥
अथ दशमं सभिश्वध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचार प्रणिहितो यथोचितवि
Jain Education
For Private Personal use only
Jainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाह
नामंठवणसयारो दुव्वे भावे अ होइ नायव्यो । दुव्वे पसंसमाई भावे जीवो तदुवउत्तो ॥ ३२८ ॥ नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारश्च, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीव: 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह
निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ॥ ३२९ ॥ निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः। तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देशप्रसंशायामिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति
जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिणेहिं । तेसिं समावणंमिति (मी) जो भिक्खू भन्नइ स भिक्खू ॥ ३३० ॥ ये 'भावाः' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिताः'।
दश०४४
Jain Education in
For Private Personal Use Only
TIMainelibrary.org
Page #520
--------------------------------------------------------------------------
________________
१० सभि
दशबैका कथिता जिनैः-तीर्थकरगणधरैः, 'तेषां भावानां 'समापने यथाशक्त्या(क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तहारि-वृत्तिः नयनेन 'यो भिक्षुः तदर्थ यो भिक्षणशीलो न तूदरादिभरणार्थ भण्यते स भिक्षुरिति, इतिशब्दस्य व्यव
हित उपन्यासः। स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः ॥ प्रशंसायामाह॥२५९॥
चरगमरुगाइआणं भिक्खुजीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ सभिक्खू ॥ ३३१ ।। 'चरकमरुकादीना'मिति चरकाः-परिव्राजकविशेषाः मरुका-धिग्वर्णाः आदिशब्दाच्छाक्यादिपरिग्रहः, अ18मीषां 'भिक्षोपजीविना भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा 'अध्ययनगुणनियुक्तः' प्रक्रान्तशास्त्रनिष्य
न्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति । प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ॥ उक्तः सकारः, इदानी भिक्षुमभिधातुकाम आह
भिक्खुस्स य निक्खेवो निरुत्तएगद्विआणि लिंगाणि । अगुणढिओ न भिक्खू अवयवा पंच दाराई ॥ ३३२॥ भिक्षोः 'निक्षेपो' नामादिलक्षणः कार्यः, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा 'एकाथिकानि' पर्यायशब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि' संवेगादीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वाच्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः॥ यथाक्रम व्यासार्थमाह
णामंठवणाभिक्खू दवभिक्खू अ भावभिक्खू अ । दव्वम्मि आगमाई अन्नोऽवि अ पजवो इणमो ॥ ३३३ ।।
॥२५९॥
+
Jain Education in
Mini.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
SAGACSIRACK
'नामस्थापनाभिक्षु रिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह-द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः' आगमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ॥
भेअओ भेअणं चेव, भिंदिअव्वं तहेव य । एएसिं तिण्हंपि अ, पत्तेअपरूवणं वोच्छं ॥ ३३४ ॥ भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्टादीति भावः । एतेषां 'त्रयाणामपि भेदकादीनां 'प्रत्येक' पृथक्पृथक प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह
जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू । अन्नेवि दव्वभिक्खू जे जायणगा अविरया अ ॥ ३३५ । यथा 'दारुकर्मकरों वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षवः-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ॥ एते च द्विविधाः-गृहस्था लिङ्गिनश्चेति, तदाह
गिहिणोऽवि सयारंभग उजुप्पन्नं जणं विमग्गंता । जीवणिअ दीणकिविणा ते विज्जा दव्यभिक्खुत्ति ।। ३३६ ।। 'गृहिणोऽपि सकलत्रा अपि 'सदारंभका' नित्यमारम्भकाः षण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालो
Jain Education India
ainelibrary.org
Page #522
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६० ॥
Jain Education Inte
चकं विमृगयन्तः - अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षवः, एते च विग्वर्णाः, तथा ये च 'जीवनिकायै' जीवनिकानिमित्तं 'दीनपणा' कार्पटिकादयो भिक्षामन्ति तान् 'विद्याद्' विजानीयाद्द्रव्यभिक्षूनिति, द्रव्यार्थ भिक्षणशीलत्वादिति गाथार्थः ॥ उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह
मिच्छद्द्द्दिट्ठी तसथावराण पुढवाइविंदिआईणं । निचं वहकरणरया अवभयारी अ संचइआ ॥ ३३७ ॥
शाक्य भिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, सस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:सदैतदतिपाते सक्ताः, कथमित्यत्राह - अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह
दुपयचउप्पयधणधन्नकुविअति अति अपरिग्गहे निरया । सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ || ३३८ ॥
द्विपदं दास्यादि चतुष्पदं - गवादि धनं हिरण्यादि धान्यं - शाल्यादि कुप्यम्-अलिञ्जरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे - कृतकारितानुमतपरिग्रहे निरताः - सक्ताः । न चैतदनार्थम् - " विहारान् कारयेद्रस्यान्वासयेच्च बहुश्रुतान्” इतिवचनात् सद्भूतगुणानुष्ठायिनो नेत्थंभूता | इत्याशङ्कयाह- सचित्तभोजिनः, तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, 'पचन्तश्च' स्वयंपचास्तापसा
१० सभि श्वध्य०
॥ २६० ॥
ainelibrary.org
Page #523
--------------------------------------------------------------------------
________________
5425251525A
दया, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपखिनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गाथार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्याचिख्यासुराह
करणतिए जोअतिए सावजे आयहेउपरउभए । अट्ठाणट्ठपवत्ते ते विजा दव्वभिक्खुत्ति ॥ ३३९ ॥ ___ करणत्रिक इति 'सुपां सुपो भवन्तीति 'करणत्रिकेण' मनोवाकायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावयें सपापे आत्महेतोः-आत्मनिमित्तं देहाापचयाय, एवं परनिमित्तं-मित्राापभोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम् , एवमर्थायात्माद्यर्थम् अनर्थाय वा-विना प्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्-तत्परान् तानेवंभूतान् 'विद्यादु-विजानीयात् द्रव्यभिक्षुनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं ख्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाचाब्रह्मचारिण एत इत्याह
___इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ । सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति ॥ ३४०॥ __ 'स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच' परिणामाशुद्धरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावादिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः॥ उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह
आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावमि । तस्स निरुत्तं भेअगभेअणभेत्तव्बएण तिहा ॥ ३४१ ॥
SHRESS
Jain Education InteHRI
ONainelibrary.org
Page #524
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६१ ॥
Jain Education Internation
भावभिक्षुर्द्विविधः - आगमतो नोआगमतञ्च तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं निरुक्तमभिधातुकाम आह— 'तस्य निरुक्त' मिति 'तस्य' भिक्षोर्निश्चितमुक्तमन्वर्थरूपं भेदकभेदन भेतव्यैरेभिर्भेदैर्वक्ष्यमाणैस्त्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयति
भेत्ताऽऽगमो उत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ॥ 'भेत्ता' भेदकोऽत्रागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं' विदारणीयं चाष्टविधं कर्म च - अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच क्षुदादिदुःखहेतुत्वात् क्षुच्छन्दवाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थः ॥ किं च
भिदंतो अ जह खुहं भिक्खू जयमाणओ जई होइ । संजमचरओ चरओ भवं खिवंतो भवंतो उ || ३४३ ॥ 'भिन्दंश्च' विदारयंश्च यथा 'क्षुधं' कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा, एवं 'संयमचरकः' सप्तदशप्रकार संयमानुष्ठायी चरकः, एवं 'भवं' संसारं 'क्षपयन' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तमेवाह
जं भिक्खमत्तवित्ती तेण व भिक्खू खवेइ जं व अणं । तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ ।। ३४४ ॥ 'यद्' यस्माद् 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षु
१० सभि - क्ष्वध्य०
॥ २६१ ॥
jainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षपयति 'यद यस्माद्वा 'ऋणं' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति-अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः । उक्तं निरुक्तद्वारम् , अधुनैकार्थिकद्वारमाह
तिने ताई दविए वई अ खंते अ दंत विरए अ । मुणितावसपन्नवगुजुभिक्खू बुद्धे जइ विऊ अ ॥ ३४५ ॥ | तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णवमिति गम्यते, तायोऽस्यास्तीति तायी, तायः सुदृष्टमागोंक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरि निष्ठा, एवं दाम्यतीन्द्रियादिदमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपःप्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः-मायारहितः संयमवान् वा, भिक्षुः पूर्ववत्, बुद्धोऽवगततत्वः, यतिरुत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च-पण्डितश्चेति गाथार्थः ॥ तथा
पव्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे अ समणे निग्गंथे संजए मुत्ते ॥ ३४६ ।। प्रव्रजितः-पापान्निष्क्रान्तः, अनगारो-द्रव्यभावागारशून्यः, पाषण्डी-पाशाड्डीनः, चरकः पूर्ववत्, 'ब्राह्म
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #526
--------------------------------------------------------------------------
________________
१० सभिक्ष्वध्य०
दशवैका० णश्चैव' विशुद्धब्रह्मचारी चैव, परिव्राजकश्च-पापवर्जकश्च, श्रमणः पूर्ववत्, निग्रंथः संयतो मुक्त इत्येतदपि । हारि-वृत्तिः पूर्ववदेवेति गाथार्थः ॥ तथा
साहू लूहे अ तहा तीरट्ठी होइ चेव नायब्वो । नामाणि एवमाईणि होति तवसंजमरयाणं ॥ ३४७ ॥ ॥२६२॥
साधू रूक्षश्च तथेति निर्वाणसाधकयोगसाधनात्साधुः स्वजनादिषु स्नेहविरहाद्रूक्षः 'तीरार्थी चैव भवति ज्ञातव्य इति तीरार्थी भवार्णवस्य, 'नामानि' एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति । केषामित्याह-तपःसंयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रतिपादितमेकार्थिकद्वारम्, इदानीं लिङ्गद्वारं व्याचिख्यासुराह
____ संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । आराहणा तवो नाणदंसणचरित्तविणओ अ ॥ ३४८॥ ला 'संवेगो' मोक्षसुखाभिलाषः, 'निर्वेदः' संसारविषयः, 'विषयविवेको विषयपरित्यागः, 'सुशीलसंसर्गः'
शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपों' यथाशक्त्यनशनाद्यासेवनं, 'ज्ञान' ४ यथावस्थितपदार्थविषयमित्यादि 'दर्शन' नैसर्गिकादि 'चारित्रं' सामायिकादि 'विनयश्च' ज्ञानादिविनय इति गाथार्थः ॥ तथा
खंती अ मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी अ होति भिक्खुस्स लिंगाई ॥ ३४९॥ 'क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधत्यागश्च 'मार्दवार्जवविमुक्ततेति जात्यादिभावेऽपि मानत्यागा
SHRSSRAS
॥२६२॥
SHASSASS
Join Education in
For Private
Personel Use Only
Jainelibrary.org
Page #527
--------------------------------------------------------------------------
________________
न्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्छा विमुक्तता, तथाऽशनाद्यलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपातेऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यंकरणीययोगनिरतिचारता च, भवन्ति 'भिक्षोः' भावसाधोः 'लिङ्गानि' अनन्तरोदितानि संवेगादीनीति गाथार्थः ॥ व्याख्यातं लिङ्गद्वारम् , अवयवद्वारमाह
अज्झयणगुणी भिक्खू न सेस इइ णो पइन्न-को हेऊ? । अगुणत्ता इइ हेऊ-को दिट्ठतो? सुवण्णमिव ॥ ३५० ॥ 'अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् भिक्षुः' भावसाधुर्भवतीति, तत्खरूपमेतत्, 'न शेषः' तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः? कोऽत्र पक्षधर्म इत्याशङ्कयाह-'अगुणत्वादिति हेतुः' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः? किं पुनरत्र निदर्शनमित्याशङ्ख्याह-सुवर्णमिव यथा सुवर्ण खगुणरहितं सुवर्ण न भवति तद्वदिति गाथार्थः ॥ सुवर्णगुणानाह
विसघाइ रसायण मंगलत्थ विणिए पयाहिणावत्ते । गुरुए अडझऽकुत्थे अट्ठ सुवण्णे गुणा भणिआ ॥ ३५१ ॥ 'विषघाति विषघातनसमर्थ 'रसायनं' वयस्तम्भनकत 'मङ्गलार्थ मङ्गलप्रयोजनं 'विनीतं' यथेष्टकटकादिप्रकारसंपादनेन 'प्रदक्षिणावर्त तप्यमानं प्रादक्षिण्यनावर्तते 'गुरु' सारोपेतम् 'अदाह्यं नाग्निना दद्यते
RSSCCCC
R
Jan Education in
For Private
Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
दशवका० हारि-वृत्तिः
॥२६३॥
'अकुथनीयं न कदाचिदपि कुथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे सुवर्णविषया गुणा भणितास्तत्वरूपज्ञैरिति 8|१० सभिगाथार्थः॥ उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाह
श्वध्य० चउकारणपरिसुद्धं कसछेअणतावतालणाए अ । जं तं विसघाइरसायणाइगुणसंजु होइ ॥ ३५२ ॥ 'चतुष्कारणपरिशुद्धं' चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-कषच्छेदतापताडनया चेति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण खकार्यसाधकमिति गाथार्थः॥ यच्चैवंभूतम्
तं कसिणगुणोवेअं होइ सुवण्णं न सेसयं जुत्ती । नहि नामरूवमेत्तेण एवमगुणो हवइ भिक्खू ।। ३५३ ॥ 'तद' अनन्तरोदितं 'कत्लगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्ण यथोक्तं, न 'शेष' कषाद्यशुद्धं, 'युक्ति'रिति वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयति-यथैतत्सुवर्ण न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपि न भवतीति गाथार्थः॥ एतदेव स्पष्टयन्नाह
जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जइवि कीरिज्जा । न हु होइ तं सुवण्णं सेसेहि गुणेहिं संतेहिं ॥ ३५४ ॥ युक्तिसुवर्ण कृत्रिमसुवर्णमिह लोके 'सुवर्णवर्ण तु'जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव 3 २६३॥ भवति तत् सुवर्ण परमार्थेन 'शेषैर्गुणैः कषादिभिः 'असद्भिः' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याह
A
Jan Education Interation
For Private Personel Use Only
Page #529
--------------------------------------------------------------------------
________________
AAKASCARRANGAROER
जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू । वण्णेण जञ्चसुवण्णगं व संते गुणनिहिमि ॥ ३५५ ॥ येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, परिशुद्धभिक्षावृत्तित्वात् । किमिवेत्याह-वर्णेन' पीतलक्षणेन 'जात्यसुवर्णमिव परमार्थसुवर्णमिव 'सति गुणनिधौं' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्यगुणयुक्तं शोभनवर्ण सुवर्ण भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः ॥ व्यतिरेकतः स्पष्टयति
जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वण्णेण जुत्तिसुवण्णगं व असई गुणनिहिम्मि ॥ ३५६ ॥ यो भिक्षुः 'गुणरहितः' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुर्भिक्षाटनमात्रेणैव, अपरिशुद्धभिक्षावृत्तिवात्, किमिवेत्याह-वर्णन युक्तिसुवर्णमिव, यथा तद्वर्णमात्रेण सुवर्ण न भवत्यसति 'गुणनिधौ' कषादिक इति गाथार्थः ॥ किंच
उद्दिट्टकयं भुंजइ छक्कायपमहओ घरं कुणइ । पञ्चक्खं च जलगए जो पियइ कह नु सो भिक्खू ? ॥ ३५७ ॥ उद्दिश्य कृतं भुङ इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः-यत्र कचन पृथिव्याद्युपमईकः, गृहं करोति संभवत्येवैषणीयालये मूर्छया वसतिं भाटकगृहं वा, तथा 'प्रत्यक्षं च उपलभ्यमान एव 'जलगतान्'
Jain Education in
Twittainelibrary.org
Page #530
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६४ ॥
Jain Education Inte
अष्कायादीन् यः पिबति, तत्त्वतो विनाऽऽलम्बनेन, कथं न्वसौ भिक्षुः नैव भावभिक्षुरिति गाथार्थः ॥ उक्त उपनयः, साम्प्रतं निगमनमाह
तम्हा जे अज्झयणे भिक्खुगुणा तेहि होइ सो भिक्खू । तेहि अ सउत्तरगुणेहि होइ सो भाविअतरो उ ॥ ३५८ ॥
यस्मादेतदेवं यदनन्तरमुक्तं तस्माद् येऽध्ययने प्रस्तुत एव 'भिक्षुगुणा' मूलगुणरूपा उक्तास्तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुः, तैश्च 'सोत्तरगुणैः' पिण्डविशुद्ध्यात्तरगुणसमन्वितैर्भवत्यसौ 'भाविततरः' चारित्रधर्मे तु प्रसन्नतर इति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्
निक्खम्ममाणाइ अ बुद्धवयणे, निचं चित्तसमाहिओ हविज्जा । इत्थीण वसं न आवि गच्छे, वंतं नो पडिआयइ जे स भिक्खू ॥ १ ॥ पुढविं न खणे न खणावए, सीओ - दगं न पिए न पिआवए । अगणिसत्थं जहा सुनिसिअं, तं न जले न जलावए जे स भिक्खू ॥ २ ॥ अनिलेण न वीए न वीयावए, हरियाणि न छिंदे न छिंदा - वए । बीआणि सया विवज्जयंतो, सच्चित्तं नाहारए जे स भिक्खू ॥ ३ ॥ वहणं त
१० सभि
क्ष्वध्य०
॥ २६४ ॥
Tainelibrary.org
Page #531
--------------------------------------------------------------------------
________________
सथावराण होइ, पुढवीतणकटनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावए जे स भिक्खू ॥४॥रोइअ नायपुत्तवयणे, अत्तसमे मन्निज छप्पि काए।
पंच य फासे महव्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ५॥ 'निष्क्रम्य द्रव्यभावगृहात् प्रवज्यां गृहीत्वेत्यर्थः 'आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह-बुद्धवचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह-स्त्रीणां' सर्वासत्कार्यनिबन्धनभूतानां 'वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, 'अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादू, अनेनैवोपायनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्बालं 'न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः ४-भावभिक्षुरिति सूत्रार्थः॥१॥ तथा-'पृथिवीं सचेतनादिरूपां न खनति खयं न खानयति परैः, 'एकन
हणे तज्जातीयग्रहण मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदकं सचित्तं पा|नीयं न पिबति खयं न पाययति परानिति, अग्निः षडूजीवघातकः, किंवदित्याह-शस्त्रं' खड्गादि यथा 'सुनिशितम्' उज्ज्वालितं तद्वत्, तं न ज्यालयति खयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः । आह
-
चा०४५
Jain Education
For Private & Personel Use Only
Jhjainelibrary.org
Page #532
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६५ ॥
Jain Education Inte
षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थे, ततश्च न दोष इति सूत्रार्थः ||२|| तथा 'अनिलेन' अनिलहेतुना चेलकर्णादिना न वीज| यत्यात्मादि स्वयं न वीजयति परैः । 'हरितानि' शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, 'बीजानि ' हरितफलरूपाणि व्रीह्यादीनि 'सदा' सर्वकालं विवर्जयन् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ औदेशिकादिपरिहारेण सस्थावरपरिहारमाह - 'वधनं' हननं 'सस्थावराणां' द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानाम् ? – 'पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच्च सावद्यं न भुङ्क्ते, न केवलमेतत्, किंतु ? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ किंच - ' रोच यित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह - 'ज्ञातपुत्रवचनं' भगवन्महावीरवर्धमानवचनम् 'आत्मसमान्' आत्मतुल्यान् मन्यते 'षडपि कायान्' पृथिव्यादीन्, 'पञ्च चे 'ति चशब्दोऽप्यर्थः पञ्चापि स्पृशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ॥ ५ ॥ चत्तारि वमे सया कसा, धुवजोगी हविज्ज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ ६ ॥ सम्मदिट्ठी सया अमूढे, अत्थि हु नाणे
%%%
१० सभि
क्ष्वध्य०
॥ २६५ ॥
Wainelibrary.org
Page #533
--------------------------------------------------------------------------
________________
Jain Education Int
तवे संज अ । तवसा धुणइ पुराणपावगं, मणवयकायसुसंबुडे जे स भिक्खू ॥ ७ ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ८ ॥ तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे स भिक्खू ॥ ९ ॥ न य वुग्गहिअं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥ १० ॥
किं च- चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन 'सदा' सर्वकालं कषायान्, ध्रुवयोगी च- उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागममेवेति भावः, 'अधनः' चतुष्पदादिरहितः 'निर्जातरूपरजतों' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोगं' मूर्च्छया गृहस्थसंबन्धं 'परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ तथा — 'सम्यगदृष्टि:' भावसम्यग्दर्शनी सदा 'अमूढः' अविष्ठुतः सन्नेवं मन्यते-अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रिये - ध्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः इत्थं च दृढभावस्तपसा
jainelibrary.org
Page #534
--------------------------------------------------------------------------
________________
दशवैका.
१० सभिवध्य.
॥२६६॥
धुनोति पुराणपापं भावसारया प्रवृत्त्या 'मनोवाकायसंवृतः' तिमृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थः ॥७॥'तथैवेति पूर्वर्षिविधानेन 'अशनं पानं च' प्रागुक्तखरूपं तथा 'विविधम्' अनेकप्रकारं 'खाद्यं खाद्यं च' प्रागुक्तखरूपमेव 'लब्ध्वा' प्राप्य, किमित्याह-भविष्यति 'अर्थ' प्रयोजनमनेन श्वः परश्वो वेति 'तद्' अशनादि 'न निधत्ते' न स्थापयति स्वयं तथा 'न निधापयति' न स्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः॥८॥ किं च-तथैवाशनं पानं च विविधं खाद्य खाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किमित्याह-'छन्दित्वा' निमय 'समानधार्मिकान्' साधून् भुड़े, खात्मतुल्य
तया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः स भिक्षुरिति सूत्रार्थः है॥९॥ भिक्षुलक्षणाधिकार एवाह-न च 'वैग्रहिकी' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च ।
कुप्यति परस्य, अपितु 'निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमें पूर्वोक्ते ध्रुवं सर्वकालं 'योगेन' कायवाअानाकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तः, तथा 'उपशान्तः' अनाकुलः कायचापलादिरहितः 'अविहेठक' न कचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥१०॥
जो सहइ हु गामकंटए, अक्कोसपहारतजणाओ अ । भयभेरवसदसप्पहासे, समसु
॥२६६॥
Jain Education in
Sell
For Private & Personel Use Only
TMainelibrary.org
Page #535
--------------------------------------------------------------------------
________________
हदुक्खसहे अ जे स भिक्खू ॥ ११ ॥ पडिमं पडिवजिआ मसाणे, नो भीयए भयभेरवाइं दिस्स । विविहगुणतवोरए अनिच्चं, न सरीरं चाभिकंखए जे स भिक्खू ॥ १२ ॥ असई वोसट्टचत्तदेहे, अकुटे व हए लूसिए वा । पुढविसमे मुणी हविज्जा, अनिआणे अकोउहल्ले जे स भिक्खू ॥ १३ ॥ अभिभूअ काएण परीसहाइं, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महन्भयं, तवे रए सामणिए जे स भिक्खू ॥ १४ ॥ हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा, .
सुत्तत्थं च विआणइ जे स भिक्खू ॥ १५॥ किंच-यः खलु महात्मा सहते 'सम्यग्ग्रामकण्टकान्' ग्रामा-इन्द्रियाणि तदुःखहेतवः कण्टकास्तान , खरूपत एवाह-आक्रोशान् प्रहारान् तर्जनाश्चेति, तत्राक्रोशो यकारादिभिः प्रहाराः कशादिभिः तर्जना असू
यादिभिः, तथा 'भैरवभया' अत्यन्तरौद्रभयजनकाः शब्दाः समहासा यस्मिन् स्थान इति गम्यते तत्तथा है तस्मिन् , वैतालादिकृतार्तनादाहास इत्यर्थः, अनोपसर्गेषु सत्सु समसुखदुःखसहश्च-यः अचलितसामा
Jain Educaton inte
For Private & Personel Use Only
R
ainelibrary.org
Page #536
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६७ ॥
Jain Education Inte
यिकभावः स भिक्षुरिति सूत्रार्थः ॥ ११ ॥ एतदेव स्पष्टयति- 'प्रतिमां' मासादिरूपां 'प्रतिपद्य' विधिनाऽङ्गीकृत्य 'श्मशाने' पितृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्ट्वा' रौद्रभयहेतुनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्तञ्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति सूत्रार्थः ॥ १२ ॥ न सकृदसकृत्सर्वदेत्यर्थः, किमित्याह - 'व्युत्सृष्टत्यक्तदेह:' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषाकरणेन देह:- शरीरं येन स तथाविधः, आक्रुष्टो वा यकारादिना हतो वा दण्डादिना लूषितो वा खड्गादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा 'अनिदानो' भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ भिक्षुखरूपाभिधानाधिकार एवाह - 'अभिभूय' पराजित्य 'कायेन' शरीरेणापि न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, 'परीषहान' क्षुदादीन्, 'समुद्धरति' उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह - 'विदित्वा' विज्ञाय जातिमरणं संसारमूलं 'महाभयं' महाभयकारणं, 'तपसि रतः' तपसि सक्तः, किंभूत इत्याह- 'श्रामण्ये' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः ॥ १४॥ तथा हस्तसंयतः पादसंयत इति कारणं विना कूर्मवल्लीन आस्ते कारणे च सम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्तः,
1-%-*
१० सभि -
क्ष्वध्य०
॥ २६७ ॥
ainelibrary.org
Page #537
--------------------------------------------------------------------------
________________
सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थ च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः ॥ १५ ॥
उवहिमि अमुच्छिए अगिद्धे, अन्नायउंछं पुलनिप्पुलाए । कयविक्यसंनिहिओ विरए, सव्वसंगावगए अ जे स भिक्खू ॥ १६ ॥ अलोल भिक्खू न रसेसु गिज्झे, उंछं चरे जीविअ नाभिकंखे । इड्डिं च सकारणपूअणं च, चए ठिअप्पा अणिहे जे स भिक्खू ॥ १७ ॥ न परं वइजासि अयं कुसीले, जेणं च कुप्पिज न तं वइज्जा । जाणिअ पत्तेअं पुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू ॥ १८ ॥ न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवजइत्ता, धम्मज्झाणरए जे स भिक्खू ॥ १९ ॥ पवेअए अजपयं महामुणी, धम्मे ठिओ ठावयई परं पि । निक्खम्म वजिज्ज कुसीललिंगं, न आवि हासंकुहए जे स भिक्खू ॥ २०॥ तं देहवासं असुइं असासयं, सया चए निच्चहिअट्ठिअप्पा । छिदित्तु जाईमरणस्स
Jain Education in
For Private & Personel Use Only
R
ainelibrary.org
Page #538
--------------------------------------------------------------------------
________________
स
दशवका० हारि-वृत्तिः
१० सभिवध्य०
॥२६८॥
बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं ।
समत्तं ॥१०॥ तथा-'उपधौ' वस्त्रादिलक्षणे 'अमूञ्छितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छ चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, "पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहितः, 'क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः। अपगतद्रव्यभावसङ्गश्च यः, स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुःन रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुतयं, तथा जीवितं नाभिकाङ्कते, असंयमजीवितं, तथा ऋद्धिं च' आमोषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजेति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, "अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥१७॥ तथा न 'परं' खपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, खपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्खपि गुणेषु नात्मानं समुत्कर्षति-न खगुणैर्गर्वमायाति यः स भिक्षुरिति सू
॥२६८॥
Jain Education Intern
For Private Personel Use Only
Page #539
--------------------------------------------------------------------------
________________
Jain Education Int
त्रार्थः ॥ १८ ॥ मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः अनेन कुलमदादिपरिग्रहः, अत एवाह-मदान् सर्वान् कुलादिविषयानपि 'परिवर्ज्य' परित्यज्य 'धर्मध्यानरतो' यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्रार्थः ॥ १९ ॥ किंच - 'प्रवेदयति' कथयति 'आर्यपदं' शुद्धधर्मपदं परोपकाराय 'महामुनिः' शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः किमित्येतदेवमित्यत आह- धर्मे स्थितः स्थापयति परमपि - श्रोतारं तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम्' आरम्भादि कुशीलचेष्ठितं, तथा 'न चापि हास्यकुहकों' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह - 'तं देहवास' मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासम् अशुचिं शुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धत्यागेन, क इत्याह- 'नित्यहिते' मोक्षसाधने सम्यग्दर्शनादौ 'स्थितात्मा' अत्यन्त सुस्थितः, स चैवंभूतछित्त्वा 'जातिमरणस्य' संसारस्य 'बन्धन' कारणम् 'उपैति' सामीप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमां' पुनर्जन्मादिरहितामित्यर्थः, गतिमिति - सिद्धिगतिं ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥ उक्तोऽनुगमो, नयाः पूर्ववत्, इति व्याख्यातं सभिक्ष्वध्ययनम् ॥ १० ॥
इति श्रीहरिभद्रसूरिविरचितायां श्रीदशवैकालिकबृहद्वृत्तौ दशममध्ययनम् ॥ १० ॥
jainelibrary.org
Page #540
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २६९ ॥
अथ चूलिके ।
अधुनौघतवडे आरभ्येते, अनयोश्चायमभिसंबन्धः - इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह
दुब्वे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो । तं पुण उत्तरतंतं सुअगहिअत्थं तु संग्रहणी ॥ ३५९ ॥
नामस्थापने क्षुण्णत्वादनादृत्याह - 'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् 'उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एतच्चोत्तरतन्त्रं 'श्रुतगृहीतार्थमेव' द शवैकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह- 'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽह
दव्वे सच्चित्ताई कुकुडचूडामणीमऊराई । खेत्तंमि लोगनिक्कुड मंदरचूडा अ कूडाई ॥ ३६० ॥
'द्रव्य' इति हव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताया' सचित्ता अ- ४ ॥ २६९ ॥ चित्ता मिश्रा च यथासंख्यं दृष्टान्तमाह- कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र'
१ रतिवाक्यचूला
Page #541
--------------------------------------------------------------------------
________________
Jain Education Inte
इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्त्तिनः मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वतानां, क्षेत्रप्राधान्यात्, आदिशब्दादधोलोकस्य सीमन्तकः तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थः ॥
अइरित्त अहिगमासा अहिगा संवच्छरा अ कालंमि । भावे खओवसमिए इमा उ चूडा मुणेअव्वा ॥ ३६१ ॥
'अतिरिक्ता' उचितकालात् समधिका 'अधिकमासकाः प्रतीताः, अधिकाः संवत्सराश्च षष्ट्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा ' मन्तव्या' वि | ज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थः ॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्र रतिनिक्षेप उच्यते तत्रापि नामस्थापने अनादृत्य द्रव्यभावरत्यभिधित्सयाऽऽह—
दव्वे दुहा उ कम्मे नोकम्मरई अ सद्ददव्वाई । भावरई तस्सेव उ उदए एमेव अरईवि ॥ ३६२ ॥
द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा - कर्मद्रव्यरति नौकर्मद्रव्यरतिश्च तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच बद्धमनुदयावस्थं गृह्यते नोकर्मद्रव्यरतिस्तु शब्दादिद्रव्याणि आदिशब्दात् स्पर्शरसादिपरिग्रहः रतिजनकानि-रतिकारणानि । भावरतिः 'तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपि द्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतो विज्ञेयेति गाथार्थः । उक्ता रतिः, इदानीं वाक्यम|तिदिशन्नाह
jainelibrary.org
Page #542
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २७० ॥
Jain Education Int
वक्कं तु पुत्र्वभणिअं धम्मे रइकारगाणि वक्काणि । जेणमिमीए तेणं रइवकेसा हवइ चूडा ॥ ३६३ ||
वाक्यं तु पूर्वभणितं - वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे 'रतिकारकाणि' रतिजनकानि तानि च वाक्यानि येन कारणेन 'अस्यां' चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तॄणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्यभिधानं सम्यक्सहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह चजह नाम आउरस्सिह सीवणछेज्जेसु कीरमाणेसु । जंतणमपत्थकुच्छा ऽऽमदोसविरई हिअकरी उ ।। ३६४ ॥ • यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य 'इह' लोके 'सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दाष्टन्तिकयोजनामाह
अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिमिच्छाए । धम्मे रई अधम्मे अरई गुणकारिणी होइ ॥ ३६५ ॥ 'अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण 'चिकित्साया' संयमरूपायां प्रक्रान्तायामना नलोचादिना पीडाभावेऽपि 'घ' श्रुतादिरूपे 'रतिः' आसक्तिः 'अधर्मे' तद्विपरीते 'अरतिः' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पष्टयति
१ रतिवा
क्यचूला
॥ २७० ॥
ainelibrary.org
Page #543
--------------------------------------------------------------------------
________________
सज्झायसंजमतवे वेआवच्चे अ झाणजोगे अ । जो रमइ नो रमइ अस्संजमम्मि सो वच्चई सिद्धिं ॥ ३६६ ॥ खाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि-अनशनादौ वैयावृत्त्ये च-आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते स्वाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयम प्राणातिपातादौ स 'व्रजति सिद्धिं गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः ॥ उपसंहरन्नाह
तम्हा धम्मे रइकारगाणि अरइकारगाणि उ(य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झयणे ।। ३६७ ॥ तस्माद् धर्मे चारित्ररूपे 'रतिकारकाणि रतिजनकानि 'अरतिकारकाणि च' अरतिजनकानि च 'अधर्मे' असंयमे स्थानानि 'तानि' वक्ष्यमाणानि जानीयात् यानि "भणितानि' प्रतिपादितानि इह अध्ययने प्र-14 &ाक्रान्त इति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
इह खलु भो! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआई इमाइं अट्ठारस ठाणाई सम्म संपडिलेहिअव्वाई भवंति-तंजहा-हंभो! दुस्समाए दुप्पजीवी १, लहुसगा इत्त
दश०४६
Jain Education Intex
For Private & Personel Use Only
M
ainelibrary.org
Page #544
--------------------------------------------------------------------------
________________
C
दशवैका० हारि-वृत्तिः
१रतिवाक्यचूला०
CCCCCCCCC
रिआ गिहीणं कामभोगा २, भुजो अ साइबहुला मणुस्सा ३, इमे अ मे दुक्खे न चिरकालोवटाई भविस्सई ४, ओमजणपुरकारे ५, वंतस्स य पडिआयणं ६, अहरगइवासोवसंपया ७, दुल्लहे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं ८, आयंके से वहाय होइ ९, संकप्पे से वहाय होइ १०, सोवक्केसे गिहवासे निरुवक्केसे परिआए ११, बंधे गिहवासे मुक्खे परिआए १२, सावजे गिहवासे अणवज्जे परिआए १३, बहुसाहारणा गिहीणं कामभोगा १४, पत्तेअं पुण्णपावं १५, अणिच्चे खलु भो ! मणुआण जीविए कुसग्गजलबिंदुचंचले १६, बहुं च खल्लु भो! पावं कम्म पगडं १७, पावाणं च खलु भो! कडाणं कम्माणं पुटिव दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो , नत्थि अवेइत्ता, तवसा वा झोसइत्ता १८ । अट्ठारसमं पयं भवइ ।
भवइ अ इत्थ सिलोगो'इह खलु भोः प्रव्रजितेन' इहेति जिनप्रवचने खलुशब्दोऽवधारणे स च भिन्नक्रम इति दर्शयिष्यामः, भो
॥२७१॥
Jain Education Interch
Clainelibrary.org
Page #545
--------------------------------------------------------------------------
________________
SACCMSESAMACHAR
इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याह-'उत्पन्नदुःखेन' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदःखेन 'संयमें व्यावर्णितखरूपे 'अरतिसमापन्नचित्तेन' उद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम्-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रवजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्पत्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यटादश स्थानानि 'सम्यम्' भावसारं 'सुष्टु प्रेक्षितव्यानि सुष्टालोचनीयानि भवन्तीति योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति । तान्येव विशेष्यन्ते-हयरश्मिगजाङ्कुशपोतपताकाभूतानि' अश्वखलिनगजाकैशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथेत्यादि, तद्यथेत्युपन्यासार्थः, 'हंभो दुष्षमायां दुष्पजीविन' इति हंभो-शिष्यामन्त्रणे दुष्षमायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमणेति संप्रत्युपेक्षितव्यमिति प्रथम स्थानम् १। तथा लघव इत्वरा गृहिणां कामभोगा', दुष्षमायामिति वर्तते, सन्तोऽपि 'लघवः' तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः 'इत्वरा' अल्पकालाः 'गृहिणां' गृह
For Private 8 Personal Use Only
Grjainelibrary.org
Join Education in
Page #546
--------------------------------------------------------------------------
________________
दशवैका० स्थानां 'कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः|१रतिवाहारि-वृत्तिः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीय स्थानम् २ । तथा 'भूयश्च स्वातिबहुला मनुष्याः' दुषमाया- क्यचूला०
मिति वर्तत एव, पुनश्च 'खातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्भहेतवोऽमी, ॥२७२॥
तद्रहितानां च कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीय स्थान ३ तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दुःखं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानं ४। तथा 'ओमजणपुरस्कार मिति न्यूनजनपूजा, प्रवजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि खव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तु: खरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् ५। एवं सर्वत्र क्रिया योजनीया, तथा 'वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम् ६॥ तथा 'अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म
Jain Education
For Private Personel Use Only
Page #547
--------------------------------------------------------------------------
________________
Jain Education Inter
गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७ । तथा 'दुर्लभः खलु भो ! गृहिणां धर्म' इति प्रमादबहुलत्वाद्दुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह - 'गृहपाशमध्ये वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमित्यष्टमं स्थानं ८ । तथा 'आतङ्कस्तस्य वधाय भवति' 'आतङ्कः' सद्योघाती विपूचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा 'संकल्पस्तस्य वधाय भ वति' 'संकल्प' इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० । तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो गृहिवासो - गृहाश्रमः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशः पर्याय' इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा 'बन्धो गृहवासः' सदा तद्धेत्वनुष्ठानात्, कोशकारकीटवदिति, एतचि - न्तनीयमिति त्रयोदशं स्थानं १३ । तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४ । अत एव 'सावद्यो गृहवास' इति सावध:- सपापः प्राणातिपातमृषावादादि
ainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
१रतिवाक्यचूला.
दशवैका प्रवृत्तेरेतचिन्तनीयमिति पञ्चदशं स्थानम् १५। एवम् 'अनवद्यः पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालहारि-वृत्तिः नात्मकत्वाद, एतचिन्तनीयमिति षोडशं स्थानं १६। तथा 'बहुसाधारणा गृहिणां कामभोगा' इति बहुसा॥२७३॥
धारणा:-चौरराजकुलादिसामान्या 'गृहिणां' गृहस्थानां कामभोगाः पूर्ववदिति, एतचिन्तनीयमिति सप्तदशं स्थानं १७। तथा प्रत्येकं पुण्यपाप'मिति मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं 'प्रत्येकं प्रत्येक' पृथक् पृथक् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् १४, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५, शेषाण्यभिधीयन्ते, तथा 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६, तथा 'बहुं च खलु भोः! पापं कर्म प्रकृतम्' बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं' नि
वर्तितं, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुPIद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७, तथा 'पापानां चेत्यादि, 'पापानां च' अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च 'खलु भो! कृतानां कर्मणां खलुशब्दः कारितानुमत
॥२७३॥
Join Education in
Tadainelibrary.org
Page #549
--------------------------------------------------------------------------
________________
विशेषणार्थः, भो इति शिष्यामन्त्रणे, 'कृतानां मनोवाकाययोगैरोघतो निर्वतितानां 'कर्मणां' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु 'दुश्चरितानां' प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं 'दुष्पराक्रान्तानां मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधवन्धनादीनि, तदमीषामेवंभूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति वाक्यशेषः, किम्?–'मोक्षो भवति' प्रधानपुरुषार्थो भवति 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च खल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, खफलादाने कर्मवायोगात्, 'तपसा वा क्षपयित्वा' अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपाक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८ । 'भवति चात्र श्लोकः' अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः॥
GAAAAAAAAACACACAN
Jan Education in
For Private Personel Use Only
Hainelibrary.org
Page #550
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २७४ ॥
Jain Education Inte
जया य चयई धम्मं, अणज्जो भोगकारणा । से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ॥ १ ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्टो, स पच्छा परितप्पइ ॥ २ ॥ जया अ वंदिमो होइ, पच्छा होइ अवंदिमो | देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥ ३ ॥ जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया व रज्जप-भट्टो, स पच्छा परितप्पड़ ॥ ४ ॥ जया अ माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व्व कब्बडे छूढो, स पच्छा परितप्पइ ॥ ५ ॥ जया अ थेरओ होइ, समइकंतजुव्वणो । मच्छु व्व गलं गिलित्ता, स पच्छा परितप्पइ ॥ ६ ॥ जया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥ ७ ॥ पुत्तदारपरीकिण्णो, मोहसंताणसंतओ | पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥ ८ ॥
यदा चैवमप्यष्टादशसु व्यावर्त्तनकारणेषु सत्स्वपि 'जहाति' त्यजति 'धर्म' चारित्रलक्षणम् 'अनार्य' इत्य
१ रतिवाक्यचूला •
॥ २७४ ॥
ainelibrary.org
Page #551
--------------------------------------------------------------------------
________________
Jain Education
नार्य इवानार्थी म्लेच्छचेष्टितः किमर्थमित्याह - 'भोगकारणात्' शब्दादिभोगनिमित्तं 'स' धर्मत्यागी 'तत्र ' तेषु भोगेषु 'मूच्छितो' गृद्धो 'बालः' मन्दः 'आयतिम्' आगामिकालं 'नावबुद्ध्यते' न सम्यगवगच्छतीति सूत्रार्थः ॥ १ ॥ एतदेव दर्शयति-यदा 'अवधावितः' अपसृतो भवति संयम सुखविभूतेः, उत्प्रव्रजित इत्यर्थः, 'इन्द्रो वेति देवराज इव 'पतितः क्ष्मां' क्ष्मां गतः, खविभवभ्रंशेन भूमौ पतित इति भावः, क्ष्मा-भूमिः । 'सर्वधर्म परिभ्रष्टः' सर्वधर्मेभ्यः - क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्युतः, स पतितो भूत्वा 'पश्चात् ' मनाग् मोहावसाने 'परितप्यते' किमिदमकार्य मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥ २ ॥ यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पञ्चाद्भवत्युन्निष्क्रान्तः सन्नवन्द्यः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥ ३ ॥ तथा यदा च पूज्यो भवति - वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पञ्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ ४ ॥ यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन् पञ्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥ ५ ॥ यदा च स्थविरो भवति स व्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रतिपादनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य
lainelibrary.org
Page #552
--------------------------------------------------------------------------
________________
दशवैका हारि-वृत्तिः
१रतिवाक्यचूला
॥२७५॥
इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः ॥६॥ एतदेव स्पष्टयति-यदा च 'कुकुटुम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥७॥ एतदेव स्पष्टयति-'पुत्रदारपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा हा किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ॥८॥
अज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ । जइऽहं रमतो परिआए, सामण्णे जिणदेसिए ॥ ९ ॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ १० ॥ अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअ दुक्खमुत्तमं, रमिज तम्हा परिआइ पंडिए ॥ ११ ॥ धम्माउ भटुं सिरिओ अवेयं, जन्नग्गिविज्झाअमिवऽप्पते । हीलंति णं दुविहिअं
OSSAIRAAIGARO
॥ २७५॥
Jain Education
For Private Personal Use Only
Pujainelibrary.org
Page #553
--------------------------------------------------------------------------
________________
कुसीला, दाढड्डिअं घोरविसं व नागं ॥ १२ ॥ इहेवऽधम्मो अयसो अकित्ती, दुन्नामधिजं च पिटुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिटओ गई ॥ १३ ॥ भुंजित्तु भोगाइं पसज्झचेअसा, तहाविहं कटु असंजमं बहुं । गई च
गच्छे अणभिज्झिअं दुहं, वोही अ से नो सुलहा पुणो पुणो ॥ १४ ॥ कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अद्य तावदहम्' अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यो भवेयम् “भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत' उभयलोकहितबह्वागमयुक्तः, यदि किं स्यादित्यत आह-यद्यहम् 'अरमिष्यं रतिमकरिष्यं 'पर्याये प्रव्रज्यारूपे, सोऽनेकभेद इत्याह'श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-जिनदेशिते निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥९॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमानस्तु देवलोकसदृश एव 'पर्यायः' प्रव्रज्यारूप: 'महर्षीणां सुसाधूनां 'रताना' सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति-यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां
व्यापृताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । 'अर|| तानां च भावतः सामाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रस
Jain Education
For Private
Personal Use Only
M
ainelibrary.org
Page #554
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २७६ ॥
Jain Education In
त्त्वानां 'महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति सूत्रार्थः ॥ १० ॥ एतदुपसंहारेणैव निगमयन्नाह - 'अमरोपमम् उक्तन्यायादेवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं ' प्रशमसौख्यं, केषामित्याह - 'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह - 'नरकोपमं' नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तम' प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् ' रमेत' सक्तिं कुर्यात्, केत्याह - ' पर्याये' उक्तखरूपे 'पण्डितः' शास्त्रार्थज्ञ इति सूत्रार्थः ॥ ११ ॥ पर्यायच्युतस्यैहिकं दोषमाह - 'धर्मात्' श्रमणधर्माद् 'भ्रष्ट' च्युतं 'श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमायनलं विध्यातमिव यागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजः शून्यं भस्मकल्पमित्यर्थः ' हीलयन्ति' कदर्थयन्ति पतितस्त्वमिति पङ्कयपसारणादिना, 'एनम्' उन्निष्क्रान्तं 'दुर्विहितम् | उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीलाः' तत्सङ्गोचिता लोकाः, स एव विशेष्यते - 'दादुहिअं'ति प्राकृत शैल्या उद्धृतदंष्ट्रम् - उत्खातदंष्ट्रं 'घोरविषमिव' रौद्रविषमिव 'नाग' सर्प, यज्ञाग्निसपपमानं, लोकनीत्या प्र धानभावादप्रधानभावख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिक माह - 'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत 'अयशः' अपराक्रमकृतं न्यूनत्वं तथा 'अकीर्त्तिः' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराणः पतित इति कुत्सितनाम - धेयं च भवति, केत्याह - 'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह- 'च्युतस्य धर्माद्' उ
१ र तिवाक्यचूला०
॥ २७६ ॥
jainelibrary.org
Page #555
--------------------------------------------------------------------------
________________
प्रश० ४७
Jain Education
त्मव्रजितस्येत्यर्थः, तथा 'अधर्मसेविनः' कलत्रादिनिमित्तं षट्कायोपमर्द्दकारिणः, तथा 'संभिन्नवृत्तस्य च ' अखण्डनीयखण्डित चारित्रस्य च क्लिष्टकर्मबन्धाद् 'अधस्ताद्गतिः' नरकेषूपपात इति सूत्रार्थः ॥ १३ ॥ अस्यैव विशेषप्रत्यपायमाह - 'स' उत्प्रव्रजितो भुक्त्वा 'भोगान्' शब्दादीन् 'प्रसह्यचेतसा' धर्मनिरपेक्षतया प्रकटेन चित्तेन 'तथाविधम्' अज्ञोचितमधर्मफलं 'कृत्वा' अभिनिर्वर्त्य 'असंयमं' कृष्याद्यारम्भरूपं 'बहुम्' असंतो षात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छति 'अनभिध्याताम्' अभिध्याता- इष्टा न तामनिष्टामित्यर्थः, काचित्सुखाऽप्येवंभूता भवत्यत आह- 'दुःखां' प्रकृत्यैवासुन्दरां दुःखजननीं, 'बोधिश्चास्य' जिनधर्मप्राप्तिश्चा| स्यान्निष्क्रान्तस्य न सुलभा 'पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः ॥ १४ ॥ इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्झ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥ १५ ॥ न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण विस्सइ, अविस्साई जी - विअपज्जवेण मे ॥ १६ ॥ जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज देहं न हु धम्मसासणं । तं तारिसं नो पइलंति इंदिआ, उर्वितवाया व सुदंसणं गिरिं ॥ १७ ॥
jainelibrary.org
Page #556
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २७७ ॥
Jain Education Int
इच्चैव संपस्सि बुद्धिमं नरो, आयं उवायं विविहं विआणिआ । कारण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्टिजासि ॥ १८ ॥ त्ति बेमि ॥ रइवक्का पढमा चूला समत्ता ॥ १ ॥
यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह - 'अस्य ताव' दित्यात्मन एवं निर्देश:, 'नारकस्य जन्तोः' नरकमनुप्राप्तस्येत्यर्थः 'दुःखोपनीतस्य' सामीप्येन प्राप्तदुःखस्य 'क्लेशवृत्तेः' एकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोषरहितम् ?, एतत्क्षीयत एव, एतचिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः ॥ १५ ॥ विशेषेणैतदेवाह - न मम 'चिरं' प्रभूतकालं 'दुःखमिदं' संयमारतिलक्षणं भविष्यति, किमित्यत आह- 'अशाश्वती' प्रायो यौवनकालावस्थायिनी 'भोगपिपासा' विषयतृष्णा 'जन्तो:' प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह - 'न चेच्छरीरेणाने नापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम्?, यतोऽपयास्यति 'जीवितपर्ययेण' जीवितस्यापगमेन मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः ॥ १६ ॥ अस्यैव फलमाह - 'तस्येति साधोः 'एवम्' उक्तेन, 'आत्मा तु' तुशब्दस्यैवकारार्थत्वात् आत्मैव |भवेत् 'निश्चितो' दृढः यः स त्यजेद्देहं कचिद्विन उपस्थिते, 'न तु धर्मशासनं' न पुनर्धर्माज्ञामिति, तं 'तादृशं
१ रतिवा
वयचूला०
॥ २७७ ॥
jainelibrary.org
Page #557
--------------------------------------------------------------------------
________________
Jain Education Inte
धर्मे निश्चितं 'न प्रचालयन्ति' संगमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निदर्शनमाह – 'उत्पतद्वाता इव' संपतत्पवना इव 'सुदर्शनं गिरिं' मेरुम्, एतदुक्तं भवति यथा मेरुं न वाताञ्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ॥ १७ ॥ उपसंहरन्नाह - ' इत्येवम्' अध्ययनोक्तं दुष्प्रजीवित्वादि 'संप्रेक्ष्य' आदित आरभ्य यथावद्दृष्ट्वा 'बुद्धिमान्नरः' सम्यग बुद्ध्युपेतः 'आयमुपायं विविधं विज्ञाय' आयः सम्यग्ज्ञानादेः उपायः - तत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथ मनसा-त्रिभि रपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिगुप्तः सन् 'जिनवचनम्' अर्हदुपदेशम् 'अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १८ ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । समाप्तं रतिवाक्याध्ययनमिति ॥ १ ॥
॥ इति श्रीदशवैकालिके श्रीहरिभद्रसूरिविरचितवृहद्वृत्त्यां प्रथमा चूलिका ॥ १ ॥
अथ द्वितीया चूलिका |
व्याख्यातं प्रथम चूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्य चौघतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकारः -
ainelibrary.org
Page #558
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः
18२ विविक्त
॥२७८॥
गाधार्थः॥ अनसूत्रालापकगतान चूलिकास्यातिपादितः चा १३ ॥ (भाष्यम् )
___ अहिगारो पुबुत्तो चउव्हिो बिइअलिअज्झयणे । सेसाणं दाराणं अहकर्म फासणा होइ ॥ ६३ ॥ (भाष्यम्) | 'अधिकार'-ओघतः प्रपञ्चप्रस्तावरूपः 'पूर्वोक्तो' रतिवाक्यचूडायांप्रतिपादितः 'चतुर्विधो नामचूडा स्थाप- ★चयोचूला नाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः 'शेषाणां द्वाराणां' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रमं यथाप्रस्ताव स्पर्शना-ईषद् व्याख्यादिरूपा भवतीति गाथार्थः॥अत्रच व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
चूलिअं तु पवक्खामि, सुअं केवलिभासिअं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पजए मई ॥१॥ अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥२॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं। अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ ३॥ तम्हा आयारपरक्कमेणं संवर
समाहिबहुलेणं । चरिआ गुणा अ नियमा अ हुंति साहूण दट्टव्वा ॥ ४॥ 'चूडां तु प्रवक्ष्यामि चूडां प्राग्व्यावर्णितशब्दार्थी तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति-प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कनयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्तते, कारणे ॥२७॥ कार्योपचारात्, एतच्च केवलिभाषितम्-अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृ
Jain Education
For Private Personel Use Only
Rajainelibrary.org
Page #559
--------------------------------------------------------------------------
________________
द्ववादः-कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणावर्जितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते-'यछुत्वे ति यच्छ्रुत्वाऽऽकर्ण्य 'सुपुण्यानां कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां 'धर्म' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थः ॥१॥ एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चांगुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह-'अनुस्रोतःप्रस्थिते' नदीपूरप्रवाहपतितकाष्टवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजने' तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण 'प्रतिस्रोत एवं' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव 'आत्मा' जीवो 'दातव्यः' प्रवर्तयितव्यो 'भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च-"निमितमासाद्य यदेव किञ्चन, खधर्ममार्ग विसृजन्ति बालिशाः । तपाश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जा
नदीपरप्रवाहपतितकाचाध्ययने चर्चागुण चारित्रवीज चोप
Jain Education Inter
For Private & Personel Use Only
Jainelibrary.org
Page #560
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २७९ ॥
Jain Education In
न तु धर्मवैशसे, सुरेन्द्रता (सा)र्थेऽपि समाहितं मनः ॥ २॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः ॥ ३ ॥” इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ २ ॥ अधिकृतमेव स्पष्टयन्नाह - 'अनुस्रोतः सुखो लोकः' उदकनिम्नाभिसर्पणवत् प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, 'प्रतिस्रोत एव' तस्माद्विपरीतः 'आश्रवः' इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः 'आश्रमो वा' व्रतग्रहणादिरूपः 'सुविहितानां' साधूनाम्, उभ यफलमाह - 'अनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथा विषं मृत्युः दधि पुषी प्रत्यक्षो ज्वरः, 'प्रतिस्रोतः' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्ती'ति वचनात्, 'तस्मात्' संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुर्धृतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थः ॥ ३ ॥ यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणे'त्याचारे - ज्ञानादौ पराक्रमः -प्रवृ न्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः तेनैवंभूतेन साधुना 'संवरसमाधिबहुलेने' ति संवरे-इन्द्रियादिविषये समाधिः - अनाकुलत्वं बहुलं - प्रभूतं यस्य स इति समासः पूर्ववत् तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह - 'चर्या' भिक्षुभावसाधनी बाह्या नियतवासादिरूपा गुणाश्च-मूलगुणोउत्तरगुणरूपाः नियमाश्च - उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां खकालासेवननियोगाः 'भवन्ति साधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ॥ ४ ॥
2-%%%
२ विविक्तचर्याचूला
।। २७९ ।।
Jainelibrary.org
Page #561
--------------------------------------------------------------------------
________________
Jain Education Int
अनि अवासो समुआणचारिआ, अन्नायउंछं पइरिक्कया अ । अप्पोवही कलहविवजा अ, विहारचरिआ इसिणं पसत्था ॥ ५ ॥ आइन्नओमाणविवज्जणा अ, ओसनदिट्ठाहभत्तपणे । संसटुकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ट जई जइज्जा ॥ ६ ॥ अमज्जमंसासि अमच्छरीआ, अभिक्खणं निव्विगइं गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ ७ ॥ ण पडिन्नविज्जा सयणासणाई, सिजं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ ८ ॥ गिहिणो वेआवडिअं न कुजा, अभिवायणवंदणपूअणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुण चरित्तस्स जओ न हाणी ॥ ९ ॥
चर्यामाह-अनियतवासो मासकल्पादिना 'अनिकेतवासो वा' अगृहे-उद्यानादौ वासः, तथा 'समुदानचर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञातोञ्छ' विशुद्धोपकरणग्रहणविषयं, 'पइरिक्कया य' विज़नैकान्तसेविता च 'अल्पोपधित्वम्' अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवर्जना च' तथा तद्वासिना भण्डनविव
jainelibrary.org
Page #562
--------------------------------------------------------------------------
________________
२ विविक्त. |चर्याचूला
दशवैका०मार्जना, विवर्जनं विवर्जनाश्रवणकथनादिना परिवर्जनमित्यर्थः। विहारचर्या' विहरणस्थितिर्विहरणमर्यादा इयम्' हारि-वृत्तिः एवंभूता 'ऋषीणां साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थः ॥२ ॥५॥ इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाह
दब्वे सरीरभविओ भावेण य संजओ इहं तस्स । उग्गहिआ पग्गहिआ विहारचरिआ मुणेअब्बा ॥ ३६८ ॥ साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो भावतश्च, तत्र 'द्रव्य इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तद्रव्यसाधूपलक्षणमेतत्, "भावेन चेति द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधुः । 'इह' अध्ययने 'तस्य' भावसाधोः 'अवगृहीता' उद्यानारामादिनिवासाद्यनियता 'प्रगृहीता' तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या 'मन्तव्या' बोद्धव्येति गाथार्थः ॥ सा चेयमिति सूत्रस्पर्शेनाह
अणिएवं पइरिक अण्णायं सामुआणिअं उंछं । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ॥ ३६९ ॥ व्याख्या सूत्रवदवसेया। अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यासवद्रष्टव्य इति ॥ 'विहारचर्या ऋषीणां प्रशस्ते'त्युक्तं तद्विशेषोपदर्शनायाह-'आकीर्णावमानविवर्जना च' विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्ण-राजकुलसंखड्यादि अवमानं-खपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना,
१°कथादिना वि० । परिव. प्र.
॥२८
॥
Jain Education inamed
For Private Personal Use Only
Mm.jainelibrary.org
Page #563
--------------------------------------------------------------------------
________________
SRCASSNESHSHAHARASHRS
आकीर्णे हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादिदोषादिति । तथा 'उत्सन्नदृष्टाहृतं' प्राय उपलब्धमुपनीतम् , उत्सन्नशब्दः प्रायो वृत्तौ वर्तते, यथा-"देवा ओसन्नं सायं वेयणं वेएंति" किमेतदित्याह
भक्तपानम्' ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्ध्यति, त्रिगृहान्तरादारत इत्यर्थः, 'भिसक्खग्गाही एगत्थ कुणइ बीओ अ दोसुमुवओग'मिति वचनात्, इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां
प्रशस्तमिति योगः, तथा 'संसृष्टकल्पेन' हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरित्युपदेशः, अन्यथा पुरस्कमादिदोषात्, संसृष्टमेव विशिनष्टि-तजातसंसृष्ट' इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिः 'यतेत' यत्नं कुर्यात्, अतजातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसढे हत्थे संसहे मत्ते सावसेसे दव्वे' इत्यादि, अत्र प्रथमभङ्गः श्रेयान् , शेषास्तु चिन्त्या इति सूत्रार्थः॥ ६ ॥ उपदेशाधिकार एवेदमाह-अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठाद्यपि संधाना ओदनाद्यपि प्राण्यङ्गत्वात्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनि
१ देवा उत्सन्नं सातवेदनां वेदयन्ति. २ भिक्षाग्राही एकत्र करोति द्वितीयश्च द्वयोरुपयोगम्. ३ संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यम्. ४ तके शुभेऽशुभे इत्युक्तस्तकम् आदिना दध्यादि.
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #564
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २८१ ॥
कामात्रप्रक्रमात् । तथा 'अमत्सरी च' न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्णं' पुनः पुनः पुष्टकारणाभावे 'निर्विकृतिकञ्च' निर्गतविकृतिपरिभोगश्च भवेत्, अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह - 'कायोत्सर्गकारी भवेत्' ईर्याप थप्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा 'स्वाध्याययोगे' वाचनाद्युपचा व्यापार आचामाम्लादौ 'प्रयतः' अतिशययत्नपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ७ ॥ किंच - 'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थं, किमाश्रित्येत्याह - ' शयनासने शय्यां निषयां तथा भ तपान' मिति तत्र शयनं संस्तारकादि आसनं- पीठकादि शय्या वसतिः निषद्या स्वाध्यायादिभूमिः ' तथा ' तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं' खण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात् । सर्वत्रैतन्निषेधमाह - 'ग्रामे' शालिग्रामादौ 'कुले वा' श्रावककुलादी 'नगरे' साकेलादी 'देशे वा' मध्यदेशादौ 'ममत्वभाव' ममेदमिति स्नेहमोहं न 'कचित्' उपकरणादिष्वपि कुर्यात्, तन्मूलत्वादुःखादीनामिति | ॥ ८ ॥ उपदेशाधिकार एवाह - 'गृहिणी' गृहस्थस्य ' वैयावृत्त्यं' गृहिभावोपकाराय तत्कर्मवात्मनो व्यावृत्त भावं न कुर्यात्, खपरोभयाश्रयः समायोजनदोषात्, तथा अभिवादनं वाङ्गमस्काररूपं वन्दनं - कायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव
१२ विविक्तचर्याचूला
॥ २८१ ॥
Page #565
--------------------------------------------------------------------------
________________
LM
SAMACASSOCIEOSECX
'असंक्लिष्ट' गृहिवैयावृत्त्यकरणसंक्लेशरहितः साधुभिः समं वसेन्मुनिः 'चारित्रस्य' मूलगुणादिलक्षणस्य 'यतो येभ्यः साधुभ्यः सकाशान्न हानिः, संवासतस्तदकृत्यानुमोदनादिनेति, अनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः॥९॥
ण या लभेजा निउणं सहायं, गुणाहिकं वा गुणओ समं वा । इक्कोऽवि पावाइं विवजयंतो, विहरिज कामेसु असजमाणो ॥ १०॥ संवच्छरं वाऽवि परं पमाणं, बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज भिक्खू , सुत्तस्स अत्थो जह आणवेइ ॥ ११ ॥ जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं । किं मे कडं किं च मे किच्चसेसं, किं सक्कणिजं न समायरामि? ॥ १२ ॥ किं मे परो पासइ किंच अप्पा, किं वाऽहं खलिअं न विवजयामि । इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥ १३ ॥ जत्थेव पासे कइ दुप्पउत्तं, काएण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिजा, आइन्नओ खिप्पमिव क्खलीणं ॥ १४॥ जस्सेरिसा जोग
ANGACASSACREERCASCRoC
Jan Education
For Private
Personal use only
hinelibrary.org
Page #566
--------------------------------------------------------------------------
________________
दशवैका ० हारि-वृत्तिः
॥ २८२ ॥
Jain Education Intel
जिइंदिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी, सो जीअजमजीविणं ॥ १५ ॥ अप्पा खलु सययं रक्खिअव्वो, सव्विंदिएहिं सुसमा - हिहिं । रक्खओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ ॥ १६ ॥ ि aa || विवित्तचरिआ चूला समत्ता ॥ २ ॥
॥ इइ दसवेआलिअं सुतं समत्तं ॥
असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह - कालदोषाद 'न यदि लभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशलं 'सहायं' परलोकसाधनद्वितीयं, किंविशिष्टमित्याह - 'गुणाधिकं वा' ज्ञानादिगुणोत्कटं वा, 'गुणतः समं वा तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दादीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह-एकोऽपि संहननादियुक्तः 'पापानि' पापकारणान्यसदनुष्ठानानि 'विवर्जयन् ' विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमानः' सङ्गमगच्छन्नेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात् तथा चान्यैरप्युक्तम्- “ वरं विह सह पन्नगैर्भवेच्छ ठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैर पण्डितैर्न पापमित्रैः सह वर्त्तितुं क्षमम् ॥ १ ॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयछिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र
विविक्तचर्याचू ला
॥ २८२ ॥
ainelibrary.org
Page #567
--------------------------------------------------------------------------
________________
दश० ४८
Jain Education In
x-xx xx xxUG
| चैवेह च हन्यते जनः ॥ २ ॥ तथा - परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंघन्ते, सोऽ| न्यस्मै स्यात्कथं हितः ? ॥ ३ ॥ तथा ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥ ४ ॥ इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ १० ॥ विहारकालमानमाह - 'संवत्सरं वापि ' अत्र संवत्सर| शब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि परं प्रमाणं - वर्षाऋतुबद्धयो रुत्कृष्टमेकत्र निवासकालमानमेतत्, 'द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्ष वर्षासु | चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत् यत्रको वर्षाकल्पो मासकल्पश्च कृतः, अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किं बहुना ?, सर्वत्रैव 'सूत्रस्य मार्गेण | चरेद्भिक्षुः' आगमादेशेन वर्त्ततेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात् अपि तु सूत्रस्य 'अर्थ:' | पूर्वापराविरोधितन्नयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा 'आज्ञापयति' नियुङ्क्ते तथा वर्त्तेत, नान्यथा, यथेापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारगोचरादिपरिवर्त्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्त्तेत न तु तथाविधलोक हेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ ११ ॥ एवं विविक्तचर्यावतोऽसीदनगुणो| पायमाह - यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्या | आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह - 'किं मे कृत' मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं
w.jainelibrary.org
Page #568
--------------------------------------------------------------------------
________________
दशवैका० हारि-वृत्तिः ॥२८३
मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च मम कृत्यशेष कर्तव्यशेषमुचितं?, किं शक्यं वयोऽव-18
२ विविक्तस्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥१२॥ तथा
चर्याचूला किं मम स्खलितं 'पर' स्वपक्षपरपक्षलक्षणः पश्यति? किं वाऽऽत्मा कचिन्मनाक संवेगापन्नः?, किं वाऽहमोघत एव स्खलितं न विवर्जयामि, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यग् आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात् आगामिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ॥१३॥ कथमित्याह-'यत्रैव पश्येत् यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'कचित् संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ 'दुष्प्रयुक्तं' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याह-कायेन वाचा अथ मानसेनेति, मन एव मानसं, करणत्रयेणेत्यर्थः 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'धीरो' बुद्धिमान 'प्रतिसंहरेत् प्रतिसंहरति य आत्मानं, सम्यग विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिगुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्-'क्षिप्रमिव खलिन' शीघं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्र खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यगविधिम्, एतावताउंशेन दृष्टान्त इति सूत्रार्थः ॥१४॥ यः पूर्वरात्रेत्यायधिकारोपसंहारायाह-यस्य साधोः 'ईदृशाः स्वहितालोचनप्रवृत्तिरूपा 'योगा' मनोवाकायव्यापारा 'जितेन्द्रियस्य वशीकृतस्पर्शनादीन्द्रियक
।। २८३॥ लापस्य 'धृतिमतः' संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं सर्वकालं सामायिकप्रति
For Private & Personel Use Only
Page #569
--------------------------------------------------------------------------
________________
Jain Education Inte
पत्तेरारभ्यामरणान्तम् 'तमाहुलके प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुः -अभिदधति विद्वांसः लोके - प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन् जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः ॥ १५ ॥ शास्त्रमुपसंहरन्नुपदेशसर्वस्वमाह - 'आत्मा खल्वि'ति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह - 'सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह- अरक्षितः सन् 'जातिपन्थानं' जन्ममार्ग संसारमुपैति - सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन 'सर्वदुःखेभ्यः' शारीरमानसेभ्यो 'विमुच्यते ' विविधम्-अनेकैः प्रकारेरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते । इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १६ ॥
श्री हरिभद्रसूरिविरचितटीकोपसंहारः ।
यं प्रतीत्य कृतं तदूवक्तव्यताशेषमाह
छहिं मासेहिं अहीअं अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ अह कालगओ समाहीए ॥ ३७० ॥ षड्भिर्मासैः 'अधीतं' पठितम् 'अध्ययनमिदं तु' अधीयत इत्यध्ययनम् - इदमेव दशवैकालिकाख्यं शास्त्रं, - वेनाधीतमित्याह - आर्यमणकेन - भावाराधनयोगात् आरायातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ मणकश्वेति विग्रहस्तेन, 'षण्मासाः पर्याय' इति तस्यार्यमणकस्य षण्मासा एव प्रव्रज्याकाल:, अल्पजीवितत्वात्,
ainelibrary.org
Page #570
--------------------------------------------------------------------------
________________
-1
-NCR
दशवैका अत एवाह-अथ 'कालगतः समाधिने ति 'अर्थ' उक्तशास्त्राध्ययनपर्यायानन्तरं कालगत-आगमोक्तेन वि- २ विविक्तहारि-वृत्तिः धिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः ॥ ३९॥ अत्र चैवं वृद्धवादः-यथा तेनैतावताचर्याचूला
श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानुष्ठानत आराधका भवन्त्विति ॥ ॥२८४॥
आणंदअंसुपायं कासी सिजंभवा तहिं थेरा । जसभइस्स य पुच्छा कहणा अ विआलणा संघे ॥ ३७१ ॥ 'आनन्दाश्रुपातम् अहो आराधितमनेनेति हर्षाश्रुमोक्षणम् 'अकार्षः कृतवन्तः शय्यम्भवाः प्राग्व्यावर्णितस्वरूपाः 'तत्र' तस्मिन् कालगते 'स्थविराः' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थ बहुवचनमिति, यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन् ! किमेतदकृतपूर्वमित्येवंभूता, कथना च भगवतः-संसारलेह ईदृशः, सुतो ममायमित्येवंरूपा, चशब्दादनुताए पश्च यशोभद्रादीनाम्-अहो गुराविव गुरुपुत्रके वर्तितव्यमिति न कृतमिदमस्माभिरिति, एवंभूतप्रतिबन्ध| दोषपरिहारार्थं न मया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनं च । 'विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं नियूढं किमत्र युक्तमिति निवेदिते विचारणा संघ-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः ॥४०॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति । ॥२८४ ॥ खरूपं चैतेषामध आवश्यक सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते । इह पुनः स्थानाशून्या
Jain Education in
In
jainelibrary.org
Page #571
--------------------------------------------------------------------------
________________
थेमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह-णायंमि गिण्हिअव्वे अगिहिअव्वमि चेव अत्थम्मि । जइअव्वमेव इइ जो उवएसो सो नओ नाम ॥१॥ 'णायंमि'त्ति ज्ञाते सम्यक्परिच्छिन्ने 'गिण्हिअव्वें'त्ति ग्रहीतव्य उपादेये 'अगिण्हिअव्वेत्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः | खलूभयोर्ग्रहीतव्याग्रहीतव्ययोआतत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अत्थम्मि'त्ति अर्थे ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षया अभ्युदयादिरिति तस्मिन्नर्थे, 'यतितव्यमेवेति अनुवारलोपाद्यतितव्यम् एवम्' अनेन प्रकारेणैहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तरसंभवात् ॥१॥” तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्-“पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अण्णाणी किं काही, किंवा णाहीइ छेअपावगं? ॥१॥” इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केव
Jain Education Intl
For Private & Personel Use Only
jainelibrary.org
Page #572
--------------------------------------------------------------------------
________________
नयाधिकार:
दशवैका
लानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीअत्थो अ विहारो बिइओ गीअस्थमीसिओ भहारि-वृत्तिः ।
णिओ। एत्तो तइअविहारो णाणुण्णाओ जिणवरेहिं ॥१॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् , 'इति जो उवएसो सो णओ णामति इति एवमुक्तेन न्यायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिनध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि गिबिहअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामु|मिकफलप्राप्त्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनापि क्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्ये
२८५॥
Jain Education Inc
h
For Private & Personel Use Only
Mainelibrary.org
Page #573
--------------------------------------------------------------------------
________________
Jain Education I
वमेव व्यवस्थितं यत उक्तम् - "चेह अकुलगणसंघे आयरिआणं च पवयणसुए अ । सव्वैसुवि तेण कथं तवसंजममुज्जमंतेणं ॥ १ ॥ इतचैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः - “सुबहुंपि सुअमहीअं किं काही चरणविप्पमुक्कस्स ? । अंधस्स जह पलित्ता दीवसयस हस्सकोडीवि ॥ १ ॥ " दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमध्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हखपञ्चाक्ष| रोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूंपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् 'इति जो उवएसो सो णओ णामंति इत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयखरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह -किमत्र तत्त्वम् ?, पक्षद्वयेऽपि युक्तिसंभवात्, आचार्यः पुनराह - " सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥" अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह - 'सव्वेसिं गाहा' 'सर्वेषामपि' मूलनयानाम्, अपिशब्दात्तद्भेदानां च 'नयानां'
jainelibrary.org
Page #574
--------------------------------------------------------------------------
________________ दशवका० हारि-वृत्तिः // 286 // नयाधिकारः द्रव्यास्तिकादीनां 'बहुविधवक्तव्यता' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः // नमो वर्द्धमानाय भगवते, व्याख्यातं चूडाध्ययनं, तद्व्याख्यानाच समाप्ता दशवैकालिकटीका / समाप्तं दशवैकालिकं चूलिकासहितं नियुक्तिटीकासहितं च // ॥इत्याचार्यश्रीहरिभद्रसूरिविरचिता दशकालिकटीका समाप्ता // महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता। आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी // 1 // दशवकालिके टीकां विधायं यत्पुण्यमर्जितं तेन / मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः // 2 // SAHASRASA HASR MAA इति श्रीमद्धरिभद्राचार्यविरचिता सचूलिकदशवकालिक व्याख्या समाप्ता॥ // 286 // इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः 47. For Private Personel Use Only