________________
Jain Education
मच्छओ आणीओ, चेडीए फालिंतीए णउलओ दिट्ठो, चेडीए चिंतिअं - एस णउलओ मम चैव भविस्सहत्ति उच्छंगे कओ, ठवितो य थेरीए दिट्ठो णाओ अ, तीए भणियं-किमेअं उच्छंगे कयं ?, सावि लोहं गयाण साहइ, ताओ दोवि परोप्परं पहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेण तक्खणमेव जीवियाओ ववरोविया, तेहिं तु दारएहिं सो कलहवइअरो णाओ, स णउलओ दिट्ठो, थेरी गाढप्पहारा पाणविमुक्का निस्सङ्कं धरणितले पडिया दिट्ठा, चिंतिअं च णेहिं इमो सो अवायबहुलो अ (ण) त्थोत्ति । एवं दव्वं अवायउत्ति । लौकिका अप्याहुः - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिग द्रव्यं दुःखवर्धनम् ॥ १ ॥ अपायबहुलं पापं, ये परित्यज्य संश्रिताः । तपोवनं महासत्त्वास्ते धन्यास्ते तपखिनः ॥ २ ॥ इत्यादि । एतावत्प्रकृतोपयोगि । तेओ तेसिं तमवायं पिच्छिऊण णिव्वेओ जाओ, तओ तं दारियं कस्सइ दाऊण निव्विण्णकामभोआ पव्वइयत्ति गाधार्थः ॥ इदानीं क्षेत्राद्यपायप्रतिपादनायाह
1
१ मत्स्य आनीतः, चेट्या विदारयन्त्या नकुलको दृष्टः, चेट्या चिन्तितम् - एष नकुलको ममैव भविष्यति इति उत्सङ्गे कृतः, स्थाप्यमानश्च स्थविरया दृष्टो ज्ञातश्च, तया भणितम् किमेतत्त्वयोत्सने कृतम् ?, सापि लोभं गता न साधयति, ते द्वे अपि परस्परं प्रहते, सा स्थविरा तया चेट्या तादृशे मर्मप्रदेशे आहता येन तत्क्षणमेव जीविताद् व्यपरोपिता, ताभ्यां तु दारकाभ्यां स कलहव्यतिकरो ज्ञातः स नकुलको दृष्टः, स्थविरा गाढप्रहारा प्राणविमुक्ता निस्सृष्टं धरणीतले पतिता दृष्टा, चिन्तितं चाभ्याम् - अयं सोऽपायबहुलोर्थ इति । एवं द्रव्यमपायहेतुरिति २ ततस्तयोस्तमपायं दृष्ट्वा निर्वेदो जातः, ततस्तां दारिकां कस्मैचिद्दत्त्वा निर्विण्णकामभोगौ प्रव्रजिताविति.
For Private & Personal Use Only
www.jainelibrary.org