________________
दशवैका ० हारि-वृत्तिः
॥ ३५ ॥
Jain Education
१ द्रुमपु
द्रव्यापा
व्याख्या - द्रव्यापाये उदाहरण द्वौ तु तुशब्दादन्यानि च वणिजौ भ्रातरौ 'धननिमित्तं' धनार्थ वधपरिणतो 'एकैकम्' अन्योऽन्यं हदे मत्स्येन निर्वेद इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तचेदम्- ष्पिका० एगंमि संनिवेसे दो भायरो दरिद्दप्पाया, तेहिं सोरडं गंतॄण साहस्सिओ णउलओ रूवगाणं विढविओ, ते अ सयं गामं संपत्थिया, इंता तं ण्डलयं वारएण वर्हति, जया एगस्स हत्थे तदा इयरो चिंतेइ - 'मारेमिणवरमेए रूवगा ममं होतु' एवं बीओ चिंतेह “जहाऽहं एअं मारेमि” ते परोप्परं वह परिणया अज्झवस्संति । तओ जाहे सग्गामसमीवं पत्ता तत्थ नईतडे जिट्टेअरस्स पुणरावित्ति जाया- 'धिरत्थु ममं, जेण मए दव्वस्स कए भाउविणासो चिंतिओ' परुण्णो, इअरेण पुच्छिओ, कहिओ, भणई-ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एवं चिंतिअंतिका तेहिं सो उलओ दहे छूढो, ते अ घरं गया, सो अ णउलओ तत्थ पडतो मच्छरण गिलिओ, सो अ मच्छो मेएण मारिओ, वीहीए ओयारिओ । तेसिं च भाउगाणां भगिणी मायाए वीहिं पट्ठविआ जहा मच्छे आणेह जं भाउगाणं ते सिज्झति, ताए अ संमावतीए सो चेव
१ एकस्मिन् सन्निवेशे द्वौ भ्रातरौ दरिद्रप्रायौ, ताभ्यां सौराष्ट्रं गत्वा साहस्रिको नकुलको रूपकाणामर्जितः, तौ च स्वकं ग्रामं संप्रस्थितौ, आयान्तौ तं नकुलकं वारकेण वहतः, यदा एकस्य हस्ते तदा इतरश्चिन्तयति - मारयामि केवलमेते रूप्यका मम भवन्तु, एवं द्वितीयश्चिन्तयति — यथाऽहमेतं मारयामि, तौ परस्परं वधपरिणतावध्यवस्यतः, ततो यदा स्वग्रामसमीपं प्राप्तौ तत्र नदीतटे ज्येष्ठेतरस्य पुनरावृत्तिर्जाता 'धिगस्तु मां येन मया द्रव्यस्य कृते भ्रातृविनाशश्चिन्तितः, ग्रहदितः, इतरेण पृष्टः कथितः, भणति - ममाप्येतादृशं चित्तमभूत्, तदैतस्य दोषेणावाभ्यामेतचिन्तितमितिकृत्वा ताभ्यां स नकुलको हदे क्षिप्तः, तौ च गृहं गतौ, २ स च नकुलकस्तत्र पतन् मत्स्येन गिलितः, स च मत्स्यः श्वपचेन मारितः, वीथ्यामवतारितः । तयोर्भ्रात्रोर्भगिनी च मात्रा वीथीं प्रस्थापिता यथा मत्स्यानानय यद्धातृभ्यां ते सिद्ध्यन्ति, तया च समापत्त्या स एव (१) भवितव्यतया वि० प्र०.
For Private & Personal Use Only
याद्या आ
हरणभेदाः
॥ ३५ ॥
www.jainelibrary.org