________________
दशवैका० हारि-वृत्तिः
पिका०
खेतमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो अ काले भावे मंडुक्किआखवओ ॥५६॥ व्याख्या-तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपायः क्षेत्रमेव वा तत्कारणत्वादिति । तत्रोदाहरण-II मपक्रमणम्-अपसर्पणं 'दशारवर्गस्य दशारसमुदायस्य भवति 'अपरेण अपरत इत्यर्थः, भावार्थः कथान- द्रव्यापाकादवसेयः, तच वक्ष्यामः। 'द्वैपायनश्च काले' द्वैपायनऋषिः, काल इत्यत्रापि कालादपायः कालापायः काल याद्या आएव वा तत्कारणत्वादिति, अत्रापि भावार्थः कथानकगम्य एव, तच वक्ष्यामः । 'भावे मंडुक्किकाक्षपक' इत्य- हरणभेदाः त्रापि भावादपायो भावापायः स एव वा तत्कारणत्वादिति, अत्रापि च भावार्थः कथानकादवसेयः, तच्च वक्ष्याम इति गाथाक्षरार्थः॥ भावार्थ उच्यते-खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा हरिवंसे । उवओगियं चेव भण्णए, कंसंमि विणिवाइए सावायं खेत्तमेयंतिकाऊण जरासंधरायभएण दसारवग्गो महुराओ अवक्कमिऊण बारवई गओत्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? । कालावाए उदाहरणं पुण-कण्हपुच्छिएण भगवयाऽरिट्ठणेमिणा वागरियं-बारसहिं संवच्छरेहिं दीवायणाओ बारवईणयरीविणासो, उज्जोततराए णगरीए परंपरएण सुणिऊण दीवायणपरि
__१ क्षेत्रापायोदाहरणम्-दशार्हा हरिवंशराजानः, अत्र महती कथा, यथा हरिवंशे, औपयोगिकमेव भण्यते, कसे विनिपातिते सापायं क्षेत्रमेतदितिकृत्वा जरासन्धराजभयेन दशाहवर्गों मधुरातोऽपक्रम्य द्वारवतीं गत इति. २ कालापाये उदाहरणं पुनः कृष्णपृष्टेन भगवताऽरिछनेमिना व्याकृतम्-द्वादशभिः संवत्सद्वैपायनाद् द्वार-1 वतीनगरीविनाशः, उद्योततरायां नगर्यो परम्परकेण श्रुत्वा द्वैपायनपरिवाजको
Jain Education Memonal
For Private & Personal Use Only
www.jainelibrary.org