SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पाणिदयातवनियमा बंभ दिक्खा य इंदियनिरोहो । सव्वं निरत्थयमेयं जइ जीवो न विजई ॥ २९॥ भाष्यम् ॥ व्याख्या-'प्राणिदयातपोनियमाः' करुणोपवासहिंसाविरत्यादिरूपाः, तथा 'ब्रह्म' ब्रह्मचर्य 'दीक्षा च' यागलक्षणा 'इन्द्रियनिरोध' प्रव्रज्याप्रतिपत्तिरूपः, सर्व 'निरर्थक' निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायीति गाथार्थः॥ किंच-शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाह लोइया वेइया चेव, तहा सामाइया विऊ । निच्चो जीवो पिहो देहा, इइ सव्वे ववत्थिया ॥ ३० ॥ भाष्यम् ॥ व्याख्या-लोके भवा लोके वा विदिता इति लौकिका-इतिहासादिकर्तारः, एवं वैदिकाश्चैव-त्रैविद्यवृद्धाः, तथा सामयिकाः-त्रिपिटकादिसमयवृत्तयो 'विद्वांसः' पण्डिताः, नित्यो जीवो, नानित्यः, एवं पृथग 'देहात् शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति गाथार्थः ॥ एतदेव व्याचष्टे लोगे अच्छे जभेजो वेए सपुरीसदद्धगसियालो । समएजहमासि गओ तिविहो दिव्वाइसंसारो ॥ ३१ ।। भाष्यम् ॥ व्याख्या-लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते,यथोक्तं गीतासु-"अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः संततगः स्थाणुरचलोऽयं सनातनः॥१॥” इत्यादि । तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, M यथोक्तम्-"शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुभवन्ति” इत्यादि । तथा समये "अहमासीद्वजः" इति पठ्यते, तथा च बुद्धवचनम्-"अहमासं भिक्षवो .. १ आयहिमासंगज इति । अहंति प्र. २ क्षुधा रहिता इति वि०प०. Jaदश०२२ For Private & Personal Use Only POSjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy