________________
6
दशवैका० Iहस्ती. पडदन्तः शसंनिभः। शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः॥१॥” इत्यादि । तथा त्रिविधो ४ षड्जीवहारि-वृत्तिः दिव्यादिसंसारः कैश्चिदिष्यते, देवमानुषतिर्यगभेदेन, आदिशब्दाचतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थःनिकाध्य अत्रैव प्रकारान्तरेण तदस्तित्वमाह
जीवस्वरूपं ॥१२७॥
| अत्थि सरीरविहाया पइनिययागारयाइभावाओ । कुंभस्स जह कुलालो सो मुत्तो कम्मजोगाओ ॥ ३२ ॥ भाष्यम् ॥ __ व्याख्या-अस्ति शरीरस्य-औदारिकादेर्विधाता, विधातेति कर्ता, कुत इत्याह-'प्रतिनियताकारादिसद्भावात् आदिमत्प्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह-कुम्भस्य यथा कुलालो विधाता। कुलालवदेवमसा-| वपि मूर्तः प्रामोतीति विरुद्धमाशङ्कय परिहरन्नाह-'स' आत्मा यः शरीरविधाता असौ मूर्तः 'कर्मयोगादिति मूर्तकर्मसंबन्धादिति गाथार्थः ॥ अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तद्ग्रहणविधिमाह
फरिसेण जहा वाऊ, गिज्झई कायसंसिओ । नाणाईहिं तहा जीवो, गिज्झई कायसंसिओ ॥ ३३ ॥ भाष्यम् ॥ | व्याख्या-'स्पर्शन' शीतादिना यथा वायुर्गृह्यते 'कायसंस्तो देहसंगतः अदृष्टोऽपि, तथा 'ज्ञानादिभिः ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंमृतो' देहसंगत इति गाथार्थः॥ असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकं, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्ख्याहअणिदियगुणं जीवं, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सव्वन्नू, नाणसिद्धा य साहुणो ॥ ३४ ॥ भाष्यम् ॥
॥१२७॥ व्याख्या-'अनिन्द्रियगुणम्' अविद्यमानरूपादीन्द्रियग्राह्यगुणं 'जीवम्' अमूर्तत्वादिधर्मकं 'दुज्ञेयं'
श्राशोभनीता ॥ ३४ ॥ माधर्मक 'दुई
in Eduelan B
For Private Personel Use Only
P
aw.jainelibrary.org