________________
Jain Education In
समखेते कायव्वं, अहं लोअस्स मज्झं जाणामि ण पुण अन्नो, तो लोगो तमाढाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए हिणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ एवं लोयमज्झति, तओ लोओ विम्हयं गच्छह- अहो भट्टारएण जाणियंति, एगो य सावओ, तेण नायं, कहं धुत्त लोयं पयारेइन्ति ?, तो अहंपि वंचामित्ति कलिऊण भणियं ण एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अण्णो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भणति - अणेगट्ठाणेसु अन्नं अन्नं मज्नं परूवंतयं दद्दूण विरोधो चोइओत्ति । एवं सो तेण परिवायगो णिपिट्ठपसिणवागरणो कओ । एसो लोहओ थावगहेऊ, लोउत्तरेऽवि चरणकरणाणुयोगे कुस्सुतीसु असंभावणिज्ञासग्गाहरओ सीसो एवं चेव पण्णवेयव्वो । दव्वाणुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गेहियव्वो जस्स परो उत्तरं चेच दाउ न तीरह, पुव्वावरविरुद्धो दोसो य ण हवइ ॥ ८७ ॥ उक्तः स्थापकः, साम्प्रतं व्यंसकमाह
१ समक्षेत्रे कर्त्तव्यम्, अहं लोकस्य मध्यं जानामि न पुनरन्यः, ततो लोकस्तमाद्रियते, पृष्टश्च सन् चतसृष्वपि दिक्षु कीलकान् निहत्य रज्ज्वा प्रमाणं कृत्वा मातृस्थानिकः ( मायिकः ) भणति - एतल्लोकमध्यमिति, ततो लोको विस्मयं गच्छति अहो भट्टारकेण ज्ञातमिति, एकच श्रावकः, तेन ज्ञातं कथं धूर्तो लोकं प्रतारयति इति, ततोऽहमपि वञ्चये इति कलयित्वा भणितं नैतल्लोकमध्यं भ्रान्तस्त्वमिति, ततः श्रावकेण पुनः मित्वाऽन्यो देशः कथितः - यथैतल्लोकमध्यमिति, लोकस्तुष्टः । अन्ये भणन्ति - अनेकस्थानेषु अन्यदन्यन्मध्यं प्ररूपयन्तं दृष्ट्वा विरोधवोदित इति । एवं स तेन परिव्राजको निष्पृष्टप्रश्नव्याकरणः कृतः । एष लौकिकः स्थापकहेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभिरसम्भावनीयासद्वाहरतः शिष्य एवमेव प्रज्ञापयितव्यः, द्रव्यानुयोगेऽपि साधुना तादृग् वक्तव्यं तादृशच पक्षो ग्रहीतव्यो यस्य परः उत्तरमेव दातुं न शक्नोति, पूर्वापरविरुद्धो दोषश्च न भवति.
For Private & Personal Use Only
jainelibrary.org