SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १ दुमपुपिका. स्थापकहेतौ लोक मध्यं दशवैका० देवं जं मद्दलएण गज्जती, मुणउ तं मुहुत्तमेव ॥१॥ पच्छा मूलदेवेण भण्णति-किं धुत्ते?, तओ पभाए निहारि-वृत्तिः ग्गंतूणं पुणरवि आगओ, तीय पुरओ ठिओ, सा सहसा संभंता अचट्ठिया, तओ खाणपिवणे वट्टते तेण वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं। एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणाणुयोगे एवं सीसोवि केइ पयत्थे असद्दहंतो कालेण विजादीहिं देवतं आयंपइत्ता सद्दहावेयवो । तहा दवाणुओगेवि पडिवाई 'नाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवइ, तओ सो णावगच्छइ पगयं, कुत्तियावणचच्चरी वा कजइ, जहा सिरिगुत्तेण छलुए कया। उक्तो यापकहेतुः, साम्प्रतं स्थापकहेतुमधिकृत्याह लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ॥ ८७ ॥ अस्य व्याख्या-'लोकस्य चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेतावुदाहरणमित्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदम्-ऐगो परिव्वायगो हिंडइ, सो य परूवेइ-खेत्ते दाणाई सफलंतिकट्ठ देव (दैवतं) यत् । मार्दलफेन गर्जति मुणतु तन्मुहूर्तमेव ॥ १॥ पश्चान् मूलदेवेन भण्यते किं धूर्ते !, ततः प्रभाते निर्गत्य पुनरपि आगतः, तस्याः पुरतः स्थितः, सा सहसा सम्भ्रान्ता अभ्युत्थिता, ततः खादनपाने वर्तमाने तेन वणिजा सर्व तस्या मीतपर्यन्तं संस्मारितम् । एष लौकिको हेतुः, लोकोत्तरेऽपि चरणकरणानुयोगे एवं शिष्योऽपि कांश्चित् पदार्थान् अश्रद्दधानः कालेन विद्यादिभिर्देवतामाकम्प्य श्रद्धावान् कर्त्तव्यः । तथा द्रव्यानुयोगेऽपि प्रतिवादिनं ज्ञात्वा तथा * विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततः स नावगच्छति प्रकृतं, कुत्रिकापणचर्चरी वा कियते, यथा श्रीगुप्तेन षडुलके कृता. २ एकः परिव्राजको का हिण्डते, स च प्ररूपयति-क्षेत्रे दानादि सफलमितिकृत्वा, ५८. For Private Personal use only diainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy