________________
Jain Education Inte
सिंहं तेण, मूलदेवेण चिंतियं - जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भण्णति - अमेयाउ तव विक्किणामि जइ ममवि मुल्लस्स अद्धं देहि, तेण भणियं - देमित्ति, अब्भुवगए पच्छा मूलदेवेणं सो हंसो जाएऊण आगासे उप्पइओ, नगरस्स मज्झे ठाइऊण भणइ जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीणारिकाओ उद्यलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेण मूलदेवस्स अद्धं दिन्नं । मूलदेवेण य सो भाइ-मंदभग्ग ! तव महिला धुत्ते लग्गा, ताए तव एयं कयं, ण पत्तियति, मूलदेवेण भण्णइ एहि वच्चामो जा ते दरिसेमि जदि ण पत्तियसि, ताहे गया अनाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिण्णो, तत्थ एगंमि पएसे ठिया, सो धुत्तो आगओ, इयरी वि धुत्तेणसह पिबेउमाढत्ता, इमं च गायइ - 'हरिमंदिरपण्णहारओ, मह कंतु गतो वणिजारओ । वरिसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ ॥ १ ॥ मूलदेवो भगइ - 'कयलीवणपत्तवेढिया, पर भणामि -
१ शिष्टं तेन, मूलदेवेन चिन्तितं — यथैष वराको महिलाक्षोभितः, तदा मूलदेवेन भण्यते - अहमेतास्तव विक्रापयामि, यदि ममापि मूल्यस्यार्द्धं दास्यसि, तेन भणितं ददामीति, अभ्युपगते पश्चान्मूलदेवेन स हंसो याचयित्वा आकाशे उत्पतितं, नगरस्य मध्ये स्थित्वा भणति — यस्य गलके (श्रीवायां ) चेटरूपस्य उष्ट्रलिण्डिका न बद्धा तं मारयामि, अहं देवः, पश्चात् सर्वेण लोकेन भीतेन दैनारिका उष्ट्रलिण्डिका गृहीताः, विक्रीताच, तदा तेन मूलदेवायार्द्धं दतं मूलदेवेन च भण्यते सः - मन्दभाग्य ! तव महिला धूर्त्ते लग्ना, तया तवैतत्कृतं न प्रत्येति, मूलदेवेन भण्यते - एहि व्रजावो यावत्तव दर्शयामि यदि न प्रत्येषि, तदा गतौ | अन्यया लेश्यया, विकालेऽवकाशो मार्गितः, तया दत्तः, तत्रैकस्मिन् प्रदेशे स्थितौ स धूर्त आगतः, इतरापि धूर्तेन सह पातुमारब्धा, एतच गायति-लक्ष्मीमन्दिरपण्यधारकः मम कान्तो गतो वणिज्यारतः । वर्षाणां शतं जीवतु मा जीवन् गृहं कदाचिद् गमत् ॥ १॥ मूलदेवो भणति - कदलीवनपत्रवेष्टिते । प्रतिभणामि,
For Private & Personal Use Only
www.jainelibrary.org