________________
दशवैका० सार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चाई तु पूर्ववदेवेति गाथाक्षरार्थः ॥ १दुमपुहारि-वृत्तिः भावार्थं तु यथावसरं खयमेव वक्ष्यति ॥८६॥ तत्राद्यभेदव्याचिख्यासयाऽह
पिका. उन्भामिगा य महिला जावगहेडेमि उंटलिंडाई।
यापकहेगाथादलम्।व्याख्या-असती महिला, किम् ?-यापयतीति यापकःयापकश्चासौ हेतुश्चयापकहेतुः तस्मिन् उ- तावुष्ट्रलिदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदं ण्डिका दि कथानकम्-एगो वाणियओ भजं गिण्हेऊण पचंतं गओ, पाएण खीणव्वा धणियपरद्धा कयावराहा य। पचंटू
सेवंती पुरिसा दुरहीयविज्जा य॥१॥सा य महिला उम्भामिया, एगमि पुरिसे लग्गा, तं वाणिययं सागारियंति चिंतिऊण भणइ-बच्च वाणिज्जेण, तेण भणिया-किं घेत्तूण बच्चामि?, सा भणइ-उद्दलिंडियाओ घेत्तूणं वच उज्जोणिं, पच्छा सो सगडं भरेत्ता उजेणिं गतो, ताए भणिओ य-जहा एक्कक्कयं दीणारेण दिजहत्ति, सा चिंतेइ -वरं खु चिरं खिप्पंतो अच्छउ, तेण ताओ वीहीए उड्डियाओ, कोइ ण पुच्छइ, मूलदेवेण दिट्ठो, पुच्छिओ य,
१एको वणिक् भार्या गृहीत्वा प्रत्यन्तं गतः,-प्रायेण क्षीणद्रव्या (धनिकापराद्धाः) धनिकप्रारब्धाः कृतापराधाश्च । प्रत्यन्त सेवन्ते पुरुषा दुरधीतविद्याश्च॥१॥ | सा च महिला उद्भामिका, एकस्मिन् पुरुषे लामा, तं वणिज सागारिकमिति चिन्तयित्वा भणति-ब्रज वाणिज्येन, तेन भणिता-किं गृहीत्वा व्रजामि !, सा भणतिउष्ट्रलिण्डिका गृहीत्वा ब्रजोज्जयिनी, पश्चात् स शकटं भृत्वोजयिनीं गतः, तया भणितश्च यथैकैकिकां दीनारेण दद्या इति, सा चिन्तयति-वरमेव चिरं (क्षिप्यन्)
॥ ५७॥ प्रतीक्षमाणस्तिष्ठतु तेन ता वीभ्यामवतारिता, कोऽपि न पृच्छति, मूलदेवेन दृष्टः, पृष्टच,
SARALACESAGAROGRAM
ACASSACSCGEMCHARX-LC
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org