________________
दशवैका हारि-वृत्तिः
१दुमपुपिका० व्यंसकहेतौ शकटतित्तिरी
॥ ५९॥
सा सगडतित्तिरी वंसगंमि हेउम्मि होइ नायव्वा । व्याख्या-सा शकटतित्तिरी व्यंसकहेतौ भवति ज्ञातव्येत्यक्षरार्थः॥ भावार्थः कथानकादवसेयः, तच्चेदम्जहाँ एगो गामेल्लगो सगडं कट्ठाण भरेऊण णगरं गच्छह, तेण गच्छंतेण अंतरा एगा तित्तिरी मइया दिट्ठा, सोतं गिण्हेऊण सगडस्स उरि पक्खिविऊण णगरं पइट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ-कहं सगडतित्तिरी लब्भइ, तेण गामेल्लएण भण्णइ-तप्पणादुयालियाए लब्भति, तओ तेण सक्खिण उआहणित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो चेव किल एस वंसगो त्ति, गुरवो भणंति-तओ सो गामेल्लगो दीणमणसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मणुस्सो आगच्छइ, तेण सो दिट्ठो, तेण पुच्छिओ-किं झियायसि अरे देवाणुप्पिया?, तेण भणियं-अहमेगेण गोहेण इमण पगारेण छलिओ, तेण भणियं-मा बीहिह, तप्पणादुयालियं तुमं सोवयारं मग्ग, माइहाणं सिक्खाविओ, एवं भवउत्ति भणिऊण तस्स सगासं गओ,
१ यथैको ग्रामेयकः शकटं काष्ठै त्वा नगरं गच्छति, तेन गच्छता अन्तरका तित्तिरिका मृता दृष्टा, स तां गृहीत्वा शकटस्योपरि प्रक्षिप्य नगरं प्रविष्टः, स| | एकेन नगरधूर्तेन पृष्टः-कथं शकटतित्तिरी लभ्यते?, तेन प्रामेयकेण भण्यते, मथ्यमानसाक्तुकेन (प्राकृतत्वाद्यत्ययः) लभ्यते, ततस्तेन साक्षिण उपाहत्य शकटं तित्तिर्या सह गृहीतम् , एतावानेव किलैष व्यंसक इति । गुरवो भणन्ति-ततः स प्रामेयको दीनमनाः तिष्ठति. तत्र चैको मूलदेवसदृशो मनुष्य आगमत् , | तेन स दृष्टः, तेन पृष्टः-किं ध्यायसि अरे देवानुप्रिय?, तेन भणितम्-अमेकेन व्यवहारिणाऽनेन प्रकारेण छलितः, तेन भणितं-मा भैषीः, मध्यमानसक्तुकं | त्वं सोपचार मार्गय, मातृस्थानं शिक्षितः, एवं भवत्विति भणित्वा तस्य सकाशं गतो,
Jain Education
For Private & Personel Use Only
Harjainelibrary.org