________________
SAAMANAMASOMAMMALS
भणियं चणेण-मम जइ सगडं हियं तो मे इयाणिं तप्पणादुयालियं सोवयारं दवावेहि, एवं होउत्ति, घरं णीओ, महिला संदिट्ठा, अलंकियविभूसिया परमेण विणएण एअस्स तप्पणादुयालियं देहि, सा वयणसमं उवट्ठिया, तओ सो सागडिओ भणति-मम अंगुली छिन्ना, इमा चीरेणावेढिया, ण सक्केमि उड्डयालेऊ, तुमं अदुयालिउं देहि, अदुआलिया तेण हत्येण गहिया, गामं तेण संपढिओ, लोगस्स य कहेइ-जहा मए सतित्तिरीगेण सगडेण गहिया तप्पणादुयालिया, ताहे तेण धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भज्जा णियत्तिया । एस पुण लूसओ चेव कहाणयवसेण भणिओ । एस लोइओ, लोगुत्तरेऽवि चरणकरणाणुयोगे कुस्मुतिभावियस्स तस्स तहा वंसगो पउज्जति जहा संमं पडिवजह । दवाणुओगे पुण कुप्पावयणिओ चोइज्जा-जहा जइ जिणपणीए मग्गे अस्थि जीवो अत्थि घडो, अत्थितं जीवेऽवि घडेवि, दोसु अविसेसेण
१ भणितं चानेन-मम यदि शकटं हतं तदा मह्यमिदानीं मध्यमानसक्तुकं सोपचारं दापय, एवं भवत्विति, गृहं नीतः, महिला संदिष्टा, अलंकृतविभूषिता तापरमेण विनयेनैतस्मै मध्यमानसक्तुकं देहि, सा बचनसममुपस्थिता, ततः स शाकटिको भणति-ममाङ्गली छिना, इयं चीवरेणावेष्टिता, न शक्नोमि मथितं. त्वं | मथयित्वा देहि, मथिका तेन हस्तेन गृहीता, ग्रामं तया समं (ग्राममार्गेण) प्रस्थितः, लोकाय च कथयति-यथा मया सतित्तिरिकेण शकटेन गृहीता सक्तुमथिका, तदा तेन धूर्तेन शकटं विसृष्टं, तं च प्रसाद्य भार्या निर्वत्र्तिता, एष पुनर्लेषकः एव कथानकवशेन भणितः । एष लौकिका, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभावितस्य तस्य तथा व्यंसकः प्रयुज्यते यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः कुप्रावचनिकः चोदयेत् यथा यदि जिनप्रणीते मार्गेऽस्ति जीवः अस्ति | घटः, अस्तित्वं जीवेऽपि घटेऽपि, द्वयोरप्यविशेषेण,
in Education
For Private & Personal Use Only
S
naw.jainelibrary.org