SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ ६० ॥ Jain Education हत्ति, तेण अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अह् अस्थिभावाओ वतिरित्तो जीवो, तेण जीवस्स अभावो भवइन्ति । एस किल एद्दहमेत्तो चेव वंसगो, लूसगेण पुण एत्थ इमं उत्तरं भाणितव्यंजइ जीवघडा अत्थिते वहंति, तम्हा तेसिमेगन्तं संभावेहि, एवं ते सव्वभावाणं एगन्तं भवति, कहं ?, अ त्थि घडो अत्थि पडो अत्थि परमाणू अस्थि दुपएसिए खंधे, एवं सव्वभावेसु अस्थिभावो वहइतिकाउं किं सव्वभावा एगी भवंतु ?, एत्थ सीसो भणति कहं पुण एवं जाणियव्वं ? सव्वभावेसु अस्थिभावो वहह, न य ते एगीभवंति, आयरिओ आह- अणेगंताओ एवं सिज्झइ, एत्थ दितो - खइरो वणस्सई वणस्सई पुण खदिरो पलासो वा, एवं जीवोऽवि णियमा अत्थि, अत्थिभावो पुण जीवो व होज अन्नो वा धम्माधम्मागासादीणं ति । उक्तो व्यंसकः, साम्प्रतं लूषकमधिकृत्याह तसगवंसंग लूसगहेउम्मि य मोयओ य पुणो ॥ ८८ ॥ १ वर्त्तत इति, तेनास्तित्वशब्दतुल्यत्वेन जीवघटयोरेकत्वं भवति, अथास्तिभावाव्यतिरिक्तो जीवस्तेन जीवस्याभावो भवतीति । एष किल एतावन्मात्रश्चैव व्यंसकः, लूषकेण पुनरत्रैतदुत्तरं भणितव्यं -- यदि ( यतो ) जीवघटौ अस्तित्वे वत्र्त्तेते तस्मात्तयोरेकत्वं सम्भावयसि, एवं तव सर्वभावानामेकत्वं भवति, कथम् ?, अस्ति घटः अस्ति पटः अस्ति परमाणुः अस्ति द्विप्रदेशिकः स्कन्धः, एवं सर्वभावेष्वस्तिभावो वर्त्तत इतिकृत्वा किं सर्वभावा एकीभवन्तु ? अत्र शिष्यो भणति - कथं पुनरेतत् ज्ञातव्यं सर्वभावेष्वस्तित्वं वर्त्तत, न च ते एकीभवन्ति, आचार्य आह—–— अनेकान्तादेतत् सिध्यति, अत्र दृष्टान्तः खदिरो वनस्पतिः वनस्पतिः पुनः खदिरः पलाशो वा, एवं जीवोऽपि नियमादस्ति, अस्तिभावः पुनर्जीवो वा भवेदन्यतमो वा धर्माधर्माकाशादीनामिति For Private & Personal Use Only १ द्रुमपुष्पिका० व्यंसकहे तौ शकटतित्तिरी ॥ ६० ॥ w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy