SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दश. ११ Jain Education व्याख्या - त्रपुषव्यंसक प्रयोगे पुनर्लूषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-जहा एगो मणुस्सो तउसाणं भरिएण सगडेण नयरं पविसह, सो पविसंतो धुत्तेण भण्णजो एयं तउसाण सगडं खाइज्जा तस्स तुमं किं देसि ?, ताहे सगडत्तेण सो धुत्तो भणिओ-तस्साहं तं . मो यगं देमि जो नगरद्दारेण ण णिप्फडइ, धुत्तेण भण्णति-तोऽहं एयं तउससगडं खयामि, तुमं पुण तं मोयगं देखासि जो नगरद्दारेण ण नीसरति, पच्छा सागडिएण अन्भुवगए धुत्तेण सक्खिणो कया, सगडं अहिद्वित्ता तेसिं तरसाणं एक्केकयं खंड अवणित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणति - इमे तउसा ण खाइया तुमे, धुत्तेण भण्णति- जइ न खाइया तउसा अग्घवेह तुमं, तओ अग्घविएस कइया आगया, पासंति खंडिया तउसा, ताहे कइया भांति को एए खइए तउसे किणइ ?, तओ करणे ववहारो जाओ खइयत्ति, जिओ सागडिओ । एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्ग १ यथैको मनुष्यः पुषां भृतेन शकटेन नगरं प्रविशति, स प्रविशन् धूर्तेन भण्यते-य एतत् त्रपुषां शकटं खादेत् तस्मै त्वं किं ददासि ? तदा शाकटिकेन स धूर्तों भणितः तस्मायहं तं मोदकं ददामि यो नगरद्वारेण न निस्सरति, धूर्तेन भण्यते तदाहमेतत्रपुषां शकटं खादामि त्वं पुनस्तं मोदकं दद्याः यो नगरद्वारेण न निस्सरति, पश्चात् शाकटिकेनाभ्युपगते धूर्तेन साक्षिणः कृताः शकटमधिष्ठाय तेषां त्रपुषामेकैकं खण्डमपनीय पश्चातं शाकटिकं मोदकं मार्गयति तदा शाकटिको भणति - इमानि त्रपूंषि न खादितानि त्वया, धूर्तेन भण्यते यदा न खादितानि तदा त्रपूंषित्वं अर्धय, ततोऽर्धितेषु ऋयिका आगताः अपश्यन् खण्डितानि त्रपूंषि, तदा ऋथिका भणन्तिक एतानि खादितानि त्रपूंषि क्रीणाति, ततः करणे व्यवहारो जातः खादितानीति, जितः शाकटिकः, एष व्यंसकश्चैव षकनिमित्तमुपन्यस्तः । तदा धूर्तेन मोदको मार्ग्यते. For Private & Personal Use Only +++****% www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy