________________
दशवैका ० हारि-वृत्तिः
॥ ६१ ॥
ज्जति, अच्चांइओ सागडिओ, जूतिकरा ओलग्गिया, ते तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खाविओ-जहा तुमं खुड्डुयं मोदगं णगरदारे ठवित्ता भण एस स मोदगो ण णीसरह णग - रदारेण, गिण्हाहि, जिओ धुत्तो । एस लोइओ, लोगुत्तरेवि चरणकरणाणुयोगे कुस्मृति भावितस्स तहा लूसगोपज - जहा सम्मं पडिवज्जइ । दव्वाणुजोगे पुण पुज्जा भणंति-पुव्वं दरिसिओ चेव । अण्णे पुण भांतिपुव्वं सयमेव सव्वभिचारं हे उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होजा, पच्छा तमेव हे अण्णेणं निरुत्तवयणेणं ठावेइ । उक्तो लूषकस्तदभिधानाच्च हेतुरपि । साम्प्रतं यदुक्तं 'क्वचित्पञ्चाचयव' मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगल' मित्यादिलक्षणमधिकृत्य निदर्श्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, अहिंसासंयमतपोरूप इति धर्मिविशेषणम्, उत्कृष्टं मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदायः प्रतिज्ञा, इयं श्लोकाद्धेनोक्ता इति, देवादिपूजितत्वादिति हेतु:, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः,
१ व्यथितः शाकटिको यूतकरा अवलगिताः, ते तुष्टाः पृच्छन्ति, तेभ्यो यथावृत्तं सर्वे कथयति, एवं कथिते तैरुत्तरं शिक्षितं यथा त्वं क्षुलकं मोदकं नगरद्वारे स्थापयित्वा भण- एष स मोदको न निस्सरति नगरद्वारेण गृहाण, जितो धूर्तः । एष लौकिकः, लोकोत्तरेऽपि चरणकरणानुयोगे कुश्रुतिभाविताय तथा लूषकः प्रयोक्तव्यो यथा सम्यक् प्रतिपद्यते । द्रव्यानुयोगे पुनः पूज्या भणन्ति - पूर्व दर्शित एव । अन्ये पुनर्भणन्ति - पूर्व स्वयमेव सव्यभिचारं हेतुमुचार्य परविश्रम्भहेतवे सहसा वा भणितो भवेत् पश्चात् तमेव हेतुमन्येन निरुक्तवचनेन स्थापयति.
Jain Education International
For Private & Personal Use Only
१ द्रुमपु.
ष्पिका०
लूपकहेती
त्रपुषउदा०
॥ ६१ ॥
www.jainelibrary.org