________________
१ द्रुमपु. पिका० द्रव्याद्या अपाया:
दशवैकादपुण रायपुत्तो खइओ सो अच्छउ, सब्वे गया, एगो ठिओ, सो भणिओ-अहवा विसं आवियह अहवा हारि-वृत्तिः एत्थ अग्गिमि णिवडाहि, सो अ अगंधणो, सप्पाणं किल दो जाईओ-गंधणा अगंधणा य, ते अगंधणा ॥ ३७॥
माणिणो, ताहे सो अग्गिमि पविट्ठो, ण य तेण तं वंतं पञ्चाइयं, रायपुत्तोवि मओ, पच्छा रणा रुटेण घोसावियं रज्जे-जो मम सप्पसीसं आणेइ तस्साहं दीणारं देमि, पच्छा लोगो दीणारलोभेण सप्पे मारेउ आढत्तो, तं च कुलं जत्थ सो खमओ उप्पन्नो तं जाइसरं रत्तिं हिंडइ दिवसओ न हिंडइ, मा जीवे दहेहामित्तिकाउं, अण्णया आहितुंडिगेहिं सप्पे मग्गंतेहिं रत्तिंचरेण परिमलेण तस्स खमगसप्पस्स बिलं दिट्ठति दारे से ठिओ, ओसहिओ आवाहेइ, चिंतेइ-दिट्ठो मे कोवस्स विवाओ, तो जइ अहं अभिमुहो णिगच्छामि तो दहिहामि, ताहे पुच्छेण आढत्तो निम्फिडिउँ, जत्तियं निप्फेडेइ तावइयमेव आहिंडओ छिंदेइ, जाव सीसं छिपणं, मओ य, सो सप्पो देवयापरिग्गहिओ, देवयाए रण्णो सुमिणए दरिसणं दिण्णं-जहा मा
१ पुना राजपुत्रो दष्टः स तिष्ठतु, सर्वे गताः एकः स्थितः, स भणितः-अथवा विषमापिब, अथवाऽत्रामौ निपत, स चागन्धनः, सर्पाणां किल द्वे जातीगन्धना अगन्धना च, ते अगन्धना मानिनः, तदा सोऽनौ प्रविष्टः, न च तेन तद्वान्तं प्रत्यापीतं, राजपुत्रोऽपि मृतः, पश्चाद्वाज्ञा रुष्टेन घोषितं राज्ये-यो मम सर्पशीर्षमानयेत् तस्मायहं दीनारं ददामि, पश्चालोको दीनारलोभेन सर्पान् मारयितुमादृतः, तच कुलं यत्र स क्षपक उत्पन्नस्त जातिस्मरं रात्री हिण्डते दिवसे न हिण्डते, मा जीवान् धाक्षमितिकृत्वा, अन्यदाऽहितुण्डकैः सर्पान् मार्गयद्भिः रात्रिंचरेण परिमलेन तस्य क्षपकसर्पस्य बिलं दृष्टमिति द्वारे तस्य स्थितः, औषधित आह्वयति,
चिन्तयति-दृष्टो मया कोपस्य विपाकः, ततो यद्यहमभिमुखो निर्गच्छामि तदा धक्ष्यामि, ततः पुच्छेनादृतो निःस्फिटितुं, यावनिस्फिटति तावदेवाहितुण्डिकIN दिछनत्ति, यावच्छीर्ष छिन्नं, मृतश्च, स सर्पो देवतापरिगृहीतः, देवतया राज्ञः खप्ने दर्शनं दत्तं-यथा मा.
॥३७॥
R
For Private Personal Use Only
Jan Education
ainelibrary.org
to