________________
SAGARAAGACASSES
सप्पे मारेह पुत्तो ते नागकुलाओ उव्वहिऊण भविस्सइ, तस्स दारयस्स नागदत्तनामं करेजाहि सो अ खमगसप्पो मरित्ता तेण पाणपरिच्चाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णामं कयं णागदत्तो, खुड्ड-13 लओ चेव सो पव्वइओ, सो अकिर तेण तिरियाणुभावेण अतीव छुहालुओ, दोसीणवेलाए चेव आढवेइ मुंजिउं जाव सूरत्थमणवेलं, उवसंतो धम्मसद्धिओ य, तम्मि अ गच्छे चत्तारि खमगा, तंजहा-चाउम्मासिओ तिमासिओ दोमासिओ एगमासिओत्ति, रत्तिं च देवया वंदिलं आगया, चाउम्मासिओ पढमहिओ, तस्स पुरओ तेमासिओ, तस्स पुरओ दोमासिओ, तस्स पुरओ एगमासिओ, ताण य पुरओ खुडओ। सव्वे
खमगे अतिक्कमित्ता ताए देवयाए खुडओ बंदिओ, पच्छा ते खमगा रुट्ठा, निग्गच्छंती अ गहिया चाउम्मा|सिअखमएण पोत्ते, भणिआ य अणेण-कडपूयणि! अम्हे तवस्सिणो ण वंदसि, एयं कूरभायणं वंदसित्ति,
सा देवया भणइ-अहं भावखमयं वदामि, ण पूआसक्कारपरे माणिओ अ वंदामि, पच्छा ते चेल्लयं तेण अमरिसं | १ सर्पान् मारय पुत्रस्ते नागकुलादुद्वर्त्य भविष्यति, तस्य दारकस्य नागदत्तनाम कुर्याः । स च क्षपकसर्पो मृत्वा तेन प्राणपरित्यागेन तस्यैव राज्ञः पुत्रो जातः, जाते दारके नाम कृतं नागदत्तः, क्षुतक एव स प्रवजितः, स च किल तेन तिर्यगनुभावेनातीव क्षुधालुः, प्रभातवेलायामेवाद्रियते भोक्तुं यावत्सूर्या-15 स्तमयनवेला, उपशान्तो धर्मश्रद्धिकश्च । तस्मिन् गच्छे चत्वारः क्षपकास्तद्यथा-चातुर्मासिकस्ौमासिको द्वैमासिक एकमासिक इति, रात्रौ च देवता वन्दितुमागता. रत्तिवएण रात्रिसत्केन वि०प०. चातुर्मासिकः प्रथमः स्थितः तस्य पुरतः त्रैमासिकः तस्य पुरतो द्वैमासिकः तस्य पुरत एकमासिकः, तेषां च पुरतः क्षुल्लकः । सर्वान् क्षपकानतिक्रम्य तया देवतया क्षुल्लको वन्दितः, पश्चात्ते क्षपका रुष्टाः, निर्गच्छन्ती च गृहीता चातुर्मासिकेन पोते, भणिता चानेन-कटपूतने! अस्माँ-1 तपखिनो न वन्दसे, एनं कूरभाजनं वन्दस इति, सा देवता भणति-अहं भावक्षपकं वन्दे, न पूजासत्कारपरान् मानिनच वन्दे, पश्चात्ते क्षुलकाय तेनामर्ष.
Jain Education in
a
l
For Private & Personel Use Only
ww.jainelibrary.org