SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ ३८ ॥ Jain Education वहंति, देवया चिंतेइ मा एए चेल्लयं खरंटेहिंति, तो सण्णिहिआ चेव अच्छामि, ताहं पडिबोहेहामि, बितिअदिवसे अ चेल्लओ संदिसावेऊण गओ दोसीणस्स, पडिआगओ आलोइत्ता चाउम्मासियखमगं णिमंतेइ, तेण पडिग्गहे से णिच्छूढं, चेल्लओ भणइ-मिच्छामिदुक्कडं जं तुम्भे मए खेलमल्लओ ण पणामिओ, तं तेण उप्पराउ चेव फेडित्ता खेलमल्लए छूट, एवं जाव तिमासिएणं जाव एगमासिएणं णिच्छूढं, तं तेण तहा चेव फेडिअं, अड्डयालित्ता लंबणे गिण्हामित्तिकाउं खमएण चेल्लओ बाहं गहिओ, तं तेण तस्स चेल्लगस्स अदीणमणसस्स विसुद्धपरिणामस्स लेस्साहिं विसुज्झमाणीहिं तदावरणिजाणं कम्माणं खण केवलनाणं समुप्पण्णं, ताहे सा देवया भणइ-किह तुग्भे वंदिअव्वा ? जेणेवं कोहाभिभूआ अच्छह, ताहे ते खमगा संवेगमावण्णा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहिं पावकम्मेहिं आसाइओ, १ वहन्ति, देवता चिन्तयति - मैते क्षुल्लकं निर्भर्त्सयिष्यन्ति ततः सन्निहितैव तिष्ठामि तदाऽहं प्रतिबोधयिष्यामि, द्वितीय दिवसे च क्षुल्लकः संदिश्य गतः पर्युषिताय, प्रत्यागत आलोच्य चातुर्मासिकक्षपकं निमन्त्रयति, तेन पतग्रहे तस्य श्लेष्म निबूतम्, क्षुलको भगति - मिथ्या मे दुष्कृतं यत्तुभ्यं मया श्लेष्म मल्लको न दत्तः तत्तेनोपरित एव स्फेटयित्वा श्लेष्ममलके क्षिप्तम्, एवं यावत् त्रिमासिकेन यावदेकमासिकेन निक्षिप्तं तत्तेन तथैव स्फेटितम् आश्रित्य ( बलात्कारं कृत्वा) लम्बनान् गृह्णामीतिकृत्वा क्षपकेन क्षुद्धको बाहौ गृहीतः, तदा तेन तस्य क्षुल्लकस्यादीनमनसो विशुज्यमानपरिणामस्य लेश्याभिर्विशुद्ध्यमानाभिस्तदावरणीयानां कर्मणां क्षयेण केवलज्ञानं समुत्पन्नं, तदा सा देवता भणति कथं यूयं वन्दितव्याः ? येनैवं क्रोधाभिभूतास्तिष्ठथ, तदा ते क्षपकाः संवेगमापन्ना मिथ्या मे दुष्कृतमिति, अहो बाल उपशान्तचित्तोऽस्माभिः पापकर्मभिराशातितः, एवं तेषामपि शुभाध्यवसानेन केवलज्ञानं समुत्पन्नम्. For Private & Personal Use Only १ द्रुमपु ष्पिका ० द्रव्याद्य पायाः 11 36 11 w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy