SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ॥५॥ तहेव सुविणीअप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इडि पत्ता महायसा ॥६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेव'त्ति सूत्रं, 'तथैवेति तथवैते 'अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानां-राजादिवल्लभानामते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति।एते किमित्याह-दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्त्तिना यवसादिवोढारः 'दुःखं' संक्लेशलक्षणम् 'एधयन्तः' अनेकार्थत्वादनुभवन्तः 'आभियोग्यं कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेव विनयगुणमाह-तहेव'त्ति सूत्रं, 'तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां ह्या गजा इति पूर्ववत् । एते किमित्याह 'दृश्यन्ते उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धिं प्राप्ता' इति विशिष्टभूषहोणालयभोजनादिभावतः प्राप्त यो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ ६॥ तहेव अविणीअप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिआ ॥ ७ ॥ दंडसत्थापरिजुन्ना, असब्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पि Jain Education in For Private & Personel Use Only Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy