________________
॥५॥ तहेव सुविणीअप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इडि पत्ता
महायसा ॥६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेव'त्ति सूत्रं, 'तथैवेति तथवैते 'अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानां-राजादिवल्लभानामते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति।एते किमित्याह-दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्त्तिना यवसादिवोढारः 'दुःखं' संक्लेशलक्षणम् 'एधयन्तः' अनेकार्थत्वादनुभवन्तः 'आभियोग्यं कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेव विनयगुणमाह-तहेव'त्ति सूत्रं, 'तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां ह्या गजा इति पूर्ववत् । एते किमित्याह
'दृश्यन्ते उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धिं प्राप्ता' इति विशिष्टभूषहोणालयभोजनादिभावतः प्राप्त यो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ ६॥
तहेव अविणीअप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिआ ॥ ७ ॥ दंडसत्थापरिजुन्ना, असब्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पि
Jain Education in
For Private & Personel Use Only
Mainelibrary.org