________________
दशवैका० हारि-वृत्तिः ॥२४८॥
९विनयसमाध्यध्ययनम् २ उद्देश:
ARRASSASAS
वासाइपरिगया ॥ ८॥ तहेव सुविणीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥९॥ एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेव'त्ति सूत्रं, 'तथैव' तिर्यश्च इव अविनीतात्मान इति पूर्ववत्। 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटाथै दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा(ता.) कस घातव्रणाङ्कितशरीराः 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥ ७॥ तथा 'दंड'त्ति सूत्रं, दण्डा-वेत्रदण्डादयः शस्त्राणि-खगादीनि ताभ्यां परिजीर्णाः-समन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वाकरुणा-दीना व्यापन्नच्छन्दसः-परायत्ततया अपेतखाभिप्रायाः, क्षुधा-बुभुक्षया पिपासया-तृषा परिगता-व्याप्सा अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेदुःखिततरा विज्ञेया इति सूत्रार्थः ॥८॥ विनयफलमाह-'तहेव'त्ति सूत्रं, 'तथैव विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं खाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥९॥
तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुव
RASHISHRA
॥२४८॥
Jain Education
For Private
Personel Use Only
hainelibrary.org