________________
ट्रिआ ॥ १०॥ तहेव सुविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति सुहमेहंता,
इडिं पत्ता महायसा ॥ ११ ॥ एतदेव विनयाविनयफलं देवानधिकृत्याह-'तहेव'त्ति सूत्रं, 'तथैव' यथा नरनार्यः "अविनीतात्मानो' भवान्तरेऽकृतविनयाः 'देवा' वैमानिका ज्योतिष्का 'यक्षाश्च व्यन्तराश्च 'गुह्यका' भवनवासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिता:-अभियोगः-आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थः उपस्थिता:-प्राप्ता इति, सूत्रार्थः॥१०॥ विनयफलमाह-तहेवत्ति सूत्रं, 'तथैवेति पूर्ववत्, 'सुविनीतात्मानों' जन्मान्तरकृतवि
नया निरतिचारधाराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अहंकल्याहैणादिषु 'ऋद्धिं प्राप्ता' इति देवाधिपादिप्राप्तर्द्धयो 'महायशसों' विख्यातसद्गुणा इति सूत्रार्थः ॥ ११ ॥
जे आयरिअउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवटुंति, जलसित्ता इव पायवा ॥ १२॥ अप्पणटा परटा वा. सिप्पा उणिआणि अ। गिहिणो उवभोगटा. इहलोगस्स कारणा ॥ १३ ॥ जेणं बंधं वहं घोरं, परिआवं च दारुणं । सिक्खमाणा
Jain Education Inte
For Private Personel Use Only
Mainelibrary.org