________________
दशवैका० हारि-वृत्तिः ॥२४९॥
९ विनयनिअच्छंति, जुत्ता ते ललिइंदिआ ॥ १४ ॥ तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स
समाध्यकारणा । सकारंति नमसंति, तुट्ठा निदेसवत्तिणो ॥ १५॥ किं पुणं जे सुअग्गाही,
ध्ययनम् अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ १६ ॥
२ उद्देशः एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम् , अधुना विशेषतो लोको-13 त्तरविनयफलमाह-'जे आयरित्ति सूत्रं, य आचार्योपाध्याययोः-प्रतीतयोः 'शुश्रूषावचनकरा' पूजापधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः 'प्रवर्द्धन्ते' वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः ॥ १२॥ एतच मनस्याधाय विनयः कायें इत्याह'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थ वा' परनिमित्तं वा पुत्रमहमेतबाहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम्' अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः 'इहलोकस्य कारणम्' इहलोकनिमित्तमिति सूत्रार्थः ॥ १३ ॥'येन' शिल्पादिना शिक्ष्यमाणेन 'बन्धं' निगडादिभिः 'वधं कषादिभिः 'घोरं रौद्रं परितापं च 'दारुणम् एतजनितमनिष्टं निर्भर्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'निय- R ॥२४९॥ च्छन्ति' प्रामुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भेश्वरा राजपुत्रादय इति
द
en Education in
For Private
Personal Use Only
www.jainelibrary.org