SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ५ पिण्डै. षणाध्य० १ उद्देशः दशवैका भवे ॥ ३५ ॥ संसट्टेण य हत्थेण, दवीए भायणेण वा । दिज्जमाणं पडिच्छिज्जा, जं हारि-वृत्तिः तत्थेसणियं भवे ॥ ३६॥ आह च-'असंसटेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन-अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन ?, नेत्याह-पश्चात्कर्म भवति 'यत्र' ध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः ॥ ३५॥ 'संस?ण' ति सूत्रं, संसृष्टेन हस्तेन-अन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं 'प्रतीच्छेदू' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहितमित्यर्थः, इह च वृद्धसंप्रदाय:-संसढे हत्थे संसहे मत्ते सावसेसे व्वे, संसटे हत्थे संसढे मत्ते हिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेसुवि जत्थ सावसेसं दव्वं तत्थ धिप्पड़, ण इयरेसु, पच्छाकम्मदो* साउ त्ति सूत्रार्थः ॥ ३६ ॥ किंच दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंदं से पडि लेहए ॥३७॥ दुण्हं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए । दिजमाणं पंडिच्छिज्जा, १ संसृष्टो हस्तः संसृष्टं मात्रकं ( °ममत्रं ) सावशेषं द्रव्यं, संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेष द्रव्यम् , एवमष्टौ भङ्गाः, अत्र प्रथमो भगः सर्वोत्तमः, बन्येष्वपि यत्र सावशेषं द्रव्यं तत्र गृह्णीयात् , नेतरेषु, पश्चात्कर्मदोषात्. ॥१७०॥ Jan Education For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy