________________
जं तत्थेसणियं भवे ॥ ३८ ॥ गुखिणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवजिज्जा, भुत्तसेसं पडिच्छए ॥ ३९ ॥ सिआ य समणटाए, गुठ्विणी कालमासिणी । उट्रिआ वा निसीइजा, निसन्ना वा पुणुए ॥ ४० ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४१ ॥ थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ ४२ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ४३ ॥ जं भवे भत्तपाणं तु, कप्पाकप्पंमि संकिअं । दिति पडिआइक्खे, न
मे कप्पइ तारिसं ॥४४॥ 'दुण्डं ति सूत्रं, 'द्वयोर्भुञ्जतो' पालनां कुर्वतोः, एकस्य वस्तुनः खामिनोरित्यर्थः, एकस्तत्र 'निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम्' अभिप्रायं 'सें तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवकादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्वहीयान्न चेन्नैवेति, एवं शुओनयोः-अभ्यवहारायोद्य
१ उच्छिष्टस्याकल्प्यत्वाद्धजिः पालनार्थोऽत्र. २ अत्राणे 'भुनजोऽत्राणे' इत्यात्मनेपदभावात.
For Private
Personal Use Only