________________
दशवैका० हारि-वृत्तिः
8-9644
पति यत्तत्रैपण यस्तम' उपका विवज्य, मानिवृत्तोपूर्वोक्ता 'काल, निषण्णाकपानं तु
॥१७१॥
तयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७॥ ततो 'दुण्हति सूत्रं, द्वयोस्तु ५ पिण्डैपूर्ववत् भुञ्जतो(ञानयोर्वा द्वावपि तंत्रातिप्रसादेन निमन्त्रयेयातां, तत्रायं विधिः-दीयमानं 'प्रतीच्छेदू' गृह्णी- Pषणाध्य यात् यत्तत्रैषणीयं भवेत् , तदन्यदोषरहितमिति सूत्रार्थः ॥३८॥विशेषमाह-'गुग्विणीए' त्ति सूत्रं, 'गुर्विण्या' ४१ उद्देशः गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह-विविधम्' अनेकप्रकारं 'पानभोजनं द्राक्षापानखण्डखाद्यकादि, तत्र भुज्यमानं तया विवज्य, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेष भुक्तोद्धरितं प्रतीच्छेत् , यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः॥ ३९॥ किंच-'सिआ यत्ति सूत्रं, 'स्याच कदाचिच्च 'श्रमणार्थ साधुनिमित्तं 'गुर्विणी पूर्वोक्ता 'कालमासवती' गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्चिन्निषीदेद निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा खव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः॥४०॥'तं भवेत्ति सूत्रं, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम् , इह चस्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ॥४१॥ किं च-थणगंति सूत्रं, स्तनं (न्यं) पाययन्ती, किमित्याह-दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकंवा, ।। १७१॥
१ छन्देन निमन्त्रणाज्ञापनार्थमतीत्यादि.
चिच श्रमणार्थ साञ्ज तस्या निवृत्तोऽभिलपत्वेनाभिलाषानिवृत्त्यानभोजनं दाक्षापान
CERIKARAN
ASRA-O-ECR-M-EXA
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org