________________
SARAIGAR
तद्दारकादि निक्षिप्य रुदद्भूम्यादी आहरेत्पानभोजनम् , अत्रायं वृद्धसंप्रदायः-गच्छवासी जइ थणजीवी पिअंतो णिक्खित्तो तो न गिण्हंति, रोवउ वा मा वा, अह अन्नंपि आहारेइ तो जति ण रोवइ तो गिण्हंति, अह रोवइ तो न गिण्हंति, अह अपिअंतो णिक्खित्तो थणजीवी रोवइ तओ ण गिण्हंति, अह ण रोवइ तो गिण्हति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवउ वामा वा पिबंतओ (वा) अपिबंतओ वा ण गिण्हंति, जाहे अन्नपि आहारे आढत्तो भवति ताहे जइ पिबंतओ तो रोवउ वा मा वा ण गेण्हंति, 'अह अपिबंतओ तो जइ रोवइ तो परिहरंति, अरोविए गेण्हंति, सीसो आह-को तत्थ दोसोऽत्थि?, आयरिओ भणइतस्स णिक्खिप्पमाणस्स खरेहिं हत्थेहिं घिप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जारादि वा अवह-18 रेज त्ति सूत्रार्थः ॥ ४२ ॥ 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपानं त्वनन्तरोदितं संयतानामकल्पिकं, यतश्चैवमतोल ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४३॥ किं बहुनेति, उपदेशसर्वखमाह-जं भवे
१ गच्छवासी यदि स्तन्यजीवी पिबन् निक्षिप्तस्तदा न गृह्णाति, रोदितु वा मा वा, अथान्यदप्याहारयति तदा यदि न रोदिति तदा गृह्णाति, अथ रोदिति तदा न | गृह्णाति, अथापिबन् निक्षिप्तः स्तन्यजीवी रोदिति तदा न गृहाति, अथ न रोदिति तदा गृह्णाति, गच्छनिर्गताः पुनर्यावत्स्तन्यजीवी तावद् रोदिति वा मा वा पिबन् अपिबन् वा न गृहन्ति, यदा अन्यदप्याहर्तुमाहतो भवति तदा यदि पिबन् तदा रोदिति वा मा वा न गृह्णन्ति, अथापिवन् तदा यदि रोदिति तदा परिहरन्ति । | अरुदति गृहन्ति । शिष्य आह-कस्तत्र दोषोऽस्ति !, आचार्यों भणति-तस्य निक्षिप्यमाणस्य खराभ्यां हस्ताभ्यां गृह्यमाणस्यास्थिरत्वेन परितापनादोषा मार्जारादि | वाऽपहरेत्.
SANSALA
CAGRA
Join Education Interne
For Private sPersonal Uses Only
ANMainelibrary.org