________________
दशवैका० हारि-वृत्तिः ॥१७२॥
त्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः, किम्?—'शङ्कितं न विद्मः५ पिण्डैकिमिदमुद्गमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददती प्रत्याचक्षीत |पणाध्य. न मम कल्पते तादृशमिति सूत्रार्थः ॥ ४४ ॥
१ उद्देशः दगवारेण पिहिअं, नीसाए पीढएण वा लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥४५॥ तं च उभिदिआ दिज्जा, समणटाए व दावए । दितिअं पडिआइक्खे, न मे कप्पइ
तारिसं ॥ ४६॥ किं च 'दगवारेण' त्ति सूत्रं, 'दकवारेण' उदककुम्भेन 'पिहितं' भाजनस्थं सन्तं स्थगितं, तथा 'नीसाए'त्ति पेषण्या, 'पीठकेन वा' काष्ठपीठादिना, 'लोढेन वापि शिलापुत्रकेण, तथा 'लेपेन' मृल्लेपनादिना 'श्लेषेण वा' केनचिजतुसिक्थादिनेति सूत्रार्थः ॥ ४५ ॥ तं च त्ति सूत्रं, 'तच' स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्रमणार्थ दायकः, नात्माद्यर्थ, तदित्थंभूतं ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४६॥
असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, दाणट्रा पगडं इमं ॥ ४७ ॥ तारिसं भत्तपाणं तु, संजयाण अकप्पि। दितिअं पडिआइक्खे, न १ मधूच्छिष्टं तु सिक्थकम्.
॥१७२॥
Jan Education
For Private
Personel Use Only
Ww.jainelibrary.org