________________
मे कप्पइ तारिसं ॥४८॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥ ४९ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं। दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५० ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥ ५१ ॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ५२ ॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥ ५३॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न
मे कप्पइ तारिसं ॥ ५४॥ किंच-"असणं ति सूत्रं, अशनं पानकं वापि खाद्यं खाद्यम्, 'अशनम्' ओदनादि 'पानकं' च आरनालादि, लाखाचं लड्डुकादि, 'खाद्य' हरीतक्यादि, यजानीयादामन्त्रणादिना, शृणुयाद्वा अन्यतः, यथा दानार्थ प्रकृत-|
१ दृश्यमानेष्वादशेषु तु 'ओदनारनाललकहरीतक्यादि' इत्येतावन्मात्रमेव, २ गुडसंस्कृतदन्तपवनादि प्राय, खाद्यकावधिश्चाशोकवृत्तिमोदकादिभोजनमा प्रकार इति पञ्चाशकोके.
Jain Education Inter
For Private & Personel Use Only
elainelibrary.org