SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ गच्छंति अमरभवणाई। जेसिं पिओ तवो संजमो अखंती अ बंभचेरं च ॥ १॥ (प्र.) इच्चेअं छज्जीवणिअं सम्मट्टिी सया जए । दुल्लहं लहित्तु सामण्णं, कम्मुणा न विरा हिज्जासि ॥ २८ ॥ तिबेमि ॥ चउत्थं छज्जीवणिआणामज्झयणं समत्तं ॥ ४॥ साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-सुहे'ति, सुखाखादकस्य-अभिष्वङ्गेण प्राप्तसुखभोक्तुः 'श्रमणस्य' द्रव्यप्रवजितस्य 'साताकुलस्य भाविसुखार्थ व्याक्षिप्तस्य 'निकामशायिनः' सूत्रार्थवेलामप्युल्लङ्घ्य शयानस्य 'उत्सोलनाप्रधाविनः' उत्सोलनया-उदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह-'दुर्लभा दुष्पापा 'सुगतिः' सिद्धिपर्यवसाना 'तादृशस्य' भगवदाज्ञालोपकारिण इति गाथार्थः ॥ २६ ॥ इदानीमिदं धर्मफलं यस्य सुलभं तमाह-'तवोगुणे'त्यादि, 'तपोगुणप्रधानस्य' षष्ठाष्टमादितपोधनवतः 'ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' क्षान्तिप्रधानसंयमासेविन इत्यर्थः, 'परीषहान्' क्षुत्पिपासादीन् 'जयतः' अभिभवतः सुलभा 'सुगतिः' उक्तलक्षणा 'तादृशस्य' भगवदाज्ञाकारिण इति गाथार्थः ॥ २७॥ महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाह-'इचेय'मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टिः' जीवस्तत्त्वश्रद्धावान् 'सदा यतः सर्वकालं प्रयत्नपरः सन्, किमित्याह-'दुर्लभं लब्ध्वा श्रामण्यं दुष्पापं प्राप्य श्रमणभावं-षड् Jan Education For Private Personel Use Only D ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy