________________
525
षड्जीवनिकाध्य जीवस्वरूपं
दशकामजीवनिकायसंरक्षणैकरूपं 'कर्मणा' मनोवाक्कायक्रियया प्रमादेन 'न विराधयेत्' न खण्डयेत. अप्रमत्तस्य त हारि-पत्तिःद्रव्यविराधना यद्यपि कथञ्चिद् भवति तथाऽप्यसावविराधनैवेत्यर्थ: । एतेन 'जले जीवाः स्थले जीवा, आ
काशे जीवमालिनि। जीवमालाकुले लोके, कथं भिक्षुरहिंसकः? ॥१॥ इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां वि-I ॥१६ ॥
राधनाभावाच्च । ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपयायशब्दप्रतिपादनायाह नियुक्तिकारः
जीवाजीवाभिगमो आयारो चेव धम्मपन्नत्ती । तत्तो चरित्तधम्मो चरणे धम्मे अ एगट्ठा ॥ २३३ ।। व्याख्या-'जीवाजीवाभिगमः' सम्यग्जीवाजीवाभिगमहेतुत्वात् एवम् 'आचारश्चैव आचारोपदेशत्वात 'धर्मप्रज्ञप्तिः' यथावस्थितधर्मप्रज्ञापनात् ततः 'चारित्रधर्मः' तन्निमित्तत्वात् 'चरणं चरणविषयत्वात् धर्मश्च श्रुतधर्मस्तत्सारभूतत्वात् , एकार्थिका एते शब्दा इति गाथार्थः ॥ अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रस्थाधो| व्याख्यानयन्ति, तत्राप्यविरुद्धमेव । उक्तोऽनुगमः, साम्प्रतं नयास्ते च पूर्ववदेव । व्याख्यातं षड़जीवनिकाध्ययनम् ॥ २८॥
*5*5****
**
इति श्रीहरिभद्रसूरिकृतौ दशवैकालिकटीकायां चतुर्थाध्ययनम् ॥ ४॥ GEERRRIERCICINCCR
॥१६॥
****
Jain Education
For Private Personel Use Only
NMainelibrary.org