SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ कुसीला, दाढड्डिअं घोरविसं व नागं ॥ १२ ॥ इहेवऽधम्मो अयसो अकित्ती, दुन्नामधिजं च पिटुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिटओ गई ॥ १३ ॥ भुंजित्तु भोगाइं पसज्झचेअसा, तहाविहं कटु असंजमं बहुं । गई च गच्छे अणभिज्झिअं दुहं, वोही अ से नो सुलहा पुणो पुणो ॥ १४ ॥ कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अद्य तावदहम्' अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यो भवेयम् “भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत' उभयलोकहितबह्वागमयुक्तः, यदि किं स्यादित्यत आह-यद्यहम् 'अरमिष्यं रतिमकरिष्यं 'पर्याये प्रव्रज्यारूपे, सोऽनेकभेद इत्याह'श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-जिनदेशिते निर्ग्रन्थसंबन्धिनीति सूत्रार्थः ॥९॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमानस्तु देवलोकसदृश एव 'पर्यायः' प्रव्रज्यारूप: 'महर्षीणां सुसाधूनां 'रताना' सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति-यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । 'अर|| तानां च भावतः सामाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रस Jain Education For Private Personal Use Only M ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy