________________
Jain Education Inter
देशिता वा 'मोक्षसाधनहेतो:' सम्यग्दर्शनज्ञानचारित्र साधनस्य साधुदेहस्य 'धारणाय' संधारणार्थमिति सूत्रार्थः ।। ९२ ।। ततश्च - ' णमोक्कारेण' त्ति सूत्रं, नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन कृत्वा जिनसंस्तवं "लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो न यदि पूर्व प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्यु|पजीवकस्तमेव कुर्यात् यावद्न्य आगच्छन्ति यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षण' स्तोककालं मुनिरिति सूत्रार्थः ॥ ९३ ॥ 'वीसमंत'त्ति सूत्रं, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, - 'हितं' कल्याणप्रापकमर्थ - वक्ष्यमाणं, किंविशिष्टः सन् ? - भावलाभेन - निर्जरादिनाऽर्थोऽस्येति लाभार्थिकः, यदि 'में' मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः ॥ ९४ ॥ एवं संचिन्त्योचितवेलायामाचार्य मामन्त्रयेद्, यदि गृह्णाति शोभनं नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम् अथ भणति त्वमेव प्रयच्छ, अत्रान्तरे - 'साहवो' त्ति सूत्रं, साधूंस्ततो गुर्वनुज्ञातः सन् 'चिअत्तेणं'ति मनःप्रणिधानेन निमन्त्रयेत् 'यथाक्रमं यथारत्नाधिकतया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मबान्धवाः 'इच्छेयुः' अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसंविभागदानेनेति सूत्रार्थः ॥९४-९५ ॥ 'अह कोई 'त्ति सूत्रं, अथ कश्चिनेच्छेत् साधुस्ततो भुञ्जीत 'एकको' रागादिरहित इति, कथं भुञ्जीतेत्यत्राह - 'आलोके भाजने' मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः 'साधुः' प्रव्रजितः 'यतं' प्रयत्नेन तत्रोपयुक्तः 'अपरिशाद' हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः ।। ९६ ।।
For Private & Personal Use Only
ainelibrary.org