________________
दशवैका. हारि-वृत्तिः
५ पिण्डैपणाध्य. १ उद्देशः
॥१८॥
तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज संजए ॥ ९७ ॥ अरसं विरसं वावि, सूइअं वा असूइअं। उल्लं वा जइवा सुक्कं, मथुकुम्मासभोअणं ॥ ९८॥ उप्पण्णं नाइहीलिज्जा, अप्पं वा बहु फासुअं। मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवजिअं ॥ ९९ ॥ दुल्लहा उ मुहादाई, मुहाजीवीवि दुल्लहा । मुहादाई मुहाजीवी, दोऽवि गच्छंति सुग्गइं ॥ १० ॥ ति बेमि । पिंडेसणाए पढमो उद्देसो समत्तो ॥१॥ भोज्यमधिकृत्य विशेषमाह-तित्तगं वत्ति सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुकं वा आर्द्रकतीमनादि, कषायं वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारं तथाविवं शाकादि लवणोत्कटं वाऽन्यत्, एतत्तिक्तादि 'लब्धम् आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थ प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधुघृतमिव 'णो वामाओ हणुआओ दाहिणं हणुअं संचारजत्ति सूत्रार्थः॥९७॥ किंच-'अरसंति सूत्रं, अर
१वत्वात् यथा शीघ्र जेगिल्यते तथा. २ न वामानुनो दक्षिणं हनु संचारयेत्,
८०॥
Jain Education
For Private 3. Personal Use Only
djainelibrary.org