________________
Jain Education I
क्षते, अन्ये तु पठन्ति - गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च ' स एव तु' स्तम्भादिर्विनयशिक्षाविघ्नहेतुः 'तस्य' जडमते: 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः किमित्याह - 'वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह- 'फलमिव कीचकस्य' कीचको वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः ॥ १ ॥
जे आवि मंदित्ति गुरुं विज्ञत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिव - माणा, करंति आसायण ते गुरूणं ॥ २ ॥ पगईइ मंदावि भवंति एगे, डहरावि अ जे अबुद्धोवे । आयारमंतो गुणसुट्टिअप्पा, जे हीलिआ सिहिरिव भास कुजा ॥ ३ ॥ जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ । एवायरिपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो ॥ ४ ॥ आसीविसो वावि परं सुरुट्टो, किं जीवनासाउ परं नु कुज्जा ? । आयरिअपाया पुण अप्पसन्ना, अबोहिआसानथ मुक्खो ॥ ५ ॥ जो पावगं जलिअमवक्कमिज्जा, आसीविसं वावि हु कोव
For Private & Personal Use Only
jainelibrary.org