________________
दशवैका ० हारि-वृत्तिः
॥ २४३ ॥
इज्जा । जो वा विसं खायइ जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं ॥ ६ ॥ सिआ हुसे पावय नो डहिजा, आसीविसो वा कुविओ न भक्खे । सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए ॥ ७ ॥ जो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ॥ ८ ॥ सिआ हु सीसेण गिरिंपि भिंदे, सिआ हु सीहो कुविओ न भक्खे । सिआ न भिंदिज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए ॥ ९ ॥ आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसाभोरमा ॥ १० ॥
किं च - 'जे आवित्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः किमित्याह - ' मन्द इति गुरुं विदित्वा' क्षयोपशमवैचित्र्यात्तत्रयुक्तत्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति खमाचार्य ज्ञात्वा । तथा कारणाअन्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह - 'हीलयन्ति' सूययाऽसूयया वा खिंसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असू
Jain Education International
For Private & Personal Use Only
९ विनय
समाध्य
ध्ययनम् १ उद्देशः
॥ २४३ ॥
www.jainelibrary.org