SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ दशवैका लादयः, पोता एव जायन्त इति पोतजाः, "अन्यष्वपि दृश्यते” (पा० ३-२-१०१) डप्रत्ययो जनेरिति वच ४ षड्जीवनात् । ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनु निकाध्य प्यादयः, अत्रापि पूर्ववडप्रत्ययः, रसाजाता रसजा:-तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा जीवस्वरूपं ॥१४॥18 भवन्ति, संखेदाजाता इति संखेदजा-मत्कुणयूकाशतपदिकादयः, संमूर्च्छनाज्जाताः संमूर्छनजाः-शलभपिपीलिकामक्षिकाशालूकादयः, उद्भेदाजन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जाः |-पतङ्गखञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः अथवा उपपाते भवा औपपातिका-देवा नारकाश्च । एतेषामेव लक्षणमाह-येषां केषाश्चित्सामान्येनैव प्राणिनां-जीवानामभिकान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रमणं प्रतिक्रान्तं-प्रज्ञापकात्मतीपं क्रमणमिति भावः, संकुचनं संकुचितं-गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तम्-इतश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितं-कुतश्चिनाशनं, तथाऽऽगतेः-कुतश्चित्कचित्, गतेश्च-कुतश्चित्कचिदेव, 'विण्णाया' विज्ञातारः । आह-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति किमर्थ भेदेनाभिधानम्?, उच्यते, विज्ञानविशेषख्यापनार्थम्, ए-14 तदुक्तं भवति- य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृतिं प्रत्यभिक्र- ॥१४१॥ मणवन्तोऽपि वहयादय इति । आह-एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवं GOOGLE-RECSCIRC04 Eden For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy