________________
दशवैका
तओ सो भणइ-एयरस केरिसो जोओ?, आयरिया भणंति-जाव ण ठाइ ताव आयंबिलं कायव्वं, ३ क्षुल्लिकाहारि-वृत्तिःतओ सो भणह-तो एवं चेव पढामि, तेण तहा पढ़तेण बारस रूवाणि बारससंवच्छरेहिं अहियाणि, चारकथा.
ताव से आयंबिलं कयं, तओ णाणावरणिज्जं कम्मं खीणं, एवं जहाऽसगडपियाए आगाढजोगो अणुपा-दाद ज्ञानालिओ तहा सम्म अणुपालियव्वं, उवहाणेत्ति गयं । तथा 'अनिण्हवणि'त्ति गृहीतश्रुतेनानिहवः कार्यः, य
चाराः द्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तः-ऐगस्स पहावियस्स खुरभंडं विज्ञासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहहिं उवसंपजणाहिं उवसंपजिऊण, तेण सा विजा लद्धा, ताहे अन्नत्थ गंतुं तिदंडेण आगासगएण महाजणेण पूइज्जइत्ति, रन्ना य पुच्छिओ-भयवं! |किमेस विजाइसयो उय तवाइसओ ति?, सो भणइ-विजाइसओ, कस्स सगासाओ गहिओ?, सो भणइ |-हिमवंते फलाहारस्स रिसिणो सगासे अहिजिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति
१ ततः स भणति-एतस्य कीदृशो योगः?, आचार्या भणन्ति-यावन्नायाति तावदाचामाम्लं कर्त्तव्यं, ततः स भणति-तदैवमेव पठामि, तेन तथा पठता द्वादश काव्यानि द्वादशभिः संवत्सरैरधीतानि, तावत्तेनाचाम्लानि कृतानि, ततो ज्ञानावरण कर्म क्षीणं, एवं यथाऽशकटपित्राऽऽगाढयोगोऽनुपालितस्तथा सम्यगनुपालयितव्यः उपधानमिति गतं। २ एकस्य नापितस्य क्षुरप्रादिभाजनं विद्यासामर्थेनाकाशे तिष्ठति, तं चैकः परित्राट् बहुभिरुपसंपद्भिरुपसंपद्य
G१०५॥ (स्थितः), ततस्तां विद्यां लब्धवान्, ततोऽन्यत्र गत्वा त्रिदण्डेनाकाशगतेन महाजनेन पूज्यते, राज्ञा च पृष्टः-भगवन् ! किमेष विद्यातिशय उत तपोऽतिशय इति !, स भणति-विद्यातिशयः, कस्य सकाशाद् गृहीतः!, स भणति-हिमवति फलाहारादृषेः सकाशे अधीतः, एवं तूतमात्रे संक्लेशदुष्टतया तत्रिदण्डं सटदिति
।
Jan Education
For Private
Personel Use Only
Karjainelibrary.org