________________
*
*
*
संता परितंता सज्झाएऽवि असज्झाइयं घोसेउमारद्धा, णाणंतरायं बंधिऊण कालं काऊण देवलोकं गया, तओ देवलोगाओ आउक्खएण चुया आहीरकुले पञ्चायाया भोगे मुंजंति, अन्नया य से धूया जाया, सा य अईव रूवस्सिणी, ताणि य पञ्चंतयाणि गोचारणणिमित्तं अन्नत्थ वचंति, तीए दारियाए पिउणो सगडं सव्वसगडाणं पुरओ गच्छइ, सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वच्चइ, तरुणइत्तेहिं चिंतियंसमाई काउं सगडाई दारियं पेच्छामो, तेहिं सगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए णामं कयं असगडत्ति, ताए दारियाए असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव बेरग्गं जायं, तं दारियं एगस्स दाऊण पव्वइओ जाव चाउरंगिजं ताव पढिओ, असंखए उद्दिष्टे तं णाणावरणिज्जं से कम्मं उदिन्नं, पढंतस्सऽवि किंचि ण ठाइ, आयरिया भणंति, छटेणं ते अणुन्नवइत्ति,
*
*
१ श्रान्तपरिश्रान्ताः खाध्यायिकेऽप्यखाध्यायिकं घोषयितुमारब्धाः, ज्ञानान्तरायं बवा कालं कृत्वा देवलोकं गताः, ततो देवलोकादायुःक्षयेण च्युता आभीरकुले प्रत्यायाता भोगान् भुजन्ति, अन्यदा च तस्य दुहिता जाता, सा चातीव रूपिणी, तौ च प्रत्यन्तग्रामान् गोचारणनिमित्तमन्यत्र व्रजतः, तस्या दारिकायाः पितुः शकटं सर्वशकटानां पुरतो गच्छति, सा च दारिका तस्य शकटस्य धुरि स्थिता गच्छति, तरुणैश्चिन्तितं, समानि शकटानि कृत्वा दारिकां प्रेक्षामहे.तैः शकटान्यत्पथे खेटितानि, विषमे आपतितानि सन्ति भन्नानि, ततो लोकेन तस्या दारिकाया नाम कृतमशकटेति, तस्या दारिकाया अशकटायाः। | पिता अशकटपितेति, ततस्तस्य तदैव वैराग्यं जातं, तां दारिकामेकमै दत्त्वा प्रबजितः यावच्चतुरङ्गीयं तावत् पठितः, असंस्कृते उद्दिष्टे तत् ज्ञानावरणीयं तस्य कर्मोदीण, पठतोऽपि न किवित्तिष्ठति, आचार्या भणन्ति-तब पठेनानुज्ञायते इति,
*
Jain Education
a
l
For Private & Personal Use Only
GNw.jainelibrary.org|