________________
दशवैका० हारि-वृत्तिः
ष्पिका.
॥७४॥
BHARASHTRA
नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात् , तस्मान्नैते साधव इति गाथार्थः ॥१३४॥
१ दुमपुसाधव एव तु साधवः, कथम् ?, यतःकार्य वायं च मणं च इंदियाइं च पंच दमयंति । धारेंति बंभचेरं संजमयंति कसाए य ॥ १३५ ॥
दशावव्याख्या-कायं वाचं मनश्चेन्द्रियाणि च पश्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति
यवा गच्छन्ति वा, वाचा निष्प्रयोजनं न ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पश्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति सायपरिकल्पितैकादशेन्द्रियव्यच्छेदार्थम् , तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति, धारयन्ति 21 ब्रह्मचर्य, सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च, अनुदयेनोदयचिफलीकरणेन चेति गाथार्थः॥१३५॥
जं च तवे उजुत्ता तेणेसिं साहुलक्खणं पुण्णं । तो साहुणो त्ति भण्णति साहवो निगमणं चेयं ॥ १३६ ॥ व्याख्या-यच 'तपसि' प्राग्वर्णितखरूपे, किम् ?-'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम्, कथम् ?-अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यतश्चैवं ततःसाधव एव भण्यन्ते साधवो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥१३६॥ इत्थमुक्तं दशावयवम् , प्रयोगं त्वेवं वृद्धा दर्शयन्ति-४॥७ अहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत्, विपक्षो
*5*5555****
Jain Education
For Private 3 Personal Use Only