________________
दशबैका हारि-वृत्तिः ॥२०१॥
वमतो 'भूआण'त्ति सूत्रं, 'भूतानां स्थावरादीनामेष 'आघात' आघातहेतुत्वादाघातः 'हव्यवाह' अग्निः 'न धर्मार्थसंशय' इत्येवमेवैतदू आघात एवेति भावः, येनैवं तेन 'तं हव्यवाहं 'प्रदीपप्रतापनार्थम् आलोकशीतापनो-8 कामा० दार्थ 'संयता' साधवः 'किश्चित्' संघटनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः ॥ ३४॥ २ उद्देशः यस्मादेवं 'तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ॥ ३५॥
अणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावजबहुलं चेअं, नेअं ताईहि सेविसं ॥ ३६॥ तालिअंटेण पत्तेण, साहाविहुअणेण वा । न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ ३७॥ जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायमुईरंति, जयं परिहरंति अ ॥ ३८ ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभं,
जावजीवाइ वजए ॥३९॥ उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-अणिलस्स'त्ति, 'अनिलस्य' वायोः 'समारम्भं तालवृन्तादिभिः करणं 'बुद्धाः' तीर्थकरा 'मन्यन्ते जानन्ति 'तादृशं' जाततेजःसमारम्भसदृशं । 'सावद्यबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः' सुसाधुभिः 'सेवितम्' आचरितं म
SACROCOCCASSESC-S
॥२०१॥
Jain Education Inte
For Private & Personel Use Only
wwwgainelibrary.org