SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ न्यन्ते बुद्धा एवेति सूत्रार्थः ॥ ३६ ॥ एतदेव स्पष्टयति-तालियंटेण'त्ति सूत्रं, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां खरूपं यथा षड्जीवनिकायिकायां, न 'ते' साधवो वीजितुमिच्छन्त्यात्मानमात्मना, नापिद। वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः ॥ ३७॥ उपकरणात्तद्विराधनेत्येतदपि परिहरन्नाह-जंपित्ति सूचं, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम् , अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः ॥ ३८ ॥ यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, 'तम्ह'त्ति सूत्र, व्याख्या पूर्ववत् ॥ ३९ ॥ उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति वणस्सइंन हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुस माहिआ ॥ ४० ॥ वणस्सइं विहिंसंतो, हिंसई अ तंयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥४१॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वणस्सइसमारंभ, जावजीवाइ वजए ॥४२॥ तसकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥ ४३ ॥ तसकायं विहिंसंतो, हिंसई उ Jain Education in For Private & Personel Use Only Olainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy